Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 30.1 jalapravāhavivare dattvātmānaṃ rarakṣa yat /
BhāMañj, 1, 90.3 āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā //
BhāMañj, 1, 121.3 niṣādamadhyagastatra sa rakṣyo brāhmaṇastvayā //
BhāMañj, 1, 172.2 samīpaṃ prāhiṇoddūtaṃ śāpo 'yaṃ rakṣyatāmiti //
BhāMañj, 1, 177.1 taṃ rakṣasi narendraṃ cenmayā dagdhaṃ mahādrumam /
BhāMañj, 1, 192.2 astīkaṃ vāsukiḥ prāha svasrīyaṃ rakṣa māmiti /
BhāMañj, 1, 196.3 dadau varaṃ tadvarācca sa rarakṣa phaṇīśvarān //
BhāMañj, 1, 524.1 aṅguṣṭhaparvamātrāste ghṛtakuṇḍeṣu rakṣitāḥ /
BhāMañj, 1, 705.2 babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca //
BhāMañj, 1, 773.2 vibodhayaitānrakṣāmi nītvā vyomnā vanāntaram //
BhāMañj, 1, 815.1 adyaiko rakṣase rājñā madgṛhātparikalpitaḥ /
BhāMañj, 1, 815.2 na kaṃcidutsahe tyaktuṃ rakṣyaścātmā vipaścitā //
BhāMañj, 1, 1009.2 rarakṣa rākṣasānvaśapratiṣṭhāyai prasādya tam //
BhāMañj, 1, 1219.1 bhrātṛbhedastvayā rājanrakṣaṇīyaḥ prayatnataḥ /
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 1, 1224.2 hriyate godhanaṃ me 'dya pārtho rakṣatu māṃ tataḥ //
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 1, 1384.1 taṃ pārthaḥ śaraṇaṃ yātaṃ rarakṣa karuṇānidhiḥ /
BhāMañj, 1, 1385.2 sāraṅgakāśca catvāro rakṣitāḥ svayamagninā //
BhāMañj, 5, 129.1 nijā śrīr aparityājyā rakṣaṇīyāśca bāndhavāḥ /
BhāMañj, 5, 161.2 rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ //
BhāMañj, 5, 252.1 putra dattvā nijaṃ rājyaṃ pārthebhyo rakṣa jīvitam /
BhāMañj, 5, 372.2 kṛpayā rakṣitastena nirmadaḥ samapadyata //
BhāMañj, 5, 395.1 sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ /
BhāMañj, 5, 432.2 divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau //
BhāMañj, 5, 657.2 tyaktaṃ śāpāddhanapatermadrūpaṃ tvaṃ ca rakṣitā //
BhāMañj, 6, 386.1 nāge nipatite tasminrakṣite ca suyodhane /
BhāMañj, 6, 404.1 kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ /
BhāMañj, 6, 453.2 rakṣyamāṇaḥ samabhyetya paścādgāṇḍīvadhanvanā //
BhāMañj, 6, 456.2 rakṣantaḥ samare bhīṣmaṃ dhanaṃjayamayodhayan //
BhāMañj, 7, 99.1 arjunaṃ rakṣatastūrṇaṃ tadastraṃ kaiṭabhadviṣaḥ /
BhāMañj, 7, 118.1 tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /
BhāMañj, 7, 231.1 rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
BhāMañj, 7, 237.2 hantāhaṃ saindhavaṃ pāpaṃ tridaśairapi rakṣitam //
BhāMañj, 7, 246.2 gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ //
BhāMañj, 7, 254.2 martumāhitasaṃkalpā rakṣyate garbhagauravāt //
BhāMañj, 7, 374.1 pātre vitaratāṃ pṛthvīṃ rakṣatāṃ śaraṇāgatam /
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 411.2 rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam //
BhāMañj, 7, 451.2 rakṣyamāṇamito yatnātpurataḥ pravidīryate //
BhāMañj, 7, 452.2 sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā //
BhāMañj, 7, 454.1 asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham /
BhāMañj, 7, 523.2 vihvalo viṣamātmā ca rakṣitaḥ sātyakirmayā //
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //
BhāMañj, 8, 157.1 rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam /
BhāMañj, 8, 171.1 saṃhatā api bhūpālā bhīmasātyakirakṣitāḥ /
BhāMañj, 9, 63.2 śaineye bhagavānvyāso rarakṣa karuṇānidhiḥ //
BhāMañj, 11, 87.1 tyaja cūḍāmaṇiṃ rakṣa jīvaratnaṃ mahāstrataḥ /
BhāMañj, 13, 12.2 kāle kāle rarakṣāsmānpatitānvadhagocare //
BhāMañj, 13, 46.2 arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt //
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
BhāMañj, 13, 264.1 hitairmānyaiśca rakṣyante bhṛtyairnṛpatisaṃpadaḥ /
BhāMañj, 13, 315.1 rakṣeddārān nahīrṣyāluḥ kalāvānsyād avañcakaḥ /
BhāMañj, 13, 321.2 brāhmaṇānāmiyaṃ pṛthvī dhanaṃ vā jātu rakṣitam //
BhāMañj, 13, 336.1 tasmātkośaśca mantraśca rakṣaṇīyaḥ prayatnataḥ /
BhāMañj, 13, 356.1 tairghaṭyamānāṃ pṛthivīṃ rakṣedvetālaceṣṭitaiḥ /
BhāMañj, 13, 358.1 anāthāndurbalānrakṣetkṛpaṇāṃścānulepayet /
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 604.2 mūlaṃ ca jīvo dharmasya tasminnāpatsu rakṣyate //
BhāMañj, 13, 609.2 śarīre rakṣite tasminsarvaṃ bhavati rakṣitam //
BhāMañj, 13, 609.2 śarīre rakṣite tasminsarvaṃ bhavati rakṣitam //
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 971.1 cirakārī vimarśena rarakṣeti svayaṃ muniḥ /
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 1470.1 tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti /
BhāMañj, 13, 1483.1 na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ /
BhāMañj, 13, 1483.1 na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ /
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
BhāMañj, 13, 1581.2 rakṣyate brāhmaṇaiḥ śrāddhaṃ viṣṇupūjāpuraḥsaraiḥ //
BhāMañj, 13, 1600.2 tatra tānavadadghorā rakṣāmi nalinīmimām //
BhāMañj, 13, 1603.2 śrutvā niṣpratibhā kṛtyā bisarakṣyām avārayat //
BhāMañj, 13, 1757.1 surāṇāṃ daityasamare rakṣitā timire purā /
BhāMañj, 14, 93.2 ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam //
BhāMañj, 14, 131.2 mantrair bhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam //
BhāMañj, 14, 139.2 rakṣitaṃ pāṇḍuputreṇa svayaṃ gāṇḍīvadhanvanā //
BhāMañj, 14, 147.2 rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā //