Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 15, 61.1 aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ /
ViPur, 1, 16, 4.1 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā /
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 17, 68.1 janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat /
ViPur, 2, 4, 9.1 teṣu puṇyā janapadāścirācca mriyate janaḥ /
ViPur, 2, 13, 17.2 maitreya sāpi hariṇī papāta ca mamāra ca //
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 118.2 viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ //
ViPur, 3, 11, 125.1 mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ /
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 3, 13, 18.1 mṛtabandhordaśāhāni kulasyānnaṃ na bhujyate /
ViPur, 3, 13, 23.1 mṛte 'hani ca kartavyamekoddiṣṭamataḥ param /
ViPur, 3, 18, 61.1 kālena gacchatā rājā mamārāsau sapatnajit /
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 3, 29.1 sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra //
ViPur, 4, 4, 43.1 mriyamāṇaścāsāvatibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhūt //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 5, 5, 10.2 papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā //
ViPur, 5, 5, 23.2 mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ //
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
ViPur, 5, 9, 36.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca //
ViPur, 5, 14, 13.2 mamāra sahasā daityo mukhācchoṇitamudvaman //
ViPur, 5, 20, 76.1 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ /
ViPur, 5, 21, 24.2 ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave //
ViPur, 5, 27, 4.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ //
ViPur, 6, 5, 43.2 śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ //
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //