Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 12, 62.1 bhadraṃ yānaṃ yojaya yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 97.1 kṣipraṃ bhadraṃ yānaṃ yojaya //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 13, 63.1 tayā svāgatasya nāmnā sthālyāṃ taṇḍulān prakṣipya bhaktārtham yojitā vinaṣṭāḥ //
Divyāv, 13, 64.1 tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam //
Divyāv, 17, 50.1 tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //