Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nyāyabhāṣya
Nyāyabindu
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Rasaratnasamuccayaṭīkā
Tarkasaṃgraha

Atharvaveda (Paippalāda)
AVP, 1, 67, 4.1 abhīśunā meyo 'stu viyāmenānumeyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 137, 2.1 abhīśunā meyā āsan vyāmenānumeyāḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
Arthaśāstra
ArthaŚ, 1, 9, 4.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 9, 7.1 karmasu kṛtenākṛtāvekṣaṇam anumeyam //
ArthaŚ, 1, 15, 18.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
Carakasaṃhitā
Ca, Sū., 11, 21.1 pratyakṣapūrvaṃ trividhaṃ trikālaṃ cānumīyate /
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 8, 121.2 karmaśaktyā hyanumīyate balatraividhyam //
Ca, Vim., 8, 123.2 vikṛtibalatraividhyena tu doṣabalaṃ trividhamanumīyate /
Ca, Śār., 1, 24.2 pañca karmānumeyāni yebhyo buddhiḥ pravartate //
Mahābhārata
MBh, 1, 179, 10.1 saṃbhāvyam asmin karmedam utsāhāccānumīyate /
MBh, 3, 177, 15.3 bravīhyatimatiṃ tvāṃ hi vākyair anumimīmahe //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 233, 16.1 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate /
MBh, 12, 292, 42.1 aliṅgāṃ prakṛtiṃ tvāhur liṅgair anumimīmahe /
MBh, 12, 308, 104.2 mahāsattvo 'lpasattvo vā jantur yenānumīyate //
Nyāyasūtra
NyāSū, 2, 1, 50.0 śabdaḥ anumānam arthasyānupalabdheḥ anumeyatvāt //
NyāSū, 3, 1, 36.0 nānumīyamānasya pratyakṣataḥ anupalabdhir abhāvahetuḥ //
NyāSū, 3, 1, 51.0 dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ //
Saundarānanda
SaundĀ, 16, 15.1 bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 98.2 guñjanmadhukaraśreṇīm anumātavyarodhasam //
BKŚS, 16, 6.1 anumāya tatas tena vasantaṃ deśam antike /
BKŚS, 16, 46.1 ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ /
BKŚS, 17, 32.1 ardhe yāte ca yāminyāḥ śvāsānumitacetane /
BKŚS, 20, 31.1 anumāya ca taṃ pretaṃ mantragarbham upāgatam /
BKŚS, 20, 383.2 anumāya cirāc cihnair ājagāma svam ālayam //
BKŚS, 21, 48.2 arthavanto 'numīyante yācakair iva dāyakāḥ //
BKŚS, 21, 85.2 śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate //
Daśakumāracarita
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 1, 2, 5.3 hetihatibhiḥ kirātarītiranumīyate /
Kirātārjunīya
Kir, 5, 47.2 iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 37.1 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
KumSaṃ, 2, 25.1 paryākulatvān marutāṃ vegabhaṅgo 'numīyate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 96.2 diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām //
Kāvyālaṃkāra
KāvyAl, 2, 82.2 anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ //
Laṅkāvatārasūtra
LAS, 2, 126.18 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
Liṅgapurāṇa
LiPur, 1, 8, 13.1 dṛṣṭaṃ śrutaṃ cānumitaṃ svānubhūtaṃ yathārthataḥ /
LiPur, 1, 107, 40.1 bahunātra kimuktena mayādyānumitaṃ mahat /
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nyāyabindu
NyāBi, 2, 3.0 tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam //
NyāBi, 2, 5.0 trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam //
NyāBi, 2, 6.0 anumeyo 'tra jijñāsitaviśeṣo dharmī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.9 taiś cottarasṛṣṭikartṛtvam anumīyate kāraṇasya /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 26.0 dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam //
Saṃvitsiddhi
SaṃSi, 1, 149.2 pravṛttibhedānumitā viruddhamitivṛttayaḥ /
SaṃSi, 1, 150.1 yathānumeyād vahnyāder anumānā vilakṣaṇāḥ /
SaṃSi, 1, 151.1 na cecceṣṭāviśeṣeṇa paro boddhānumīyate /
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
Suśrutasaṃhitā
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 46, 514.2 karmabhistvanumīyante nānādravyāśrayā guṇāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.13 tad anumānaṃ liṅgapūrvakaṃ yatra liṅgena liṅgyanumīyate yathā daṇḍena yatiḥ /
SKBh zu SāṃKār, 5.2, 1.14 liṅgipūrvakaṃ ca yatra liṅginā liṅgam anumīyate /
SKBh zu SāṃKār, 8.2, 1.7 kāryaṃ dṛṣṭvā kāraṇam anumīyate /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 17.2, 3.0 avyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate 'sti puruṣaḥ //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.24 kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.60 tasmād gṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 69.1 garbhe ca sukhaleśo 'pi bhavadbhir anumīyate /
ViPur, 6, 1, 44.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 45.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 46.2 tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ //
ViPur, 6, 1, 48.2 kaler vṛddhis tadā prājñair anumeyā dvijottama //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 30.1, 5.1 yathā dṛṣṭaṃ yathānumitaṃ yathā śrutaṃ tathā vāṅ manaśceti //
YSBhā zu YS, 3, 41.1, 5.1 śabdagrahaṇānumitaṃ śrotraṃ badhirābadhirayor ekaḥ śabdaṃ gṛhṇāty aparo na gṛhṇātīti //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 12.1 yāvān kalpo vikalpo vā yathā kālo 'numīyate /
BhāgPur, 3, 11, 3.1 evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama /
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ //
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
Garuḍapurāṇa
GarPur, 1, 73, 12.2 tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ //
Hitopadeśa
Hitop, 4, 109.1 karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 1.1 athendriyaśarīrārthaiś cidyogasyānumīyate /
MṛgT, Vidyāpāda, 9, 3.1 kartānumīyate yena jagaddharmeṇa hetunā /
MṛgT, Vidyāpāda, 9, 8.2 teṣāṃ dhūmena liṅgena jalaṃ kiṃ nānumīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.3 saṃniveśādi tad yuktaṃ tasmād yad anumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 9.0 itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 2.0 tenaivotpattidharmakatvenopādānam apyanumīyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 56.0 yathā rūpopalabdhiviśeṣasambhavānumitaṃ cakṣuḥ //
SarvSund zu AHS, Sū., 9, 1.2, 76.0 tasmādvāyor viśiṣṭasparśavattvād astitvam anumīyate //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
Tantrāloka
TĀ, 1, 190.1 bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ /
Āryāsaptaśatī
Āsapt, 2, 304.1 nāgarabhogānumitasvavadhūsaundaryagarvataralasya /
Āsapt, 2, 568.1 svacaraṇapīḍānumitatvanmaulirujāvinītamātsaryā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 7.1 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 5.0 amlavargaiścetyatra cakāragrahaṇenānyacchodhanamanumīyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 23.0 bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ //
RRSṬīkā zu RRS, 2, 136.1, 3.0 pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /