Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 33.1 tāṃ dṛṣṭvā devadaityendrā mohitā labhate katham /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.1 hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 8, 6.1 bhramase divyayogātmanmohayanniva māṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 26, 55.2 gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 32, 5.2 menakānṛtyagītena mohitaḥ suciraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 10.1 tacchrutvā vacanaṃ tasya rāvaṇo madamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 20.1 evaṃ varṇā yathātvena mūḍhāhaṅkāramohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 81.2 gītasya ca dhvaniṃ śrutvā mohito māyayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 90.3 narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 15.1 kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam /
SkPur (Rkh), Revākhaṇḍa, 131, 14.1 taṃ dṛṣṭvā sahasā yāntam īrṣyābhāvena mohitā /
SkPur (Rkh), Revākhaṇḍa, 136, 4.2 mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 22.2 bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 189, 14.2 asurān mohayalliṅgastṛtīyaḥ parikīrtitaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 209, 9.2 patanti narake ghore raurave pāpamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 26.2 jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ //