Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 22, 7.0 te mārjayante //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
Atharvaprāyaścittāni
AVPr, 3, 6, 6.0 iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt //
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 13.1 pavitre kṛtvādbhir mārjayati /
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 19.0 mārjayante //
BaudhŚS, 1, 20, 23.0 mārjayete //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 7, 19.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā samutkramya cātvāle mārjayante //
BaudhŚS, 4, 8, 21.0 mārjayante //
BaudhŚS, 4, 9, 36.0 mārjayante //
BaudhŚS, 4, 10, 21.0 mārjayete //
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 12, 13.1 abhighāryodvāsya pratiṣṭhitam abhighāryopariṣṭād adbhir mārjayitvādhastād gomayena //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 1.0 samutkramya sahapatnīkāś cātvāle mārjayante śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsmeti //
BhārŚS, 7, 16, 13.1 samutkramya sahapatnīkāś cātvāle mārjayante /
BhārŚS, 7, 17, 14.1 mārjayante //
BhārŚS, 7, 21, 5.0 prāśnanti mārjayante //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 5.0 amāvāsyāyāṃ dohanapavitre mārjayerann āpohiṣṭhīyābhiḥ //
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
DrāhŚS, 15, 1, 15.0 agnīṣomīyavapāyāṃ hutāyāṃ yathetam udaṅṅ atikramya cātvāle mārjayeta //
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gautamadharmasūtra
GautDhS, 2, 5, 37.1 na mārjayīran //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
Gopathabrāhmaṇa
GB, 2, 1, 3, 11.0 adbhir mārjayitvā prāṇānt saṃspṛśate vāṅ ma āsyann iti //
GB, 2, 1, 25, 14.0 atha yat pavitravati mārjayante śāntir vai bheṣajam āpaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 7.0 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti mārjayete //
HirGS, 2, 12, 2.2 mārjayantāṃ pitaraḥ somyāsaḥ /
HirGS, 2, 12, 2.3 mārjayantāṃ pitāmahāḥ somyāsaḥ /
HirGS, 2, 12, 2.4 mārjayantāṃ prapitāmahāḥ somyāsaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 21, 16.0 saptame prācīm avasthāpyodakumbhena mārjayerann āpohiṣṭhīyābhistisṛbhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 351, 13.0 taṃ mārjayitvā yadvidhā itare camasās tadvidhaṃ kuryuḥ //
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
JB, 1, 353, 13.0 mārjayitvā camasaṃ yenādhvaryur graheṇa pratiṣṭheta tasya lipseta //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 22.0 atha yat srucaṃ mārjayate //
KauṣB, 3, 9, 16.0 atha yat pavitravati mārjayante //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 28.0 cātvāle mārjayante sapatnīkā idam āpaḥ pravahateti //
KātyŚS, 6, 7, 29.0 paśur dakṣiṇā dhenur varo vā mārjite //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
Kāṭhakasaṃhitā
KS, 11, 5, 14.0 ghṛtena mārjayante //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 2, 10.0 prācyā diśā devā ṛtvijo mārjayantām //
MS, 1, 4, 2, 11.0 dakṣiṇayā diśā māsāḥ pitaro mārjayantām //
MS, 1, 4, 2, 12.0 pratīcyā diśā gṛhāḥ paśavo mārjayantām //
MS, 1, 4, 2, 13.0 udīcyā diśāpā oṣadhayo vanaspatayo mārjayantām //
MS, 1, 4, 2, 14.0 ūrdhvayā diśā yajñaḥ saṃvatsaro mārjayatām //
MS, 1, 4, 7, 10.0 prācyā diśā devā ṛtvijo mārjayantām //
MS, 1, 10, 13, 47.0 parogoṣṭhaṃ mārjayante //
MS, 1, 10, 20, 58.0 parogoṣṭhaṃ mārjayante //
MS, 2, 1, 5, 15.0 ghṛtena mārjayante //
Mānavagṛhyasūtra
MānGS, 1, 1, 24.3 iti bhasmanāṅgāni saṃspṛśyāpohiṣṭhīyābhir mārjayate //
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 1, 6, 4.0 āpohiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brāhmaṇān svasti vācayanti dhānābhir brāhmaṇān svasti vācayanti //
MānGS, 1, 11, 26.1 kumbhād udakenāpohiṣṭhīyābhir mārjayante //
MānGS, 2, 1, 11.0 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
MānGS, 2, 2, 27.0 āpohiṣṭhīyābhirmārjayet //
MānGS, 2, 17, 5.1 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
Taittirīyasaṃhitā
TS, 1, 6, 5, 1.5 prācyāṃ diśi devā ṛtvijo mārjayantāṃ dakṣiṇāyām //
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 7, 1, 34.1 sāmi prāśnanti sāmi mārjayante //
TS, 1, 7, 5, 36.1 prācyāṃ diśi devā ṛtvijo mārjayantām iti //
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 5, 2, 4, 35.1 mārjayitvopatiṣṭhante //
TS, 5, 4, 4, 2.0 mārjayaty evainam //
TS, 6, 2, 2, 68.0 madantībhir mārjayate //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
VaikhŚS, 10, 18, 4.0 prastare mārjayante //
VaikhŚS, 10, 20, 10.0 prāśyācamyāntarvedi mārjayante //
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
Vaitānasūtra
VaitS, 1, 3, 13.1 mātalyādbhiḥ mārjayitvā prāṇān saṃspṛśate //
VaitS, 1, 3, 18.1 apo divyā iti tisṛbhiḥ pavitravati mārjayante //
VaitS, 2, 4, 20.1 aticāraṃ pṛṣṭāṃ patnīm idam āpaḥ pravahateti mārjayanti //
VaitS, 3, 4, 8.1 ucchiṣṭakhare pavitrair mārjayante //
Vārāhagṛhyasūtra
VārGS, 1, 38.0 āpohiṣṭhīyābhir mārjayitvā paryukṣeta //
VārGS, 14, 24.3 iti śulvaṃ visraṃsyodakumbhena mārjayante /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 19.1 antarvedi praṇītāsv avamṛśya mārjayanta ṛtvijo yajamānaś ca //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 3, 5, 11.1 yajamānapañcamā ṛtvijo vyatikramya bhakṣayitveḍāṃ prastare mārjayante /
VārŚS, 1, 6, 6, 13.1 cātvāla āpohiṣṭhīyena tryṛcena mārjayante sahayajamānapatnīkāḥ //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 2, 1, 4, 27.4 iti parogoṣṭhaṃ mārjayante //
VārŚS, 3, 2, 7, 41.2 yad grāma iti mārjayate //
VārŚS, 3, 4, 1, 28.1 agnaye svāhety anuvākam āvartayann aśvaṃ mārjayanty aśvastokyābhiḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 7, 21, 6.1 samutkramya sahapatnīkāḥ pañcabhiś cātvāle mārjayante /
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 16, 16, 3.1 śaṃ no devīr abhiṣṭaya ity adbhir mārjayante //
ĀpŚS, 19, 2, 7.1 cātvāle mārjayitvāparasmin khare surāgrahān gṛhṇanti //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 19, 6.1 uttarau parivapyamahimānau hutvā cātvāle mārjayitvābhito 'gniṣṭhaṃ brahmodyāya paryupaviśete /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 43.1 atha pavitrayormārjayante /
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 3, 8, 2, 30.1 atha cātvāle mārjayante /
ŚBM, 3, 8, 2, 30.2 krūrī vā etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 8.0 āpohiṣṭhīyābhis tisṛbhiḥ stheyābhir adbhir mārjayitvā //
Carakasaṃhitā
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Cik., 2, 2, 25.2 mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 33.2 paṭe sumārjitaṃ bhuktvā vṛddho 'pi taruṇāyate //
Liṅgapurāṇa
LiPur, 2, 25, 40.1 pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ /
Matsyapurāṇa
MPur, 152, 11.1 jaghāna pañcabhirbāṇairmārjitaiśca śilāśitaiḥ /
MPur, 154, 551.1 ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 257.2 prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet //
Śatakatraya
ŚTr, 3, 67.1 mohaṃ mārjaya tām upārjaya ratiṃ candrārdhacūḍāmaṇau cetaḥ svargataraṅgiṇītaṭabhuvām āsaṅgam aṅgīkuru /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 5.1 tatpādaśaucasalilairmārjitālakabandhanaḥ /
Garuḍapurāṇa
GarPur, 1, 114, 37.1 śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam /
Kālikāpurāṇa
KālPur, 52, 18.1 uttarābhimukho bhūtvā sthaṇḍilaṃ mārjayet tataḥ /
Rasārṇava
RArṇ, 3, 9.1 mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī /
RArṇ, 3, 12.2 anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati //
Tantrāloka
TĀ, 26, 75.2 mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet //
Ānandakanda
ĀK, 1, 26, 147.2 nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 2.0 mārjitamiti sughṛṣṭam //
Gheraṇḍasaṃhitā
GherS, 1, 28.2 mārjayed dantamūlaṃ ca yāvat kilbiṣam āharet //
GherS, 1, 31.2 veśayed galamadhye tu mārjayel lambikāmalam /
GherS, 1, 31.3 śanaiḥ śanair mārjayitvā kaphadoṣaṃ nivārayet //
GherS, 1, 32.1 mārjayen navanītena dohayec ca punaḥ punaḥ /
GherS, 1, 34.1 tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ /
Haribhaktivilāsa
HBhVil, 4, 4.1 mandiraṃ mārjayed viṣṇor vidhāyācamanādikam /
HBhVil, 4, 40.3 mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ //
HBhVil, 4, 138.2 mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ /
HBhVil, 4, 167.2 nirmālyena prasādena sarvāṇy aṅgāni mārjayet //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 139.0 [... au1 letterausjhjh] pravṛjyamān [... au1 letterausjhjh] upadhāya mārjayati //
KaṭhĀ, 3, 4, 186.0 apavarge 'pi mārjayante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 195, 36.1 saṃgṛhya cakṣuṣī tena yojayen mārjayanmukham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 10.0 idam āpa iti tṛcenāntarvedi pavitravati mārjayante //
ŚāṅkhŚS, 4, 11, 4.1 prācyā diśā saha devā ṛtvijo mārjayantām /
ŚāṅkhŚS, 4, 11, 4.2 dakṣiṇayā diśā saha māsāḥ pitaro mārjayantām /
ŚāṅkhŚS, 4, 11, 4.3 prācyā diśā saha gṛhāḥ paśavo mārjayantām /
ŚāṅkhŚS, 4, 11, 4.4 ūrdhvayā diśā saha yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //