Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 16.2, 2.0 sarvo loho dhātuvargaḥ śudhyati mṛtaśca bhavati punaḥ rajyati ca //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //