Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 2, 29.3 adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //
RMañj, 2, 41.2 mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //
RMañj, 2, 53.2 yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //
RMañj, 3, 26.2 evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //
RMañj, 3, 27.2 triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //
RMañj, 3, 48.1 mriyate nāma sandehaḥ sarvarogeṣu yojayet /
RMañj, 3, 73.1 svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /
RMañj, 3, 100.3 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
RMañj, 4, 11.1 samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
RMañj, 4, 33.1 tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
RMañj, 5, 7.2 luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //
RMañj, 5, 15.1 hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /
RMañj, 5, 19.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 21.1 puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /
RMañj, 5, 31.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
RMañj, 5, 55.1 tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam /
RMañj, 5, 63.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake /
RMañj, 6, 17.2 vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //
RMañj, 6, 36.2 mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //
RMañj, 6, 40.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /
RMañj, 6, 40.2 pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //
RMañj, 6, 41.1 lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /
RMañj, 6, 67.0 śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //
RMañj, 6, 143.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /
RMañj, 6, 143.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /
RMañj, 6, 143.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /
RMañj, 6, 145.1 śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /
RMañj, 6, 158.0 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //
RMañj, 6, 182.1 mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /
RMañj, 6, 184.1 mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /
RMañj, 6, 195.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /
RMañj, 6, 195.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /
RMañj, 6, 209.1 rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam /
RMañj, 6, 209.1 rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam /
RMañj, 6, 215.1 ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam /
RMañj, 6, 217.1 bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /
RMañj, 6, 221.1 mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam /
RMañj, 6, 221.1 mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam /
RMañj, 6, 223.1 tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /
RMañj, 6, 223.1 tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /
RMañj, 6, 223.1 tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /
RMañj, 6, 235.1 mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /
RMañj, 6, 268.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /
RMañj, 6, 307.2 mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //
RMañj, 6, 307.2 mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //
RMañj, 6, 308.1 mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /
RMañj, 6, 317.1 gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /
RMañj, 6, 322.1 mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /
RMañj, 6, 326.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RMañj, 6, 326.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RMañj, 6, 330.1 gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /
RMañj, 6, 333.1 gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /
RMañj, 7, 3.2 mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ //
RMañj, 7, 9.0 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet //
RMañj, 10, 52.2 vināśo dakṣiṇe bāhau svabandhur mriyate dhruvam //
RMañj, 10, 56.1 rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī /