Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 76, 15.3 bahu cāpyanuyukto 'smi tan mānujñātum arhasi //
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 3, 251, 16.2 yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset //
MBh, 4, 1, 23.2 iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate //
MBh, 4, 4, 17.1 yacca bhartānuyuñjīta tad evābhyanuvartayet /
MBh, 5, 65, 9.1 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte /
MBh, 5, 70, 3.2 dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 12, 54, 8.1 prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām /
MBh, 12, 54, 10.2 taṃ śīghram anuyuñjadhvaṃ saṃśayānmanasi sthitān //
MBh, 12, 56, 50.1 preṣyamāṇā vikalpante guhyaṃ cāpyanuyuñjate /
MBh, 12, 120, 20.1 anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ /
MBh, 12, 148, 28.1 bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan /
MBh, 12, 172, 9.1 anuyuktaḥ sa medhāvī lokadharmavidhānavit /
MBh, 12, 211, 48.2 narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame //
MBh, 12, 222, 6.1 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ /
MBh, 12, 261, 50.1 vaiguṇyam eva paśyanti na guṇān anuyuñjate /
MBh, 12, 262, 3.1 ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te /
MBh, 12, 283, 18.2 saptarṣayaścānvayuñjannarāṇāṃ daṇḍadhāraṇe //
MBh, 12, 287, 36.2 bhāryā dāsāśca putrāśca svam artham anuyuñjate //
MBh, 12, 288, 4.2 śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe /
MBh, 13, 24, 18.1 anuyoktā ca yo vipro anuyuktaśca bhārata /
MBh, 14, 6, 26.1 sa cet tvām anuyuñjīta mamābhigamanepsayā /