Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 2, 29.1 tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣviva rañjiteṣu /
Mahābhārata
MBh, 1, 94, 39.2 rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha /
MBh, 1, 150, 23.2 sa sarveṣvapi lokeṣu prajā rañjayate dhruvam //
MBh, 1, 168, 6.2 tejasā rañjayāmāsa saṃdhyābhram iva bhāskaraḥ //
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 3, 54, 35.2 arañjayat prajā vīro dharmeṇa paripālayan //
MBh, 3, 155, 51.2 padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ //
MBh, 3, 260, 8.2 avatartuṃ mahīṃ sarve rañjayāmāsur añjasā //
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 8, 36, 9.1 yathā vā vāsasī śukle mahārajanarañjite /
MBh, 9, 18, 38.1 nānādeśasamudbhūtā nānārañjitavāsasaḥ /
MBh, 9, 43, 15.1 vardhatā caiva garbheṇa pṛthivī tena rañjitā /
MBh, 12, 34, 32.2 rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām //
MBh, 12, 56, 36.2 dharmātmā satyavāk caiva rājā rañjayati prajāḥ //
MBh, 12, 59, 127.2 rañjitāśca prajāḥ sarvāstena rājeti śabdyate //
MBh, 12, 116, 5.2 asuhṛt samupeto vā sa kathaṃ rañjayet prajāḥ //
MBh, 12, 119, 7.2 bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ //
MBh, 12, 136, 207.2 abhyuttiṣṭha śrutād asmād bhūyastvaṃ rañjayan prajāḥ //
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 270, 9.2 anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ //
MBh, 12, 270, 10.1 tathā karmaphalair dehī rañjitastamasāvṛtaḥ /
MBh, 13, 152, 8.1 rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya /
MBh, 14, 41, 5.2 vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā //
Manusmṛti
ManuS, 7, 19.1 samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ /
Rāmāyaṇa
Rām, Bā, 7, 16.1 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan /
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Ay, 104, 11.2 paurajānapadāṃś cāpi raktān rañjayituṃ tathā //
Rām, Ki, 27, 6.1 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam /
Rām, Yu, 52, 32.1 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā /
Rām, Yu, 53, 14.2 ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam /
Rām, Yu, 58, 45.2 virājamānāṃ vapuṣā śatruśoṇitarañjitām //
Rām, Yu, 93, 6.1 śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ /
Rām, Utt, 56, 5.2 sambhāṣya saṃpradānena rañjayasva narottama //
Rām, Utt, 99, 14.2 anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ //
Saṅghabhedavastu
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 41.1 bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt /
AHS, Utt., 24, 44.1 lohaśuklotkaṭā piṣṭā balākām api rañjayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
BKŚS, 19, 185.2 rañjayanti manaḥ kṣipraṃ guṇair api nirākṛtāḥ //
Daśakumāracarita
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 352.0 tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 360.0 tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 12, 77.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Harivaṃśa
HV, 8, 41.2 dharmeṇa rañjayāmāsa dharmarāja imāḥ prajāḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 1, 40.1 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ /
Kir, 4, 14.2 mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ //
Kir, 9, 9.2 sormividrumaviṃtānavibhāsā rañjitasya jaladheḥ śriyam ūhe //
Kir, 9, 15.1 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
Kumārasaṃbhava
KumSaṃ, 6, 81.2 caraṇau rañjayanty asyāś cūḍāmaṇimarīcibhiḥ //
KumSaṃ, 7, 19.2 sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna //
Kāmasūtra
KāSū, 2, 6, 42.2 teṣām ekaikaśo yugapacca yathāsātmyaṃ yathāyogaṃ ca rañjayeyuḥ //
KāSū, 3, 2, 20.6 yuktayantrāṃ rañjayet /
KāSū, 3, 3, 3.19 vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet /
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
KāSū, 5, 6, 1.2 tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //
KāSū, 6, 1, 11.4 yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet //
KāSū, 6, 1, 15.2 gamyena saha saṃsṛṣṭā rañjayet taṃ tataḥ param //
KāSū, 6, 2, 1.2 rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ /
KāSū, 6, 2, 10.1 kāmayante virajyante rañjayanti tyajanti ca /
KāSū, 7, 2, 1.0 caṇḍavegāṃ rañjayitum aśaknuvan yogān ācaret //
Kūrmapurāṇa
KūPur, 2, 39, 81.1 eraṇḍīsaṃgame snātvā bhaktibhāvāt tu rañjitaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
Matsyapurāṇa
MPur, 140, 46.2 ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam //
MPur, 154, 68.1 garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya /
MPur, 154, 95.2 arañjayacchaviṃ devyā guhāraṇye vibhāvarī //
MPur, 154, 542.3 mānaśilena kalkena capalo rañjitānanaḥ //
Suśrutasaṃhitā
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 14, 5.2 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Tantrākhyāyikā
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
Śatakatraya
ŚTr, 1, 3.2 jñānalavadurvidagdhaṃ brahmāpi taṃ naraṃ na rañjayati //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.1 nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 4.2 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ /
BhāgPur, 4, 16, 15.1 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ /
BhāgPur, 8, 8, 9.2 rañjayantī diśaḥ kāntyā vidyut saudāmanī yathā //
BhāgPur, 11, 15, 12.1 paramāṇumaye cittaṃ bhūtānāṃ mayi rañjayan /
Bhāratamañjarī
BhāMañj, 13, 1682.2 tejorañjitadikcakro divamācakrame guruḥ //
BhāMañj, 14, 91.1 sa vrajansātyakisakhastejorañjitadiṅmukhaḥ /
Garuḍapurāṇa
GarPur, 1, 42, 10.1 rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam /
Gītagovinda
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
GītGov, 10, 10.1 sphuratu kucakumbhayoḥ upari maṇimañjarī rañjayatu tava hṛdayadeśam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Hitopadeśa
Hitop, 4, 108.2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
Kathāsaritsāgara
KSS, 1, 6, 54.2 svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana //
KSS, 2, 4, 77.1 tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ /
KSS, 2, 5, 117.1 rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
KSS, 2, 6, 36.1 arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
KSS, 2, 6, 57.2 tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ //
KSS, 2, 6, 59.1 tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
KSS, 3, 5, 78.1 rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
KSS, 5, 1, 185.1 kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 12.1 sa tena rañjito bhogyaṃ malīmasamapi spṛhan /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 17.1, 2.0 doṣotpādanenātmanaḥ gurusūtraṃ rañjitā rakta jīvanamātraṃ spandanaṃ eva vājīkaraṇyaḥ //
Rasahṛdayatantra
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 8, 13.2 ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam //
RHT, 11, 9.2 cāritajāritamātraṃ sūtaṃ rañjayati badhnāti //
RHT, 14, 10.1 mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /
RHT, 14, 17.2 rañjayati satvatālaṃ dhūmena vināpi sūtam //
RHT, 18, 29.1 etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /
RHT, 18, 31.1 yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca /
Rasaprakāśasudhākara
RPSudh, 1, 150.2 rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //
RPSudh, 1, 153.1 aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ /
RPSudh, 1, 153.2 iṣṭikāyantrayogena gandharāgeṇa rañjayet //
RPSudh, 1, 154.2 mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā //
RPSudh, 2, 49.2 sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //
RPSudh, 5, 124.2 rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //
Rasaratnasamuccaya
RRS, 2, 149.1 naramūtre sthito māsaṃ rasako rañjayeddhruvam /
RRS, 8, 53.1 rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 113.1 vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet /
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 5, 23.1 tallepād rañjayet keśān syād yāvanmāsapañcakam /
RRĀ, Ras.kh., 5, 37.2 saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ //
RRĀ, V.kh., 6, 82.2 anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //
RRĀ, V.kh., 6, 90.2 kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 100.1 yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
RRĀ, V.kh., 7, 31.2 rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //
RRĀ, V.kh., 7, 99.2 anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //
RRĀ, V.kh., 7, 100.1 rañjayecchatavārāṇi bhavetkuṃkumasannibham /
RRĀ, V.kh., 8, 61.2 anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //
RRĀ, V.kh., 8, 62.2 rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 32.1 anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /
RRĀ, V.kh., 9, 36.2 tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //
RRĀ, V.kh., 9, 104.2 tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //
RRĀ, V.kh., 10, 20.2 pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //
RRĀ, V.kh., 10, 37.2 rañjitaṃ jāyate tattu rasarājasya rañjakam //
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 15, 18.0 triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //
RRĀ, V.kh., 15, 60.2 rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //
RRĀ, V.kh., 15, 63.3 jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //
RRĀ, V.kh., 15, 100.2 bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet //
RRĀ, V.kh., 20, 134.2 rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //
RRĀ, V.kh., 20, 138.2 rañjito gandharāgeṇa samahemnā ca sārayet /
Rasendracintāmaṇi
RCint, 2, 20.1 antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 126.1 mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
RCint, 3, 138.1 rañjitaṃ jāyate tattu rasarājasya rañjanam /
RCint, 3, 166.2 rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //
RCint, 3, 180.2 dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
Rasendracūḍāmaṇi
RCūM, 4, 75.2 rañjitaśca rasāllohād dhmānādvā cirakālataḥ /
RCūM, 10, 117.1 naramūtre sthito māsaṃ rasako rañjayed dhruvam /
RCūM, 14, 37.3 rañjayanti ca raktāni dehalohobhayārthakṛt //
RCūM, 16, 59.2 rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /
RCūM, 16, 65.1 rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /
RCūM, 16, 71.1 rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /
Rasārṇava
RArṇ, 1, 30.2 khaṇḍajñānena deveśi rañjitaṃ sacarācaram //
RArṇ, 7, 31.2 krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //
RArṇ, 8, 2.3 giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //
RArṇ, 8, 17.2 kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //
RArṇ, 8, 41.0 bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //
RArṇ, 8, 42.1 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RArṇ, 8, 49.2 gairikeṇa ca mukhyena rasakena ca rañjayet //
RArṇ, 8, 50.0 bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //
RArṇ, 8, 74.2 sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //
RArṇ, 8, 81.2 tailaṃ vipācayeddevi tena bījāni rañjayet //
RArṇ, 8, 87.0 pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //
RArṇ, 11, 9.2 sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //
RArṇ, 11, 93.3 hemni jīrṇe tato'rdhena mṛtalohena rañjayet //
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 11, 187.1 pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /
RArṇ, 11, 209.2 vedhayeddehalohāni rañjito rasabhairavaḥ //
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 51.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RArṇ, 14, 49.2 rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //
RArṇ, 14, 64.1 taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā /
RArṇ, 14, 64.2 rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //
RArṇ, 14, 74.1 tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /
RArṇ, 14, 74.2 rañjayet tat prayatnena yāvat kuṅkumasaṃnibham //
RArṇ, 14, 77.1 rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā /
RArṇ, 14, 85.1 taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /
RArṇ, 14, 136.2 taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā //
RArṇ, 14, 137.1 punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /
RArṇ, 14, 137.2 punastaṃ rañjayet paścāt nāgābhrākakapālinā //
RArṇ, 14, 142.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
RArṇ, 14, 145.2 candrārkaṃ rañjayettena śatāṃśena tu vedhayet //
RArṇ, 15, 69.1 tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /
RArṇ, 15, 69.2 śataśo rañjayet paścāt śuddhābhrakakapālinā //
RArṇ, 15, 145.2 vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //
RArṇ, 16, 33.1 taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /
RArṇ, 16, 33.2 rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //
RArṇ, 16, 34.1 eṣa kāpāliko yogaḥ sarvalohāni rañjayet /
RArṇ, 16, 34.2 rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //
RArṇ, 16, 34.2 rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //
RArṇ, 16, 42.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 45.1 vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /
RArṇ, 16, 45.2 rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //
RArṇ, 16, 46.1 vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /
RArṇ, 16, 46.2 rañjayet saha hemnā tu bhavet kuṅkumasannibham //
RArṇ, 16, 47.2 ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //
RArṇ, 16, 48.2 rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //
RArṇ, 16, 49.1 rañjayet trīṇi vārāṇi jāyate hema śobhanam /
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 51.1 ravināgakapālī tu śuddhatāraṃ tu rañjayet /
RArṇ, 16, 51.2 rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /
RArṇ, 16, 51.3 tenaiva rañjayeddhema saptavārāṇi pārvati //
RArṇ, 16, 56.3 andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 63.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 17, 2.3 tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //
RArṇ, 17, 31.1 śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /
RArṇ, 17, 41.1 śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /
RArṇ, 17, 43.2 evaṃ vāratrayeṇaiva rañjayettāramuttamam //
RArṇ, 17, 71.1 prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /
RArṇ, 17, 71.2 rañjayet trīṇi vārāṇi jāyate hema śobhanam //
RArṇ, 17, 72.2 tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /
RArṇ, 17, 77.0 mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //
RArṇ, 17, 84.2 secanācchatavāreṇa nāgaṃ rañjayati priye //
RArṇ, 17, 86.2 nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //
RArṇ, 17, 88.1 prativāpaniṣiktaśca krameṇānena rañjitaḥ /
Rājanighaṇṭu
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 184.2 yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //
Tantrasāra
TantraS, 4, 6.2 vaiṣṇavādyāḥ samastās te vidyārāgeṇa rañjitāḥ /
Tantrāloka
TĀ, 4, 21.1 vaiṣṇavādyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ /
TĀ, 4, 27.1 bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ /
TĀ, 4, 33.2 asadgurau rūḍhacitsa māyāpāśena rañjitaḥ //
Ānandakanda
ĀK, 1, 4, 408.2 svarṇaṃ tāmraṃ mṛtaṃ tīkṣṇaṃ rañjitaṃ pakvabījakam //
ĀK, 1, 4, 440.2 rañjayetpakvabījāni sarvāṇyevaṃ surārcite //
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 4, 464.1 pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham /
ĀK, 1, 4, 467.1 bījāni rañjitānyevaṃ bhaveyū rasarañjane /
ĀK, 1, 4, 467.2 evaṃ vaṅgasya bījāni rañjayet parameśvari //
ĀK, 1, 4, 470.1 rañjitasya rasendrasya pravakṣye sāraṇātrayam /
ĀK, 1, 4, 486.1 rañjitaṃ rasarājaṃ tu sāraṇātailasaṃyutam /
ĀK, 1, 5, 5.1 hemni jīrṇe tato'rdhena mṛtalohena rañjayet /
ĀK, 1, 6, 33.1 mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ /
ĀK, 1, 16, 81.1 tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ /
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 16, 97.1 ā janma rañjayetkeśāṃstacca kāpālarañjanam /
ĀK, 1, 19, 84.1 puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ /
ĀK, 1, 19, 102.2 svanūpuraravākṛṣṭasārasārāvarañjitaiḥ //
ĀK, 1, 23, 196.2 tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet //
ĀK, 1, 23, 284.2 tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet //
ĀK, 1, 23, 640.1 rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam /
ĀK, 1, 23, 654.2 tatkhoṭaṃ rañjayet paścād vaṅgābhrakakapālinā //
ĀK, 1, 23, 655.1 rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ /
ĀK, 1, 23, 659.1 tatastaṃ rañjayetpaścāttīkṣṇaśulbakapālinā /
ĀK, 1, 23, 667.2 taṃ khoṭaṃ rañjayet paścāt kapālikramayogataḥ //
ĀK, 1, 23, 716.1 taṃ khoṭaṃ rañjayet paścācchulbābhrakakapālinā /
ĀK, 1, 23, 716.2 punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā //
ĀK, 1, 23, 717.1 punastaṃ rañjayet paścānnāgābhrakakapālinā /
ĀK, 1, 23, 721.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
ĀK, 1, 23, 724.2 candrārkau rañjayettena śatāṃśena tu pācitam //
ĀK, 1, 24, 61.2 śataśo rañjayetpaścācchulbābhrakakapālinā //
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 24, 186.1 sa raso jāyate devi mūrchito rañjito bhavet /
ĀK, 1, 25, 73.2 rañjitārdharasāllohādanyadvā cirakālataḥ //
Āryāsaptaśatī
Āsapt, 2, 31.1 añjalir akāri lokair mlānim anāptaiva rañjitā jagatī /
Āsapt, 2, 308.1 nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca /
Āsapt, 2, 485.2 rañjayati svayam induṃ kunāyakaṃ duṣṭadūtīva //
Śyainikaśāstra
Śyainikaśāstra, 4, 27.2 rañjitā rañjanāyālaṃ bhṛtyā iva bhavanti te //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.3 jārito janmajarāvināśanaḥ krāmito rañjito bhaktimuktidaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 93.2 rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //
Janmamaraṇavicāra
JanMVic, 1, 51.1 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
Mugdhāvabodhinī
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 24.2, 1.0 rañjitaghanasatvasya cāraṇamāha cāryamityādi //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 8, 3.2, 1.0 rañjitarasapraśaṃsām āha athetyādi //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
MuA zu RHT, 11, 9.2, 4.0 punastadbījaṃ cāritajāritamātraṃ pūrvaṃ ca paścāt jāritaṃ santaṃ sūtaṃ rañjayati rāgaṃ prāpayati badhnāti ceti //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 18, 11.2, 2.0 ardhena ardhavibhāgena rañjitadalādita iti jñeyam //
MuA zu RHT, 18, 11.2, 3.0 jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
Rasakāmadhenu
RKDh, 1, 5, 32.2 kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet //
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 34.5 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RKDh, 1, 5, 36.2 rañjitaṃ rasarājasya tīkṣṇaṃ tāmraṃ viśeṣataḥ //
RKDh, 1, 5, 41.2 gairikeṇa ca mukhyena rasakena ca rañjayet //
RKDh, 1, 5, 45.2 bhavanti sarvabījāni rañjitāni na saṃśayaḥ //
RKDh, 1, 5, 50.2 dhmātaṃ sādhu syāt suvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RKDh, 1, 5, 51.2 bījāni rañjitānyevaṃ pakvabījamataḥ śṛṇu /
RKDh, 1, 5, 100.1 rañjanīyaṃ same jīrṇe kanake syāt subījakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 12, 2.0 uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 17.0 kalpitaṃ rañjitaṃ pakvaṃ ca //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 53.2, 1.0 saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
Rasārṇavakalpa
RAK, 1, 114.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 43.2 yasmād rañjayate lokāndarśanādeva bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 54.1 tataḥ sā vismitā tena karmaṇaiva tu rañjitā /
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.3 oṃ hrīṃ amukaṃ rañjaya svāhā /