Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //
TĀ, 1, 207.1 tatra kācitpunaḥ śaktiranantā vā mitāśca vā /
TĀ, 3, 121.1 sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
TĀ, 3, 129.1 uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
TĀ, 3, 213.2 rūḍheḥ pūrṇatayāveśānmitacittalayācchive //
TĀ, 3, 214.1 prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt /
TĀ, 4, 125.2 meye caturvidhaṃ bhāti rūpamāśritya sarvadā //
TĀ, 4, 146.2 meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī //
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 5, 46.2 tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ //
TĀ, 5, 47.2 tato 'pi mānameyaughakalanāgrāsatatparaḥ //
TĀ, 6, 9.2 tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ //
TĀ, 6, 11.1 sa eva khātmā meye 'sminbhedite svīkriyonmukhaḥ /
TĀ, 6, 102.1 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
TĀ, 6, 184.2 mito 'pi kila kālāṃśo vitatatvena bhāsate //
TĀ, 11, 16.2 meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ //
TĀ, 11, 43.1 meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ /
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //
TĀ, 16, 129.1 aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite /