Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 99.1 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
ManuS, 7, 101.1 alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā /
ManuS, 7, 101.2 rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet //
ManuS, 7, 105.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
ManuS, 7, 110.1 yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati /
ManuS, 7, 110.2 tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //
ManuS, 7, 123.2 bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ //
ManuS, 7, 213.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
ManuS, 7, 213.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
ManuS, 7, 213.2 ātmānaṃ satataṃ rakṣed dārair api dhanair api //
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 304.1 sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ /
ManuS, 8, 306.1 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
ManuS, 9, 3.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
ManuS, 9, 3.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
ManuS, 9, 3.2 rakṣanti sthavire putrā na strī svātantryam arhati //
ManuS, 9, 6.2 yatante rakṣituṃ bhāryāṃ bhartāro durbalā api //
ManuS, 9, 7.2 svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati //
ManuS, 9, 7.2 svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati //
ManuS, 9, 9.2 tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ //
ManuS, 9, 12.2 ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ //
ManuS, 9, 12.2 ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ //
ManuS, 9, 15.2 rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate //
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 10, 118.2 prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate //
ManuS, 10, 119.2 śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim //
ManuS, 11, 23.1 kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ /
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //