Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.2 tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ /
BhāgPur, 1, 4, 4.2 ekāntamatirunnidro gūḍho mūḍha iveyate //
BhāgPur, 1, 6, 6.1 ekātmajā me jananī yoṣin mūḍhā ca kiṃkarī /
BhāgPur, 1, 8, 19.2 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā //
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 1, 11, 40.1 taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ /
BhāgPur, 2, 7, 53.2 śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati //
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 18, 4.2 tvāṃ yogamāyābalam alpapauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛcchucaḥ //
BhāgPur, 3, 20, 37.2 pralobhayantīṃ jagṛhur matvā mūḍhadhiyaḥ striyam //
BhāgPur, 3, 26, 5.2 vilokya mumuhe sadyaḥ sa iha jñānagūhayā //
BhāgPur, 3, 30, 7.2 karoty avirataṃ mūḍho duritāni durāśayaḥ //
BhāgPur, 3, 30, 12.2 śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ //
BhāgPur, 3, 32, 2.1 sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ /
BhāgPur, 4, 2, 29.1 naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ /
BhāgPur, 4, 14, 24.1 avajānantyamī mūḍhā nṛparūpiṇamīśvaram /
BhāgPur, 4, 20, 4.1 puruṣā yadi muhyanti tvādṛśā devamāyayā /
BhāgPur, 4, 25, 6.2 na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu //
BhāgPur, 10, 4, 45.1 te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ /
BhāgPur, 11, 3, 43.3 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ //
BhāgPur, 11, 4, 13.2 gandhena mumuhus tāsāṃ rūpaudāryahataśriyaḥ //
BhāgPur, 11, 5, 5.2 śrautena janmanāthāpi muhyanty āmnāyavādinaḥ //
BhāgPur, 11, 5, 6.2 vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ //
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
BhāgPur, 11, 7, 16.1 so 'haṃ mamāham iti mūḍhamatir vigāḍhas tvanmāyayā viracitātmani sānubandhe /
BhāgPur, 11, 7, 60.1 tāsāṃ patatraiḥ susparśaiḥ kūjitair mugdhaceṣṭitaiḥ /
BhāgPur, 11, 8, 8.1 yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ /
BhāgPur, 11, 8, 34.1 videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ /
BhāgPur, 11, 10, 18.2 tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param //
BhāgPur, 11, 10, 33.2 ya etat samupāsīraṃs te muhyanti śucārpitāḥ //
BhāgPur, 11, 12, 8.2 ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā //
BhāgPur, 11, 17, 56.2 straiṇaḥ kṛpaṇadhīr mūḍho mamāham iti badhyate //
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
BhāgPur, 11, 21, 27.2 agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te //