Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 22, 4.0 tasmāt tatraivāsīno 'numantrayeta //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 8, 5.0 ity eva vaṣaṭkāram anumantrayeta //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
Atharvaprāyaścittāni
AVPr, 1, 5, 12.0 tad anumantrayate //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 4, 16.1 utthitām anumantrayata udasthād devy adite devān yajñena bodhaya /
AVPr, 6, 2, 6.0 stavādejarudharanamadrir ity anumantrayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.1 yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
BaudhGS, 1, 2, 28.1 ekadeśam añjalāvānīyamānam anumantrayate virājo 'si virājo doham aśīya /
BaudhGS, 1, 2, 29.1 atiśiṣṭāḥ parācīrninīyamānā anumantrayate samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 2, 44.1 tām anumantrayate gaur asyapahatapāpmāpa pāpmānaṃ nuda mama cāmuṣya ca ity upavettur nāma gṛhṇāti //
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 5, 5.1 panthānam anumantrayate sugaṃ panthānam ārukṣam ariṣṭaṃ svastivāhanam /
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
BaudhGS, 1, 6, 26.1 sā yadyaśru kuryāt tām anumantrayate jīvāṃ rudantī vimayanto adhvare dīrghām anuprasitiṃ dīdhiyurnaraḥ /
BaudhGS, 2, 1, 11.1 dhayantamanumantrayate /
BaudhGS, 2, 4, 14.1 pravapato'numantrayate /
BaudhGS, 2, 5, 12.1 parihitamanumantrayate paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
BaudhGS, 2, 5, 14.1 parivītāmanumantrayate /
BaudhGS, 4, 1, 10.1 atha yadi kanyopasādyamānā vohyamānā vā rajasvalā syāt tām anumantrayate /
BaudhGS, 4, 1, 11.1 atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate /
BaudhGS, 4, 2, 9.1 atha yadi śakunam abhivyāharet tāṃ vācam anumantrayate /
BaudhGS, 4, 2, 10.1 atha yadi sālāvṛkī vāśyeta tām anumantrayate /
BaudhGS, 4, 3, 6.1 atha tīrthavyatikrame nāvā saṃtāraḥ syāt tām anumantrayate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 1, 3, 16.1 tām anumantrayate sā viśvāyur iti //
BaudhŚS, 1, 3, 19.1 tām anumantrayate sā viśvavyacā iti //
BaudhŚS, 1, 3, 22.1 tām anumantrayate sā viśvakarmeti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 41.0 pāśāt paśuṃ pramucyamānam anumantrayate aditiḥ pāśaṃ pramumoktv etam iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 3.1 uhyamānām anumantrayate /
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 6.1 putraṃ saṃgacchamānam anumantrayate 'ṅgād aṅgāt sambhavasīti dvābhyām //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 30, 7.1 yady enaṃ vayo 'bhivikṣipet tad anumantrayate /
BhārGS, 2, 30, 9.1 yady enaṃ phalam abhinipatet tad anumantrayate /
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 2, 18.1 prasthitā anumantrayate /
BhārŚS, 1, 6, 13.1 kriyamāṇaṃ yajamāno 'numantrayate /
BhārŚS, 1, 12, 6.1 upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti //
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
BhārŚS, 1, 13, 4.1 duhyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 9.1 sā viśvāyur ity anumantrayate //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 13.1 sā viśvavyacā iti dvitīyām anumantrayate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 4.0 vācayitvā yajamānaṃ vātaṃ vāta ā vātviti tṛcenānumantrayeta //
DrāhŚS, 9, 1, 11.5 ity anumantryābhijuhuyāt //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 10, 3, 5.0 anyaṃ vā ghnantam anumantrayeta //
DrāhŚS, 12, 2, 28.2 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ityetenānumantrayeta //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 13, 1, 18.0 om ity evānumantrayet //
DrāhŚS, 15, 3, 2.0 taiḥ pṛthag anupūrvaṃ stotrāṇyanumantrayeta brahmantstoṣyāmaḥ praśāstarityukte //
DrāhŚS, 15, 3, 7.0 yathāmnāyaṃ saṃdher anumantrayeta //
DrāhŚS, 15, 3, 9.0 stuta devena savitrā prasūtā ity anumantrayeta mānasaṃ vājapeye ca bṛhat //
DrāhŚS, 15, 4, 1.0 vājapeye pṛṣṭhasya stotram anumantrya sadasyaṃ brahmāsana upaveśya niṣkrāmet //
Gautamadharmasūtra
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 12.0 athainām anumantrayate dhruvā dyaur ity etayarcā //
GobhGS, 2, 3, 13.0 anumantritā guruṃ gotreṇābhivādayate //
GobhGS, 3, 6, 1.0 gāḥ prakālyamānā anumantrayetemā me viśvatovīrya iti //
GobhGS, 3, 6, 6.0 kṛtvā cānumantrayeta lohitena svadhitineti //
GobhGS, 3, 6, 7.0 tantīṃ prasāryamāṇāṃ baddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti //
GobhGS, 3, 10, 20.0 hutvā cānumantrayetānu tvā mātā manyatām iti //
GobhGS, 4, 10, 20.0 mātā rudrāṇām ity anumantrayeta //
Gopathabrāhmaṇa
GB, 1, 1, 39, 33.0 ācamyābhyukṣyātmānam anumantrayata indra jīveti brāhmaṇam //
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 3, 5, 5.0 vaṣaṭkṛtya vāg ity anumantrayate //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 6, 3.0 tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 4.2 iti śeṣaṃ ninīyamānam anumantrayate //
HirGS, 1, 18, 1.2 iti gāḥ pratiṣṭhamānā anumantrayate /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 20, 4.1 dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam /
JaimGS, 1, 20, 5.1 pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 21, 17.1 prekṣakān anumantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
JaimGS, 1, 22, 1.0 pūṣā tveta iti prasthitām anumantrayate //
JaimGS, 2, 1, 20.0 yanme 'prakāmā iti bhuñjato 'numantrayate //
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 18, 2.1 taddhaitad eke stomabhāgair evānumantrayante /
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 5.1 om ity evānumantrayeta //
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
JUB, 3, 18, 7.2 iyaṃ tv eva sthitir om ity evānumantrayeta //
JUB, 3, 19, 1.3 tasmād om ity evānumantrayeta //
JUB, 3, 19, 7.3 tasmād om ity evānumantrayeta //
Jaiminīyabrāhmaṇa
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 84, 2.0 tam anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 8.0 sarpatsv adhvaryum anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
Kauśikasūtra
KauśS, 2, 1, 8.0 suptasya karṇam anumantrayate //
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 2, 7, 12.0 dhūmam iti dhūmam anumantrayate //
KauśS, 3, 4, 6.0 anumantrayate //
KauśS, 3, 4, 10.0 prajāvatīḥ iti pratiṣṭhamānā anumantrayate //
KauśS, 5, 7, 8.0 ihaiva dhruvām iti mīyamānām ucchrīyamāṇām anumantrayate //
KauśS, 7, 4, 17.0 āyam agan savitā kṣureṇa ity udapātram anumantrayate //
KauśS, 7, 9, 1.6 aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate //
KauśS, 8, 1, 14.0 tau yathāliṅgam anumantrayate //
KauśS, 8, 1, 19.0 agne jāyasveti manthantāv anumantrayate //
KauśS, 8, 1, 26.0 emā agur ity āyatīm anumantrayate //
KauśS, 8, 2, 46.0 upāstarīr ity upastīrṇām anumantrayate //
KauśS, 8, 3, 19.1 priyaṃ priyāṇām ity uttarato 'gner dhenvādīnyanumantrayate //
KauśS, 8, 5, 6.0 ā nayaitam ity aparājitād ajamānīyamānam anumantrayate //
KauśS, 8, 6, 1.1 aghāyatām ity atra mukham apinahyamānam anumantrayate //
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 9, 2, 3.1 dvitīyayā jātam anumantrayate //
KauśS, 9, 3, 12.1 kravyādam iti tisṛbhir hrīyamāṇam anumantrayate //
KauśS, 9, 4, 3.1 tā adharād udīcīr ity anumantrayate //
KauśS, 9, 4, 10.1 āsīnā ity āsīnām anumantrayate //
KauśS, 9, 6, 20.1 prāśitam anumantrayate /
KauśS, 10, 2, 27.1 prakṣālyamānāvanumantrayate /
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 10, 5, 20.0 parā dehīti vādhūyaṃ dadatam anumantrayate //
KauśS, 11, 1, 4.0 mantroktāvanumantrayate //
KauśS, 11, 1, 11.0 anyaṃ ceṣṭantam anumantrayate //
KauśS, 11, 1, 55.0 anumantrayate //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 11, 3, 4.1 apāghenānumantrayate //
KauśS, 11, 3, 28.1 ava sṛjety anumantrayate //
KauśS, 11, 6, 17.0 amāsīty anumantrayate //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 12, 1, 11.1 prakṣālitāvanumantrayate /
KauśS, 12, 3, 15.1 sūyavasād iti pratiṣṭhamānām anumantrayate //
KauśS, 12, 3, 19.1 pāpmānaṃ me 'pa jahīti kartāram anumantrayate //
KauśS, 14, 1, 10.1 vi mimīṣva payasvatīm iti mimānam anumantrayate //
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 22.0 atha yat samidham anumantrayate //
KauṣB, 7, 6, 13.0 adhvaryum eva juhvatam anvārabhya pratīkair anumantrayet //
Khādiragṛhyasūtra
KhādGS, 3, 1, 48.0 lohitenety anumantrayeta //
KhādGS, 3, 4, 3.0 hutvā cānumantrayetānu tveti //
KhādGS, 3, 5, 29.0 ūrjaṃ vahantīr iti karṣūranumantrayeta //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 43, 7.0 manasaikaikaṃ hutam anumantrayate //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
Kāṭhakasaṃhitā
KS, 19, 12, 28.0 akrandad agnir ity anumantrayeta yadi kṣvedet //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 37.0 yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti //
Mānavagṛhyasūtra
MānGS, 1, 9, 9.1 rāṣṭrabhṛd asīty ācārya āsandīm anumantrayate //
MānGS, 1, 12, 1.3 iti prekṣakānvrajato'numantrayate //
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 13, 8.3 iti yathāstaṃ yantam anumantrayate //
MānGS, 1, 21, 8.3 iti pravapato 'numantrayate //
MānGS, 1, 21, 10.3 iti prāgudīco hriyamāṇān anumantrayate //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 3, 3, 6.0 śuddhā apa iti preritā anumantrayate //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 10, 11, 9.0 tān yajamāna ādyair anumantraṇaiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamenetarān //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
Vaitānasūtra
VaitS, 1, 1, 2.1 homān ādiṣṭān anumantrayate //
VaitS, 1, 2, 5.1 bṛhaspate parigṛhāṇeti vediṃ parigṛhyamāṇām anumantrayate //
VaitS, 1, 2, 11.1 agner manva iti sāmidhenīr anumantrayate //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 1, 3, 15.1 iḍaivāsmān itīḍām upahūyamānām anumantrayate //
VaitS, 1, 4, 5.1 nudasva kāmeti srucau vipraṇudyamāne anumantrayate //
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 1, 4, 14.1 praṇītā vimucyamānāḥ sasruṣīr ity anumantrayate //
VaitS, 2, 1, 14.8 dhanaṃjayaṃ raṇe raṇa iti mathyamānam anumantrayate //
VaitS, 2, 1, 17.1 aśvapādaṃ lakṣaṇe nidhāpyamānaṃ sam adhvarāyety anumantrayate //
VaitS, 2, 2, 2.1 āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau vyākaromīty anumantrayate //
VaitS, 2, 4, 10.1 vaiśvadeve nirmathyaṃ prahṛtaṃ bhavataṃ naḥ samanasāv ity anumantrayate //
VaitS, 2, 6, 2.1 arātīyor iti yūpaṃ vṛścyamānam anumantrayate //
VaitS, 2, 6, 16.1 ya īśa iti pramucyamānam anumantrayate //
VaitS, 3, 2, 8.2 agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate //
VaitS, 3, 3, 5.1 niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate //
VaitS, 3, 3, 8.1 ayaṃ sahasram ity anumantrayate //
VaitS, 3, 3, 12.1 dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate //
VaitS, 3, 4, 2.1 rucir asīti rucitam anumantrayate //
VaitS, 3, 5, 7.1 vimimīṣveti vediṃ mimānam anumantrayate //
VaitS, 3, 5, 11.1 havirdhāne pravartyamāne itaś ca meti dvābhyām anumantrayate //
VaitS, 3, 6, 1.1 vasatīvarīḥ parihriyamāṇāḥ pūrṇam adhvaryo prabharety anumantrayate /
VaitS, 3, 6, 12.1 indrāya somam ṛtvija iti droṇakalaśastham anumantrayate //
VaitS, 3, 7, 8.5 brahmavarcasaṃ mā gamayed iti stotram anumantrayate //
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
VaitS, 3, 9, 9.2 vaṣaṭkṛtya vāg ojaḥ saha ojo mayi prāṇāpānāv ity anumantrayate //
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 3, 12, 16.1 āśiraṃ pūtabhṛtyāsicyamānam āśīr ṇa ūrjam ity anumantrayate //
VaitS, 3, 12, 22.1 atra pitara iti japitvaitaṃ bhāgam etaṃ sadhasthāḥ śyeno nṛcakṣā ity anumantrayate //
VaitS, 3, 13, 7.1 dhruvaṃ dhruveṇeti dhruvam avanīyamānam anumantrayate //
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
VaitS, 3, 14, 18.1 upāvaroheti mathyamānam anumantrayate //
VaitS, 6, 3, 28.1 āyaṃ gaur iti cānumantrayate //
VaitS, 6, 4, 9.1 kumbhinīr mārjālīyaṃ pariyāntīr anumantrayate /
VaitS, 6, 4, 13.1 saṃnaddham indro jayātīty anumantrayate //
VaitS, 6, 4, 16.1 uddharṣantām ity ārūḍham anumantrayate //
VaitS, 7, 1, 17.1 vātaraṃhā bhavety aśvaṃ niyujyamānam anumantrayate //
VaitS, 7, 1, 26.1 bahiṣpavamānād aśvaṃ niyujyamānam anumantrayate /
VaitS, 7, 2, 19.1 taṃ ha snātam alaṃkṛtam utsṛjyamānaṃ sahasrabāhuḥ puruṣaḥ kena pārṣṇī ity anumantrayate //
VaitS, 7, 2, 23.1 udīratām iti tisṛbhir yūpe badhyamānam anumantrayate /
Vārāhagṛhyasūtra
VārGS, 4, 14.3 iti prapatato 'numantrayate //
VārGS, 10, 7.3 iti varakān vrajato 'numantrayate //
VārGS, 14, 18.2 kartānumantrayeta /
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 15.1 yathādevatam āhutim anumantrayate yathākarmasaṃyogam ārāt //
VārŚS, 1, 1, 4, 9.1 patnī ca patnīsaṃyājān anumantrayate /
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 2, 1, 8.3 iti vrajantīr anumantrayate //
VārŚS, 1, 2, 2, 16.1 poṣāya tveti vatsam avasṛjyamānam anumantrayate //
VārŚS, 1, 2, 2, 22.1 sā viśvāyur astv asāv iti nāmagrāham anumantrayate /
VārŚS, 1, 6, 5, 3.1 svarvid asīti yajamānaḥ saṃjñapyamānam anumantrayate //
VārŚS, 1, 6, 7, 36.1 śug asi yaṃ dviṣmas tam abhiśocety upopyamānam anumantrayate //
VārŚS, 1, 7, 2, 33.0 akran karmeti vyutkrāmantāv anumantrayete //
VārŚS, 2, 1, 1, 8.1 agniṃ purīṣyam aṅgirasvad acchema iti puruṣam āyāntam anumantrayate yena saṃgaccheta //
VārŚS, 2, 1, 1, 44.1 gnās tvā devīr iti pacyamānām anumantrayate /
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 1, 2, 24.0 divaṃ proṣṭhanīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam anumantrayate //
VārŚS, 3, 2, 7, 30.1 suṣadām āsīdety ārohantam anumantrayate //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
VārŚS, 3, 3, 3, 15.1 syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham //
VārŚS, 3, 4, 1, 50.1 ā brahmann iti brahmaiṣāṃ pravartyamānam anumantrayate //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambagṛhyasūtra
ĀpGS, 6, 1.1 nāvam uttarayānumantrayate //
ĀpGS, 10, 7.1 vapantam uttarayānumantrayate dakṣiṇato mātā brahmacārī vā //
ĀpGS, 10, 10.1 vāsaḥ sadyaḥkṛttotam uttarābhyām abhimantryottarābhis tisṛbhiḥ paridhāpya parihitam uttarayānumantrayate //
ĀpGS, 13, 9.1 śeṣaṃ purastān ninīyamānam uttarayānumantrayate //
ĀpGS, 17, 11.1 dīrṇam uttarayānumantrayate //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
ĀpŚS, 6, 4, 4.1 pūrvavad upasṛṣṭāṃ duhyamānāṃ dhārāghoṣaṃ ca yajamāno 'numantrayate //
ĀpŚS, 7, 14, 9.0 tān yajamānaḥ prākṛtair āditaś caturbhiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamena śeṣam //
ĀpŚS, 7, 18, 3.1 anarvā prehīti prācīm udānayaty anumantrayata ity eke //
ĀpŚS, 7, 23, 9.0 svāhoṣmaṇo 'vyathiṣyā ity udyantam ūṣmāṇam anumantrayate //
ĀpŚS, 7, 25, 16.0 sviṣṭakṛdvad yajamāno 'numantrayate //
ĀpŚS, 7, 26, 14.0 tān yajamānaḥ prākṛtair anumantrayate //
ĀpŚS, 16, 4, 6.0 kriyamāṇām etair eva yajamāno 'numantrayate //
ĀpŚS, 16, 12, 7.1 akrandad agnir ity akṣaśabdam anumantrayate //
ĀpŚS, 18, 4, 18.0 vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate //
ĀpŚS, 18, 4, 21.0 mitadrava iti catasṛbhiḥ pratyādhāvato 'numantrayate //
ĀpŚS, 18, 14, 12.1 pāta mā pratyañcam iti pradīyamānān anumantrayate //
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 19, 17, 10.1 tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate //
ĀpŚS, 19, 26, 19.0 athāsāṃ dhūmam anumantrayate //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 19, 27, 14.1 tasyopahomā vātanāmāni yābhiḥ piṇḍīr ābadhnāti juhoti yābhyāṃ ca dhūmam anumantrayate //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 16.1 athainām ucchrīyamāṇām anumantrayeta ihaiva tiṣṭha nimitā tilvalāstām irāvatīm /
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
ĀśvGS, 3, 10, 7.1 samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 4, 6.0 taṃ dahyamānam anumantrayate prehi prehi pathibhiḥ pūrvebhir iti samānam //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 23.1 athānumantrayate /
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 8, 2, 4.1 tāṃ hotānumantrayate /
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 5, 1, 5, 18.2 juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 22.1 so 'numantrayate /
ŚBM, 6, 8, 1, 15.5 akṣam ekenānumantrayate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 1.1 jāyām upagrahīṣyamāṇo 'nṛkṣarā iti varakān gacchato 'numantrayate //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 2, 13, 4.0 mekhalā ced asaṃdheyā bhavaty anyāṃ kṛtvānumantrayate //
ŚāṅkhGS, 3, 9, 1.3 pūṣā gā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
ŚāṅkhGS, 3, 11, 15.0 nabhyasthe 'numantrayate mayobhūr ity anuvākaśeṣeṇa //
ŚāṅkhGS, 5, 8, 4.0 sarvaprāyaścittāhutī hutvā ya ṛte cid iti tṛcena bhinnam anumantrayate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 34.0 taṃ pitānumantrayate //
Mahābhārata
MBh, 1, 2, 148.1 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ /
MBh, 3, 1, 37.2 tathānumantritās tena dharmarājena tāḥ prajāḥ /
MBh, 3, 41, 10.2 śarāścāśīviṣākārāḥ sambhavantyanumantritāḥ //
MBh, 3, 163, 25.1 tataḥ śarair dīptamukhaiḥ pattritair anumantritaiḥ /
MBh, 3, 169, 14.1 acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca /
MBh, 3, 255, 54.2 akarod duṣkaraṃ karma śarair astrānumantritaiḥ //
MBh, 3, 296, 28.1 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ /
MBh, 4, 13, 10.1 tataḥ sudeṣṇām anumantrya kīcakas tataḥ samabhyetya narādhipātmajām /
MBh, 5, 181, 12.1 tato 'stram aham āgneyam anumantrya prayuktavān /
MBh, 8, 66, 49.1 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ /
MBh, 8, 66, 58.2 aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ //
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
Matsyapurāṇa
MPur, 16, 30.1 upaspṛṣṭodakānviprānupaveśyānumantrayet /
MPur, 58, 14.2 ācāryaḥ prakṣipedbhūmāvanumantrya vicakṣaṇaḥ //
MPur, 133, 57.2 svayambhūḥ prayayau vāhānanumantrya yathājavam //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 16.2 kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ /
Garuḍapurāṇa
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 78.0 sūryasya tvā raśmaye vṛṣṭivanaye svāhety ūrdhvam utkrāntam anumantrayate //
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 45.2 anumantrya munīṃllokāndevatāśca nijaṃ kulam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 14.3 iti samidham anumantrya //
ŚāṅkhŚS, 2, 7, 7.0 unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta //
ŚāṅkhŚS, 4, 15, 2.0 mṛtyoḥ padam ity anumantrayate dvābhyām //
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //
ŚāṅkhŚS, 16, 13, 14.0 mano nv asunīte yat te yamaṃ yathā yugam iti tṛcair anumantrayate //