Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
Atharvaprāyaścittāni
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 1.2 sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 1, 5.1 indra senāṃ mohayāmitrāṇām /
AVŚ, 3, 1, 6.1 indraḥ senāṃ mohayatu maruto ghnantv ojasā /
AVŚ, 3, 2, 1.2 sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 2, 3.1 indra cittāni mohayann arvāṅ ākūtyā cara /
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 9, 8, 17.1 yā gudā anusarpanty āntrāṇi mohayanti ca /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 3.1 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 3, 11.1 athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ //
Kauśikasūtra
KauśS, 13, 33, 2.1 yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya lokān /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.8 yas tvā svapnena tamasā mohayitvā nipadyate /
Taittirīyasaṃhitā
TS, 6, 6, 5, 34.0 prajā eva mohayati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 9, 3.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 3.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 5.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 5.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 7.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 7.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 9.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 9.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 10.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 10.4 mohayeddha prāṇān yad vyūhet /
ŚBM, 4, 5, 9, 12.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 12.4 mohayeddha prāṇān yad vyūhet /
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 25.0 mohayati kᄆptachandasaḥ //
Ṛgveda
ṚV, 10, 162, 6.1 yas tvā svapnena tamasā mohayitvā nipadyate /
Ṛgvedakhilāni
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
Arthaśāstra
ArthaŚ, 4, 7, 24.2 ghātayet svayam ātmānaṃ strī vā pāpena mohitā //
Buddhacarita
BCar, 8, 74.1 tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ /
BCar, 11, 9.2 āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ //
Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Vim., 7, 6.1 te bheṣajamayogena kurvantyajñānamohitāḥ /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Mahābhārata
MBh, 1, 16, 36.12 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam /
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 35, 12.3 saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 71, 52.5 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena //
MBh, 1, 94, 27.1 sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā /
MBh, 1, 109, 25.2 dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam /
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 116, 2.6 tasmin kāle samāhūya mādrīṃ madanamohitaḥ /
MBh, 1, 116, 11.1 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā /
MBh, 1, 128, 4.23 śarajālena mahatā mohayan kauravīṃ camūm /
MBh, 1, 128, 4.73 chādayann iṣujālena mahatā mohayann iva /
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 161, 1.2 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ /
MBh, 1, 162, 4.2 taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam //
MBh, 1, 173, 24.1 na hi sasmāra nṛpatistaṃ śāpaṃ śāpamohitaḥ /
MBh, 1, 204, 18.1 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau /
MBh, 1, 211, 18.3 rūpeṇa caiva sampannā kam ivaiṣā na mohayet //
MBh, 1, 212, 1.115 satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā /
MBh, 1, 212, 1.267 manobhavena kāmena mohitaṃ mā pralāpinam /
MBh, 1, 218, 9.2 mohayāmāsa tatkālam aśvasenastvamucyata //
MBh, 2, 43, 4.1 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ /
MBh, 2, 50, 10.2 jānan vai mohayasi māṃ nāvi naur iva saṃyatā /
MBh, 2, 63, 10.2 smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ //
MBh, 3, 2, 66.1 tato vihārair āhārair mohitaś ca viśāṃpate /
MBh, 3, 7, 2.1 sa sabhādvāram āgamya vidurasmāramohitaḥ /
MBh, 3, 18, 4.2 mohayāmāsa daiteyān sarvān saubhanivāsinaḥ //
MBh, 3, 18, 24.1 sa tair abhihato bāṇair bahubhis tena mohitaḥ /
MBh, 3, 19, 3.1 taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ /
MBh, 3, 19, 8.2 mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī //
MBh, 3, 23, 9.2 saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī //
MBh, 3, 31, 31.2 yo hanti bhūtair bhūtāni mohayitvātmamāyayā //
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 45, 22.2 vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ //
MBh, 3, 57, 16.1 yatra me vacanaṃ rājā nābhinandati mohitaḥ /
MBh, 3, 59, 24.1 so 'pakṛṣṭastu kalinā mohitaḥ prādravan nalaḥ /
MBh, 3, 69, 4.1 damayantī bhavedetat kuryādduḥkhena mohitā /
MBh, 3, 69, 21.2 samutpetur ivākāśaṃ rathinaṃ mohayann iva //
MBh, 3, 74, 10.1 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām /
MBh, 3, 81, 100.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 3, 81, 105.2 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 3, 106, 19.1 tasmād duḥkhābhisaṃtaptaṃ yajñavighnācca mohitam /
MBh, 3, 137, 13.2 kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata //
MBh, 3, 157, 40.2 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat //
MBh, 3, 168, 22.2 mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam //
MBh, 3, 175, 20.2 gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ //
MBh, 3, 178, 30.2 suprajñam api cecchūram ṛddhir mohayate naram /
MBh, 3, 200, 32.2 mohanīyair viyonīṣu tvadhogāmī ca kilbiṣaiḥ //
MBh, 3, 213, 52.2 kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam /
MBh, 3, 224, 8.1 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ /
MBh, 3, 248, 12.1 sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ /
MBh, 3, 253, 18.1 purā hi nirbhartsanadaṇḍamohitā pramūḍhacittā vadanena śuṣyatā /
MBh, 3, 265, 3.2 ajito 'śokavanikāṃ yayau kandarpamohitaḥ //
MBh, 3, 291, 28.1 tāṃ tigmāṃśustejasā mohayitvā yogenāviṣyātmasaṃsthāṃ cakāra /
MBh, 4, 8, 21.2 prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 22.2 te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 21, 15.1 samāgamārthaṃ rambhoru tvayā madanamohitaḥ /
MBh, 4, 21, 20.2 alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ //
MBh, 4, 21, 23.1 kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 43.1 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ /
MBh, 4, 53, 21.3 kṣipantau śarajālāni mohayāmāsatur nṛpān //
MBh, 4, 54, 5.2 sa rājanna prajānāti diśaṃ kāṃcana mohitaḥ //
MBh, 4, 59, 20.2 cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau //
MBh, 5, 9, 52.1 kiṃ kāryam iti te rājan vicintya bhayamohitāḥ /
MBh, 5, 11, 20.1 bṛhaspatir athovāca indrāṇīṃ bhayamohitām /
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 42, 7.2 te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti //
MBh, 5, 45, 18.2 teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya /
MBh, 5, 68, 14.1 atattvaṃ kurute tattvaṃ tena mohayate prajāḥ /
MBh, 5, 69, 4.2 bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān //
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 111, 3.2 bhuktvā tṛptāvubhau bhūmau suptau tāvannamohitau //
MBh, 5, 114, 7.2 etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ /
MBh, 5, 162, 10.2 tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ //
MBh, 5, 165, 22.2 kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ //
MBh, 5, 197, 11.2 mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam //
MBh, 6, BhaGī 3, 2.1 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me /
MBh, 6, BhaGī 4, 16.1 kiṃ karma kimakarmeti kavayo 'pyatra mohitāḥ /
MBh, 6, BhaGī 7, 13.2 mohitaṃ nābhijānāti māmebhyaḥ paramavyayam //
MBh, 6, 50, 42.2 mohayāmāsa ca tadā kālāntakayamopamaḥ //
MBh, 6, 54, 16.1 tato duryodhano rājā prahāravaramohitaḥ /
MBh, 6, 65, 14.2 mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave //
MBh, 6, 67, 7.2 diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ //
MBh, 6, 73, 47.2 pramohanāstreṇa raṇe mohitān ātmajāṃstava //
MBh, 6, 80, 30.3 mūrchayābhiparītāṅgau vyāyāmena ca mohitau //
MBh, 6, 81, 34.2 apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye //
MBh, 6, 83, 37.2 abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan //
MBh, 6, 86, 34.2 mohayāmāsa samare viddhvā parapuraṃjayaḥ //
MBh, 6, 86, 57.2 irāvantam abhikruddhaṃ mohayann iva māyayā //
MBh, 6, 90, 34.1 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam /
MBh, 6, 90, 39.2 mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ //
MBh, 6, 96, 15.1 mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam /
MBh, 6, 99, 40.2 kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ //
MBh, 6, 112, 138.2 nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham //
MBh, 7, 10, 40.1 mohito daivayogena mṛtyupāśapuraskṛtaḥ /
MBh, 7, 12, 27.1 mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān /
MBh, 7, 15, 44.2 chādayann iṣujālena mahatā mohayann iva //
MBh, 7, 18, 14.1 mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam /
MBh, 7, 19, 64.2 mohayitvā parān droṇo yudhiṣṭhiram upādravat //
MBh, 7, 27, 10.2 suśarmāṇaṃ śaravrātair mohayitvā nyavartata //
MBh, 7, 44, 22.2 tumburupramukhebhyo vai tenāmohayatāhitān //
MBh, 7, 44, 24.1 rathacaryāstramāyābhir mohayitvā paraṃtapaḥ /
MBh, 7, 47, 21.1 ārujann iva me prāṇānmohayann api sāyakaiḥ /
MBh, 7, 48, 13.1 gadāvegena mahatā vyāyāmena ca mohitaḥ /
MBh, 7, 64, 43.2 pārthabhūtam amanyanta jagat kālena mohitāḥ //
MBh, 7, 67, 19.2 punaścānyaistribhir bāṇair mohayann iva sātvatam //
MBh, 7, 67, 26.1 tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ /
MBh, 7, 68, 12.2 ājagāma paraṃ mohaṃ mohayan keśavaṃ raṇe //
MBh, 7, 70, 24.1 kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān /
MBh, 7, 84, 6.1 māyāśatasṛjau dṛptau mohayantau parasparam /
MBh, 7, 99, 21.1 sātyakistu raṇe kruddho mohayitvā sutaṃ tava /
MBh, 7, 101, 49.1 mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge /
MBh, 7, 101, 58.2 mohayan sarvabhūtāni droṇo hanti balāni naḥ //
MBh, 7, 103, 2.2 so 'bhyavartata sodaryānmāyayā mohayan balam //
MBh, 7, 110, 6.2 prāveśayaddhutavahaṃ pataṃgam iva mohitaḥ //
MBh, 7, 113, 13.1 nūnaṃ pārthārtham evāsmānmohayanti divaukasaḥ /
MBh, 7, 120, 76.2 mohitaḥ śarajālena kartavyaṃ nābhyapadyata //
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 121, 5.2 mohayann iva nārācair jayadrathavadhepsayā //
MBh, 7, 147, 17.1 apare mohitā mohāt tam evābhimukhā yayuḥ /
MBh, 7, 150, 55.2 pracakāra mahāmāyāṃ mohayann iva bhārata //
MBh, 7, 157, 37.1 aham eva tu rādheyaṃ mohayāmi yudhāṃ vara /
MBh, 7, 158, 9.1 kṛṣṇe vā devakīputre mohito devamāyayā /
MBh, 7, 159, 21.2 nābhyajānanta samare nidrayā mohitā bhṛśam //
MBh, 7, 163, 22.2 mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 7, 164, 60.2 droṇam evābhyayur yuddhe mohayanto mahāratham //
MBh, 7, 165, 41.3 brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite //
MBh, 7, 172, 79.3 sa eṣa devaścarati māyayā mohayañ jagat //
MBh, 8, 5, 17.1 iti yaḥ satataṃ mandam avocal lobhamohitam /
MBh, 8, 5, 31.1 mohayitvā raṇe pārthān vajrahasta ivāsurān /
MBh, 8, 18, 51.2 kartavyaṃ na prajānāti mohitaḥ paramāhave //
MBh, 8, 26, 39.1 na ca tān gaṇayāmāsuḥ sarve te daivamohitāḥ /
MBh, 8, 27, 85.1 vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ /
MBh, 8, 49, 115.2 ghorād adya samuttīrṇāv ubhāv ajñānamohitau //
MBh, 9, 1, 33.1 prāyaḥ strīśeṣam abhavajjagat kālena mohitam /
MBh, 9, 8, 36.2 arjuno bhīmasenaśca mohayāṃcakratuḥ parān //
MBh, 9, 8, 38.1 mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau /
MBh, 9, 16, 28.1 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ bhīmaḥ śarair asya cakarta varma /
MBh, 9, 20, 24.2 cūrṇitaṃ pātayāmāsa mohayann iva mādhavam /
MBh, 9, 25, 29.1 tasminnipatite vīre tāvakā bhayamohitāḥ /
MBh, 9, 37, 35.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 9, 37, 40.1 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 10, 3, 11.1 anyayā yauvane martyo buddhyā bhavati mohitaḥ /
MBh, 10, 8, 42.1 ye tvajāgrata kauravya te 'pi śabdena mohitāḥ /
MBh, 11, 25, 8.2 manaḥśrutiharo nādo mano mohayatīva me //
MBh, 12, 5, 9.2 sahajaṃ kavacaṃ caiva mohito devamāyayā //
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 34, 35.2 svakarmabhir gatā nāśaṃ kṛtāntabalamohitāḥ //
MBh, 12, 47, 48.1 yo mohayati bhūtāni sneharāgānubandhanaiḥ /
MBh, 12, 112, 15.2 anubandhe tu ye doṣāstānna paśyanti mohitāḥ //
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 149, 101.2 gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati //
MBh, 12, 170, 16.1 śriyā hyabhīkṣṇaṃ saṃvāso mohayatyavicakṣaṇam /
MBh, 12, 190, 6.1 abhidhyāpūrvakaṃ japyaṃ kurute yaśca mohitaḥ /
MBh, 12, 190, 8.1 rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ /
MBh, 12, 202, 16.2 prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ //
MBh, 12, 202, 23.2 sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam //
MBh, 12, 205, 17.1 sattvena rajasā caiva tamasā caiva mohitāḥ /
MBh, 12, 206, 9.1 kṛtyā hyetā ghorarūpā mohayantyavicakṣaṇān /
MBh, 12, 211, 17.2 upetya śatam ācāryān mohayāmāsa hetubhiḥ //
MBh, 12, 217, 30.2 iti mām abhyapadyanta buddhimātsaryamohitāḥ //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 253, 23.2 prājāpatyena vidhinā viśvāsāt kāmamohitau //
MBh, 12, 254, 21.1 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ /
MBh, 12, 268, 5.2 asamṛddhāstvapi sadā mohayantyavicakṣaṇān //
MBh, 12, 272, 20.2 mohayāmāsa devendraṃ māyāyuddhena sarvataḥ //
MBh, 12, 273, 52.2 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ /
MBh, 12, 274, 2.1 jvareṇa mohito vṛtraḥ kathitaste janādhipa /
MBh, 12, 308, 68.1 sā svenāmarṣajena tvam ṛddhimohena mohitā /
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 323, 42.3 vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā //
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 12, 7.1 ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ /
MBh, 13, 12, 17.3 udbhrāntaḥ prāviśaṃ ghorām aṭavīṃ daivamohitaḥ //
MBh, 13, 14, 166.1 mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt /
MBh, 13, 16, 39.2 mohitāḥ khalvanenaiva hṛcchayena praveśitāḥ //
MBh, 13, 20, 53.2 kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām //
MBh, 13, 41, 12.2 uvāca vrīḍito rājaṃstāṃ yogabalamohitām //
MBh, 13, 54, 20.3 evaṃ yogabalād vipro mohayāmāsa pārthivam //
MBh, 13, 102, 28.1 nahuṣaṃ pāpakarmāṇam aiśvaryabalamohitam /
MBh, 13, 112, 16.2 naraḥ karotyakāryāṇi parārthe lobhamohitaḥ //
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 14, 6, 18.2 caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ //
MBh, 14, 16, 30.2 kāmamanyuparītena tṛṣṇayā mohitena ca //
MBh, 14, 19, 8.2 asvastham avaśaṃ nityaṃ janmasaṃsāramohitam //
MBh, 14, 74, 5.1 tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ /
MBh, 14, 85, 10.1 ityuktastad anādṛtya vākyam ajñānamohitaḥ /
MBh, 15, 6, 10.2 bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ //
MBh, 15, 38, 13.1 tato māṃ tejasāviśya mohayitvā ca bhānumān /
Manusmṛti
ManuS, 11, 96.2 akāryam anyat kuryād vā brāhmaṇo madamohitaḥ //
Rāmāyaṇa
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Rām, Bā, 14, 9.2 atikrāmati durdharṣo varadānena mohitaḥ //
Rām, Bā, 25, 7.2 tāṭakā ca susaṃkruddhā tena śabdena mohitā //
Rām, Bā, 29, 17.2 mohayitvā nayaty enaṃ na ca prāṇair viyujyate //
Rām, Bā, 39, 1.2 pratyuvāca susaṃtrastān kṛtāntabalamohitān //
Rām, Bā, 42, 5.1 naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā /
Rām, Bā, 54, 1.1 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān /
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Bā, 64, 4.2 mohitās tejasā tasya tapasā mandaraśmayaḥ /
Rām, Bā, 66, 19.1 nipetuś ca narāḥ sarve tena śabdena mohitāḥ /
Rām, Ay, 10, 25.2 tataḥ param uvācedaṃ varadaṃ kāmamohitam //
Rām, Ay, 31, 23.1 ahaṃ rāghava kaikeyyā varadānena mohitaḥ /
Rām, Ay, 47, 15.1 apīdānīṃ na kaikeyī saubhāgyamadamohitā /
Rām, Ay, 66, 14.2 ajānantaṃ prajānantī rājyalobhena mohitā /
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 17, 14.2 sītayā saha durdharṣam abravīt kāmamohitā //
Rām, Ār, 42, 8.2 āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ //
Rām, Ār, 52, 18.1 sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ /
Rām, Ār, 57, 19.1 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ /
Rām, Ār, 60, 5.1 lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ /
Rām, Ār, 65, 29.2 tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
Rām, Ki, 11, 8.1 vīryotsekena duṣṭātmā varadānāc ca mohitaḥ /
Rām, Ki, 11, 34.2 hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam //
Rām, Ki, 12, 32.1 tato 'haṃ rūpasādṛśyān mohito vānarottama /
Rām, Ki, 16, 10.2 antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā //
Rām, Ki, 60, 3.1 ahaṃ caiva jaṭāyuśca saṃgharṣād darpamohitau /
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Su, 8, 41.2 kṛtvā kamalapatrākṣī prasuptā madamohitā //
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 33, 26.2 abhipluto girestasya śikharaṃ bhayamohitaḥ //
Rām, Su, 35, 4.2 saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān //
Rām, Su, 35, 45.2 vāyuvegasavegasya vego māṃ mohayet tava //
Rām, Su, 47, 16.2 manasā cintayāmāsa tejasā tasya mohitaḥ //
Rām, Yu, 22, 7.2 mohayiṣyāmahe sītāṃ māyayā janakātmajām //
Rām, Yu, 24, 1.1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī /
Rām, Yu, 25, 1.1 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām /
Rām, Yu, 25, 8.2 māṃ mohayati duṣṭātmā pītamātreva vāruṇī //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 71, 13.1 vānarānmohayitvā tu pratiyātaḥ sa rākṣasaḥ /
Rām, Yu, 71, 15.1 tena mohayatā nūnam eṣā māyā prayojitā /
Rām, Yu, 81, 23.2 mohitāḥ paramāstreṇa gāndharveṇa mahātmanā //
Rām, Utt, 36, 33.2 tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ //
Rām, Utt, 77, 7.2 taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ //
Rām, Utt, 77, 8.1 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā /
Agnipurāṇa
AgniPur, 2, 10.2 māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana //
AgniPur, 3, 18.2 māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ //
AgniPur, 5, 8.1 mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /
AgniPur, 16, 3.1 mohayāmāsa daityāṃstāṃstyājitā vedadharmakam /
Bodhicaryāvatāra
BoCA, 2, 57.2 vākyam ullaṅghayāmīti dhiṅ mām atyantamohitam //
BoCA, 4, 24.1 yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ /
BoCA, 6, 67.1 mohādeke 'parādhyanti kupyantyanye'pi mohitāḥ /
BoCA, 8, 50.2 durgandhaṃ na sravantīti kāmino'medhyamohitāḥ //
BoCA, 8, 133.2 anyo 'nyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
Daśakumāracarita
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
Harivaṃśa
HV, 14, 3.1 tam evārtham anudhyānto naṣṭam apsv iva mohitāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 31.2 mohitāḥ saha śakreṇa śriyo vacanamabruvan //
KūPur, 1, 1, 34.2 māyā mama priyānantā yayedaṃ mohitaṃ jagat //
KūPur, 1, 1, 35.2 mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca //
KūPur, 1, 2, 11.3 mohayitvā mamādeśāt saṃsāre vinipātaya //
KūPur, 1, 2, 18.2 īśvarārādhanaratān manniyogānna mohaya //
KūPur, 1, 9, 13.2 provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ //
KūPur, 1, 9, 48.1 kiṃtu mohayati brahman bhavantaṃ pārameśvarī /
KūPur, 1, 9, 53.2 mohito māyayātyarthaṃ pītavāsasam abravīt //
KūPur, 1, 9, 72.1 mohito 'smi mahādeva māyayā sūkṣmayā tvayā /
KūPur, 1, 9, 87.1 itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ /
KūPur, 1, 11, 274.1 ye kuśāstrābhiyogena mohayantīha mānavān /
KūPur, 1, 11, 302.1 na vai paśyanti tat tattvaṃ mohitā mama māyayā /
KūPur, 1, 14, 20.2 apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā //
KūPur, 1, 14, 93.2 dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha //
KūPur, 1, 15, 50.2 āvirbabhūva sahasā mohayan daityapuṅgavān //
KūPur, 1, 15, 63.2 provāca putramatyarthaṃ mohito viṣṇumāyayā //
KūPur, 1, 15, 82.1 sa tena tāpaso 'tyarthaṃ mohitenāvamānitaḥ /
KūPur, 1, 15, 118.1 mohayanta imaṃ lokamavatīrya mahītale /
KūPur, 1, 15, 163.1 dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu /
KūPur, 1, 15, 168.2 mohito girijāṃ devīmāhartuṃ girimāyayau //
KūPur, 1, 22, 31.1 sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ /
KūPur, 1, 22, 35.1 tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ /
KūPur, 1, 25, 10.2 samprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ //
KūPur, 1, 25, 14.1 kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ /
KūPur, 1, 25, 15.2 prāpayāmāsurlokādiṃ māyayā tasya mohitāḥ //
KūPur, 1, 25, 17.2 reme nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 1, 25, 57.1 na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ /
KūPur, 1, 25, 78.2 māyayā mohitau tasya dhyāyantau viśvamīśvaram //
KūPur, 1, 28, 31.1 mohayanti janān sarvān darśayitvā phalāni ca /
KūPur, 1, 47, 68.2 śete nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 2, 2, 50.1 yanna devā vijānanti mohitā mama māyayā /
KūPur, 2, 8, 6.2 na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ //
KūPur, 2, 31, 4.1 sa māyayā maheśasya mohito lokasaṃbhavaḥ /
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 37.1 brahmacārī striyaṃ gacchet kathaṃcit kāmamohitaḥ /
KūPur, 2, 33, 148.1 yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
KūPur, 2, 36, 50.1 mohayitvā munīn sarvān punastaiḥ samprapūjitaḥ /
KūPur, 2, 37, 1.3 mohayāmāsa viprendrān sūta vaktumihārhasi //
KūPur, 2, 37, 12.2 cacāra hariṇā bhikṣāṃ māyayā mohayan jagat //
KūPur, 2, 37, 13.2 māyayā mohitā nāryo devadevaṃ samanvayuḥ //
KūPur, 2, 37, 21.2 mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam //
KūPur, 2, 37, 22.2 śepuś ca śāpairvividhairmāyayā tasya mohitāḥ //
KūPur, 2, 37, 53.1 mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ /
KūPur, 2, 37, 60.2 upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ //
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 37, 81.1 na taṃ vidātha janakaṃ mohitāstasya māyayā /
Laṅkāvatārasūtra
LAS, 1, 41.2 na ca bālāvabudhyante mohitā viśvakalpanaiḥ //
LAS, 2, 163.2 anādidoṣasambandhād bālāḥ kalpanti mohitāḥ //
Liṅgapurāṇa
LiPur, 1, 17, 14.2 māyayā mohitastasya tamavocamamarṣitaḥ //
LiPur, 1, 17, 35.2 tasya jvālāsahasreṇa mohito bhagavān hariḥ //
LiPur, 1, 17, 36.1 mohitaṃ prāha māmatra parīkṣāvo 'gnisaṃbhavam /
LiPur, 1, 17, 47.2 māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ //
LiPur, 1, 20, 17.2 māyayā mohitaḥ śaṃbhor avijñāya janārdanam //
LiPur, 1, 20, 18.1 māyayā mohitaṃ devamavijñātaṃ mahātmanaḥ /
LiPur, 1, 29, 36.1 evaṃ hi mohitāstena nāvabudhyanta śaṅkaram /
LiPur, 1, 45, 5.2 na vijānanti saṃmūḍhā māyayā tasya mohitāḥ //
LiPur, 1, 71, 113.2 māyayā mohitāḥ sarve bhavataḥ parameśvara //
LiPur, 1, 96, 54.1 śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ /
LiPur, 1, 102, 38.1 pūṣā dantān daśan dantair bālamaikṣata mohitaḥ /
LiPur, 1, 102, 46.1 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ /
LiPur, 1, 106, 12.2 māyayā mohitastasyāḥ sarvajño'pi caturmukhaḥ //
LiPur, 1, 106, 22.1 taṃ dṛṣṭvā bālamīśānaṃ māyayā tasya mohitā /
LiPur, 2, 7, 24.2 aitareye sthite tatra brāhmaṇā mohitāstadā //
LiPur, 2, 8, 14.1 dhundhumūkaḥ purāsakto bhāryayā saha mohitaḥ /
LiPur, 2, 51, 10.1 ityuktvā cāśramaṃ sarvaṃ mohayāmāsa māyayā /
Matsyapurāṇa
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 24, 47.1 gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ /
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 43, 37.2 laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt //
MPur, 47, 11.2 mohayansarvabhūtāni yogātmā yogamāyayā //
MPur, 47, 197.2 vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ //
MPur, 47, 210.2 tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ /
MPur, 47, 254.1 akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ /
MPur, 70, 25.2 veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ /
MPur, 148, 23.2 vavre mahāsuro mṛtyumavalepena mohitaḥ //
MPur, 150, 110.1 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam /
MPur, 150, 162.2 bhavatā mohitenājau nihatā bhūrivikramāḥ //
Suśrutasaṃhitā
Su, Sū., 10, 7.3 tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam //
Su, Ka., 2, 21.1 matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.25 evaṃ puruṣāntaram tām avindat saiva mohayati /
Viṣṇupurāṇa
ViPur, 1, 9, 107.1 māyayā mohayitvā tān viṣṇuḥ strīrūpam āsthitaḥ /
ViPur, 3, 17, 42.1 māyāmoho 'yam akhilāndaityāṃstānmohayiṣyati /
ViPur, 3, 18, 23.2 daiteyānmohayāmāsa māyāmoho 'timohakṛt //
ViPur, 3, 18, 24.2 mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
ViPur, 5, 1, 71.1 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā /
ViPur, 5, 3, 16.1 mohitāścābhavaṃstatra rakṣiṇo yoganidrayā /
ViPur, 5, 3, 20.1 tasminkāle yaśodāpi mohitā yoganidrayā /
ViPur, 5, 3, 20.2 tāmeva kanyāṃ maitreya prasūtā mohite jane //
ViPur, 5, 23, 45.1 ahamatyantaviṣayī mohitastava māyayā /
ViPur, 5, 27, 11.3 bālyādevātirāgeṇa rūpātiśayamohitā //
ViPur, 5, 27, 27.2 śambaraṃ mohayāmāsa māyārūpeṇa rūpiṇī //
ViPur, 5, 33, 48.2 avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ //
ViPur, 5, 34, 4.2 avatīrṇastvamityukto janairajñānamohitaiḥ //
ViPur, 5, 36, 5.1 tato vidhvaṃsayāmāsa yajñānajñānamohitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 18.1 apāyayat surān anyān mohinyā mohayan striyā /
BhāgPur, 1, 7, 24.1 sa eva jīvalokasya māyāmohitacetasaḥ /
BhāgPur, 1, 8, 44.3 mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā //
BhāgPur, 1, 9, 18.2 mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu //
BhāgPur, 2, 6, 36.2 tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe //
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 13, 46.2 yad yogamāyāguṇayogamohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam //
BhāgPur, 4, 17, 36.2 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ //
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
BhāgPur, 4, 25, 32.3 abhyanandata taṃ vīraṃ hasantī vīra mohitā //
BhāgPur, 4, 27, 21.2 vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā //
BhāgPur, 8, 7, 39.2 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā //
BhāgPur, 10, 3, 39.2 na vavrāthe 'pavargaṃ me mohitau devamāyayā //
BhāgPur, 11, 2, 8.2 apūjayaṃ na mokṣāya mohito devamāyayā //
BhāgPur, 11, 8, 17.2 śikṣeta hariṇād baddhān mṛgayor gītamohitāt //
BhāgPur, 11, 14, 9.1 manmāyāmohitadhiyaḥ puruṣāḥ puruṣarṣabha /
BhāgPur, 11, 16, 4.2 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te //
Bhāratamañjarī
BhāMañj, 1, 143.2 jitvā śakraṃ raṇe vīro mohayitvāmarānraṇe //
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 931.2 unmatta iva babhrāma vane virahamohitaḥ //
BhāMañj, 1, 1170.1 iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ /
BhāMañj, 1, 1182.2 cakāra rājyaharaṇe mano lobhena mohitaḥ //
BhāMañj, 1, 1238.2 airāvatakule jātā cakarṣa smaramohitā //
BhāMañj, 6, 472.1 mohayanbāṇajālena phalguṇastamavākirat /
BhāMañj, 7, 190.1 vidhāya virathaṃ śalyaṃ śarajālairamohayat /
BhāMañj, 7, 691.2 tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā /
BhāMañj, 13, 832.1 vicitramāyayā viṣṇormohitāḥ kila jantavaḥ /
BhāMañj, 13, 833.2 tānmohayanti lalanā vipākaviṣamabhramāḥ //
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 949.2 bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ //
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
BhāMañj, 13, 1519.2 svargaṃ sanandanodyānaṃ munistau mohayanmuhuḥ //
Garuḍapurāṇa
GarPur, 1, 1, 25.2 āpyāyat surān anyān mohinyā mohayan striyā //
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 28.2 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
Hitopadeśa
Hitop, 1, 26.4 chettāraḥ saṃśayānāṃ ca kliśyante lobhamohitāḥ //
Hitop, 1, 173.3 mohayanti ca sampattau katham arthāḥ sukhāvahāḥ //
Kathāsaritsāgara
KSS, 1, 3, 41.2 tatas tān mohitān devyā buddhimān putrako 'vadat //
KSS, 1, 4, 134.1 nahi mohayati prājñaṃ lakṣmīrmarumarīcikā /
KSS, 3, 1, 139.2 ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau //
KSS, 3, 6, 139.1 tanmantramohitā cātha taṃ dadarśa na sā tadā /
KSS, 5, 1, 219.2 pravādamohitaḥ prāyo na vicārakṣamo janaḥ //
Narmamālā
KṣNarm, 1, 1.1 yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat /
Rasaratnākara
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
RRĀ, Ras.kh., 8, 51.2 tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat //
Rasārṇava
RArṇ, 1, 29.1 madyamāṃsaratāprajñā mohitāḥ śivamāyayā /
RArṇ, 12, 73.2 naiva jānanti mūḍhāste devamohena mohitāḥ //
Skandapurāṇa
SkPur, 13, 37.1 pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ /
SkPur, 13, 45.1 devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ /
Tantrāloka
TĀ, 16, 66.1 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
Ānandakanda
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 23, 303.2 naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 2, 9, 7.2 naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ //
Āryāsaptaśatī
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āsapt, 2, 127.2 aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.4, 5.0 mohayati vaicittyaṃ kurute //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 10.0 pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 7.0 paśuvatsādhakam api pramattaṃ mohayanty amūḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 11.0 paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti //
Śukasaptati
Śusa, 11, 1.1 pradoṣasamaye 'nyasminkāminī kāmamohitā /
Haribhaktivilāsa
HBhVil, 1, 187.1 mohayet sakalaṃ so 'pi mārayet sakalān ripūn /
HBhVil, 3, 109.2 smared vṛndāvane ramye mohayantam anāratam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 7.2 yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ //
ParDhSmṛti, 10, 9.2 etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret //
Rasārṇavakalpa
RAK, 1, 327.1 tadgandhakasya gandhena mohitāḥ sarvadevatāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 33.1 tāṃ dṛṣṭvā devadaityendrā mohitā labhate katham /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.1 hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 8, 6.1 bhramase divyayogātmanmohayanniva māṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 26, 55.2 gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 32, 5.2 menakānṛtyagītena mohitaḥ suciraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 10.1 tacchrutvā vacanaṃ tasya rāvaṇo madamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 20.1 evaṃ varṇā yathātvena mūḍhāhaṅkāramohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 81.2 gītasya ca dhvaniṃ śrutvā mohito māyayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 90.3 narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 15.1 kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam /
SkPur (Rkh), Revākhaṇḍa, 131, 14.1 taṃ dṛṣṭvā sahasā yāntam īrṣyābhāvena mohitā /
SkPur (Rkh), Revākhaṇḍa, 136, 4.2 mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 22.2 bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 189, 14.2 asurān mohayalliṅgastṛtīyaḥ parikīrtitaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 209, 9.2 patanti narake ghore raurave pāpamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 26.2 jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 9, 10.2 kuryāt sā tilakaṃ bhāle patiṃ ca mohayed bhṛśam //
UḍḍT, 9, 11.3 pātitaṃ kajjalaṃ viśvaṃ mohayen nayanāñjanāt //
UḍḍT, 12, 16.1 ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ /
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /