Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Ay, 30, 6.1 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat /
Rām, Ay, 30, 6.2 tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ //
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 48, 13.2 māṃ cānuyātā vijanaṃ tapovanam aninditā //
Rām, Ay, 52, 5.1 yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
Rām, Ay, 64, 23.2 uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ //
Rām, Ay, 77, 3.2 anvayur bharataṃ yāntam ikṣvākukulanandanam //
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 17.2 sarve te vividhair yānaiḥ śanair bharatam anvayuḥ //
Rām, Ay, 77, 18.1 prahṛṣṭamuditā senā sānvayāt kaikayīsutam /
Rām, Ay, 85, 7.2 pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām //
Rām, Ār, 22, 33.2 catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ //
Rām, Ki, 10, 10.2 anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ //
Rām, Ki, 60, 4.2 raviḥ syād anuyātavyo yāvad astaṃ mahāgirim //
Rām, Ki, 66, 16.2 anuyāsyati mām adya plavamānaṃ vihāyasā /
Rām, Su, 1, 43.1 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ /
Rām, Yu, 4, 22.1 taṃ yāntam anuyāti sma mahatī harivāhinī //
Rām, Yu, 31, 17.2 ṛkṣarājastathā nīlo lakṣmaṇaścānvayustadā //
Rām, Yu, 31, 18.2 pracchādya mahatīṃ bhūmim anuyāti sma rāghavam //
Rām, Yu, 39, 17.1 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ /
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 53, 30.2 anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ //
Rām, Yu, 69, 6.2 parivārya hanūmantam anvayuśca mahāhave //
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 31, 38.1 rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ /
Rām, Utt, 48, 14.2 anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ //
Rām, Utt, 99, 10.1 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ /
Rām, Utt, 100, 15.1 ime hi sarve snehān mām anuyātā manasvinaḥ /