Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 4, 17, 6.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 7.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 8.2 tena te mṛjma āsthitam atha tvam agadaś cara //
AVŚ, 4, 18, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ /
AVŚ, 4, 18, 8.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 113, 1.1 trite devā amṛjataitad enas trita enan manuṣyeṣu mamṛje /
AVŚ, 6, 113, 1.1 trite devā amṛjataitad enas trita enan manuṣyeṣu mamṛje /
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 7, 65, 2.2 tvayā tad viśvatomukhāpāmārgāpa mṛjmahe //
AVŚ, 7, 65, 3.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 10, 9, 3.1 bālās te prokṣaṇīḥ santu jihvā saṃ mārṣṭu aghnye /
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 12, 2, 13.1 asmin vayaṃ saṃkasuke agnau riprāṇi mṛjmahe /
AVŚ, 12, 2, 17.1 yasmin devā amṛjata yasmin manuṣyā uta /
AVŚ, 12, 2, 17.2 tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha //
AVŚ, 12, 2, 19.1 sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat /
AVŚ, 12, 2, 19.1 sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat /
AVŚ, 12, 2, 20.2 avyām asiknyāṃ mṛṣṭvā śuddhā bhavata yajñiyāḥ //
AVŚ, 13, 1, 58.2 duṣvapnyaṃ tasmiṃchamalaṃ duritāni ca mṛjmahe //
AVŚ, 14, 2, 66.2 tat saṃbhalasya kambale mṛjmahe duritaṃ vayam //
AVŚ, 16, 7, 8.0 idam aham āmuṣyāyaṇe 'muṣyāḥ putre duṣvapnyaṃ mṛje //
AVŚ, 18, 3, 17.1 kasye mṛjānā ati yanti ripram āyur dadhānāḥ prataraṃ navīyaḥ /
AVŚ, 18, 4, 49.1 ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ /
AVŚ, 18, 4, 56.2 svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam //