Occurrences
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasagṛhyasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra
Atharvaveda (Śaunaka)
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no
mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni
mṛkṣva //
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni
mṛkṣva //
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa
mṛḍḍhi dūram /
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi
mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi
mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā
amṛjan /
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ
mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 14, 7, 2.0 śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā
mṛjanti //
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir
mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam
mārjmi /
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu
mārṣṭu tanvo yad viliṣṭam //
Āpastambadharmasūtra
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu
mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño
mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño
mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha
tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
Ṛgveda
ṚV, 1, 126, 4.2 madacyutaḥ kṛśanāvato atyān kakṣīvanta ud
amṛkṣanta pajrāḥ //
ṚV, 1, 140, 2.2 anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino
mṛṣṭa vāraṇaḥ //
ṚV, 1, 157, 4.2 prāyus tāriṣṭaṃ nī rapāṃsi
mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā
mṛṣṭa vājān //
ṚV, 2, 35, 12.2 saṃ sānu
mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ //
ṚV, 3, 46, 5.2 taṃ te hinvanti tam u te
mṛjanty adhvaryavo vṛṣabha pātavā u //
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam
mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 1, 8.1 mārjālyo
mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ /
ṚV, 5, 52, 17.2 yamunāyām adhi śrutam ud rādho gavyam
mṛje ni rādho aśvyam mṛje //
ṚV, 5, 52, 17.2 yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam
mṛje //
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni
māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 95, 3.2 sa vājinam maghavadbhyo dadhāti vi sātaye tanvam
māmṛjīta //
ṚV, 9, 68, 7.1 tvām
mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 68, 9.2 adbhir gobhir
mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 70, 4.1 sa
mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā /
ṚV, 9, 72, 1.1 harim
mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate /
ṚV, 9, 72, 2.2 yadī
mṛjanti sugabhastayo naraḥ sanīᄆābhir daśabhiḥ kāmyam madhu //
ṚV, 9, 74, 9.2 sa
mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye //
ṚV, 9, 76, 4.2 yaḥ sūryasyāsireṇa
mṛjyate pitā matīnām asamaṣṭakāvyaḥ //
ṚV, 9, 82, 2.1 kavir vedhasyā pary eṣi māhinam atyo na
mṛṣṭo abhi vājam arṣasi /
ṚV, 9, 85, 7.1 atyam
mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā
mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 86, 6.2 yadī pavitre adhi
mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati //
ṚV, 9, 86, 27.2 kṣipo
mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ //
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye
mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 96, 2.1 sam asya hariṃ harayo
mṛjanty aśvahayair aniśitaṃ namobhiḥ /
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam
mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 9, 96, 20.1 maryo na śubhras tanvam
mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 9, 97, 3.1 sam u priyo
mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme /
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo
mṛjanti /
ṚV, 10, 39, 14.2 ny
amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni
māmṛjuḥ //
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni
māmṛjuḥ //
ṚV, 10, 69, 7.2 dyumān dyumatsu nṛbhir
mṛjyamānaḥ sumitreṣu dīdayo devayatsu //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un
mṛje /
Carakasaṃhitā
Lalitavistara
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca
pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca
mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 8, 67, 12.1 taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ
suvarṇamuktāmaṇivajramṛṣṭam /
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
AmaruŚ, 1, 3.1 ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin
mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
DKCar, 2, 6, 156.1 snātaḥ
siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
Divyāvadāna
Divyāv, 7, 151.0 sa kathayati amba asti
kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ
mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
MPur, 126, 37.1 māsena taccāmṛtamasya
mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu /
Suśrutasaṃhitā
Vaikhānasagṛhyasūtra
VaikhGṛS, Praśna 1, Praśna 1, 2.1 atha cāturāśramiṇāṃ svānavidhirabhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati nadītaṭākakūpānāmalābhe pūrvasyottaramupatiṣṭhate prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyākenāvastrāvamavicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭyaṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavantyaṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ
mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre bhujau tābhyāmaṅguṣṭhena vā hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgamapaśca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśatīndro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhiṃ spṛśatītyeke //
VaikhGṛS, Praśna 1, Praśna 1, 2.1 atha cāturāśramiṇāṃ svānavidhirabhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati nadītaṭākakūpānāmalābhe pūrvasyottaramupatiṣṭhate prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyākenāvastrāvamavicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭyaṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavantyaṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre bhujau tābhyāmaṅguṣṭhena vā hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgamapaśca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśatīndro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ
mārṣṭi maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhiṃ spṛśatītyeke //
VaikhGṛS, Praśna 1, Praśna 1, 3.1 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhirmṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditamiti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susvātīdaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhiranāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇamāvartya śiro
mārṣṭyāpohiraṇyapavamānaiḥ prokṣayatyud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalamabhimantrya karṇāvapidhāyābhimukhamādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti prāṇāyāmamekāvaraṃ kṛtvāṣṭāvarāṃ sāvitrīmabhyasya mitrasyetyādibhir ṛgbhis tisṛbhis tiṣṭhansaṃdhyām upāsīta madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti sāyamagniścetyādinācamya tathā prokṣya yacciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīnnamo 'ntenopatiṣṭheta //
VaikhGṛS, Praśna 1, Praśna 3, 19.0 atha nāmakaraṇam ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavattrivṛtprāśanaṃ dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ
mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhaved akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadanpādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipetpuṇyāham //
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
BhāgPur, 10, 5, 11.1 gopyaḥ
sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
Garuḍapurāṇa
Kālikāpurāṇa
Rasaprakāśasudhākara
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā
mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra