Occurrences

Aṣṭasāhasrikā
Mahābhārata
Saṅghabhedavastu
Yogasūtra
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.44 buddhānāṃ bhagavatāṃ samyaktvānumoditaṃ pariṇāmitaṃ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṃbodhaye na ca tāṃstathāgatānarhataḥ samyaksaṃbuddhānabhyākhyāti /
ASāh, 6, 15.5 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 16.6 anumodya tathaiva pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 6, 17.12 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.20 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.28 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.36 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
Mahābhārata
MBh, 1, 47, 1.2 evam uktvā tataḥ śrīmān mantribhiścānumoditaḥ /
MBh, 1, 55, 3.28 iti tad vacanaṃ śrutvā ṛṣibhiścānumoditaḥ /
MBh, 5, 192, 3.1 tvayā caiva naraśreṣṭha tanme prītyānumoditam /
Saṅghabhedavastu
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Bodhicaryāvatāra
BoCA, 2, 29.1 yac cānumoditaṃ kiṃcidātmaghātāya mohataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 28.2 apratyākhyātakathitaṃ kathayety anumoditam //
BKŚS, 21, 29.1 evaṃ bhavatu nāmeti mayāsāv anumoditaḥ /
Divyāvadāna
Divyāv, 1, 298.0 tasyā mama buddhirutpannā svāminamanumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 1, 302.0 mama buddhirutpannā putramapi anumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 11, 109.1 athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 51.1 apravṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam /
KātySmṛ, 1, 144.2 dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ //
KātySmṛ, 1, 468.2 yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ //
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
Liṅgapurāṇa
LiPur, 1, 79, 27.1 śrutvānumodayeccāpi sa yāti paramāṃ gatim /
Nāradasmṛti
NāSmṛ, 2, 20, 38.1 yathoktena vidhānena viprān spṛṣṭvānumoditaḥ /
Saṃvitsiddhi
SaṃSi, 1, 16.2 svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ //
Viṣṇupurāṇa
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 37, 35.3 naranārāyaṇasthānaṃ keśavenānumoditaḥ //
ViPur, 5, 37, 37.2 cakrustatra mudā pānaṃ vāsudevānumoditāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 25.1 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ /
BhāgPur, 1, 9, 49.1 pitrā cānumato rājā vāsudevānumoditaḥ /
BhāgPur, 4, 1, 2.2 putrikādharmam āśritya śatarūpānumoditaḥ //
BhāgPur, 11, 2, 12.1 śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ /
BhāgPur, 11, 17, 37.2 gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ //
Śyainikaśāstra
Śyainikaśāstra, 7, 8.2 dhatastu prasannātmā bhiṣagbhiranumoditaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 5.1 so 'pi yadi śrutvānumodetānumodya ca so 'pyaparasmai ācakṣīta so 'pi taṃ śrutvānumodeta //
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 4.1 anumodito vā viprendra punātīti śrutaṃ mayā /