Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 31, 8.1 āyuṣmatām āyuṣkṛtāṃ prāṇena jīva mā mṛthāḥ /
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ /
AVŚ, 4, 4, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVŚ, 5, 13, 4.2 ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam //
AVŚ, 5, 19, 12.1 yām mṛtāyānubadhnanti kūdyaṃ padayopanīm /
AVŚ, 5, 19, 14.1 yena mṛtaṃ snapayanti śmaśrūṇi yenondate /
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 5, 30, 17.3 sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ //
AVŚ, 6, 18, 2.1 yathā bhūmir mṛtamanā mṛtān mṛtamanastarā /
AVŚ, 6, 18, 2.1 yathā bhūmir mṛtamanā mṛtān mṛtamanastarā /
AVŚ, 6, 18, 2.2 yathota mamruṣo mana everṣyor mṛtaṃ manaḥ //
AVŚ, 6, 18, 2.2 yathota mamruṣo mana everṣyor mṛtaṃ manaḥ //
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 8, 2, 5.1 ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi /
AVŚ, 8, 2, 24.1 so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ /
AVŚ, 8, 2, 24.1 so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ /
AVŚ, 8, 2, 24.2 na vai tatra mriyante no yanti adhamaṃ tamaḥ //
AVŚ, 8, 4, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa puruṣasya /
AVŚ, 8, 6, 9.1 yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam /
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 9, 10, 9.2 devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna //
AVŚ, 10, 1, 10.1 yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima /
AVŚ, 10, 4, 26.3 daṃṣṭāram anv agād viṣam ahir amṛta //
AVŚ, 10, 8, 32.2 devasya paśya kāvyaṃ na mamāra na jīryati //
AVŚ, 11, 3, 32.2 jyeṣṭhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 35.2 mukhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 36.2 jihvā te mariṣyatīty enam āha /
AVŚ, 11, 3, 43.2 apsu mariṣyasīty enam āha /
AVŚ, 11, 3, 44.2 ūrū te mariṣyata ity enam āha /
AVŚ, 11, 3, 49.2 apratiṣṭhāno 'nāyatano mariṣyasīty enam āha /
AVŚ, 12, 2, 5.1 yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte /
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 12, 2, 39.1 grāhyā gṛhāḥ saṃsṛjyante striyā yan mriyate patiḥ /
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 4, 7.2 tataḥ kiśorā mriyante vatsāṃś ca ghātuko vṛkaḥ //
AVŚ, 12, 4, 8.2 tataḥ kumārā mriyante yakṣmo vindaty anāmanāt //
AVŚ, 18, 2, 60.1 dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena /
AVŚ, 18, 3, 3.1 apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām /
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /