Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 11.1 mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /
RRĀ, R.kh., 1, 12.2 mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //
RRĀ, R.kh., 2, 2.4 no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ /
RRĀ, R.kh., 2, 23.1 evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /
RRĀ, R.kh., 2, 25.1 mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /
RRĀ, R.kh., 2, 42.2 baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //
RRĀ, R.kh., 3, 1.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //
RRĀ, R.kh., 3, 2.2 tasmātsarvaprayatnena jāritaṃ mārayedrasam //
RRĀ, R.kh., 3, 12.2 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //
RRĀ, R.kh., 3, 13.1 athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /
RRĀ, R.kh., 3, 19.2 mārayet pūrvayogena māraṇaṃ cātra kathyate //
RRĀ, R.kh., 3, 43.2 parīkṣā mārite sūte kartavyā ca yathoditā //
RRĀ, R.kh., 3, 45.1 mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /
RRĀ, R.kh., 4, 49.1 ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /
RRĀ, R.kh., 4, 50.1 māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /
RRĀ, R.kh., 5, 3.0 ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //
RRĀ, R.kh., 5, 30.0 vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //
RRĀ, R.kh., 5, 33.2 arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //
RRĀ, R.kh., 8, 2.2 ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //
RRĀ, R.kh., 8, 6.2 aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //
RRĀ, R.kh., 8, 32.2 aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRĀ, R.kh., 8, 69.2 athavā māritaṃ tāmramamlenaikena mardayet //
RRĀ, R.kh., 8, 83.2 golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //
RRĀ, R.kh., 8, 90.2 arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //
RRĀ, R.kh., 8, 92.2 kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //
RRĀ, R.kh., 9, 1.2 hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //
RRĀ, R.kh., 9, 18.1 arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /
RRĀ, R.kh., 9, 44.0 tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //
RRĀ, R.kh., 9, 50.2 svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //
RRĀ, R.kh., 9, 62.2 tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //
RRĀ, Ras.kh., 2, 81.1 svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam /
RRĀ, Ras.kh., 2, 121.1 lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam /
RRĀ, Ras.kh., 3, 171.2 sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet //
RRĀ, Ras.kh., 4, 1.1 sūtagandhagaganāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam /
RRĀ, Ras.kh., 6, 34.1 karṣaikaṃ māritaṃ svarṇaṃ palaikaṃ mṛtatāmrakam /
RRĀ, Ras.kh., 6, 64.2 niṣekaṃ māritaṃ cābhraṃ khādeccharkarayā samam //
RRĀ, Ras.kh., 6, 84.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām /
RRĀ, V.kh., 3, 63.1 bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /
RRĀ, V.kh., 8, 75.1 tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /
RRĀ, V.kh., 9, 126.1 athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /
RRĀ, V.kh., 10, 30.1 tāpyena mārayed baṃgaṃ yathā tālena māritam /
RRĀ, V.kh., 10, 30.1 tāpyena mārayed baṃgaṃ yathā tālena māritam /
RRĀ, V.kh., 12, 71.2 śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 14, 73.1 tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /
RRĀ, V.kh., 14, 73.1 tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /
RRĀ, V.kh., 16, 34.1 māritāni pṛthagbhūyo jāritāni ca kārayet /
RRĀ, V.kh., 16, 53.1 mārayet pakvabījāni tridhā taṃ jārayet kramāt /
RRĀ, V.kh., 16, 71.2 raktavaikrāṃtayogena tāraṃ tenaiva mārayet //
RRĀ, V.kh., 16, 72.2 tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //
RRĀ, V.kh., 20, 61.1 grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /
RRĀ, V.kh., 20, 138.1 śilayā mārito nāgaḥ sūtarājasamanvitaḥ /
RRĀ, V.kh., 20, 139.2 mārayetpuṭayogena divyaṃ bhavati kāṃcanam //