Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Smaradīpikā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa

Arthaśāstra
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
Buddhacarita
BCar, 5, 83.1 pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm /
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 13, 74.2 sarvaṃ hyanurajeddehaṃ hatvā saṃjñāṃ ca mārayet //
Ca, Sū., 28, 40.1 tadātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Lalitavistara
LalVis, 3, 41.2 anīrṣukā cāpyaśaṭhā amāyā tyāgānuraktā sahamaitracittā //
LalVis, 14, 42.9 sarvaratikrīḍāścopasaṃhartavyāḥ strīmāyāścopadarśayata nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai //
Mahābhārata
MBh, 1, 94, 9.2 brahmakṣatrānuraktāśca śūdrāḥ paryacaran viśaḥ //
MBh, 1, 129, 9.2 yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ //
MBh, 1, 129, 12.3 yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca /
MBh, 1, 129, 18.49 yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ /
MBh, 1, 130, 1.35 yudhiṣṭhirānuraktānāṃ paritapsyāmi bhārata /
MBh, 1, 143, 36.1 anuraktaśca tān āsīt pāṇḍavān sa ghaṭotkacaḥ /
MBh, 1, 192, 7.70 anuraktāḥ prakṛtayo drupadasya mahātmanaḥ /
MBh, 1, 194, 10.1 tathāsya putro guṇavān anuraktaśca pāṇḍavān /
MBh, 1, 212, 1.330 sā tu taṃ manujavyāghram anuraktā manasvinī /
MBh, 2, 5, 13.2 āḍhyāstathāvyasaninaḥ svanuraktāśca sarvaśaḥ //
MBh, 2, 5, 16.2 kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ //
MBh, 2, 5, 36.2 kulīnaścānuraktaśca dakṣaḥ senāpatistava //
MBh, 2, 5, 40.1 kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ /
MBh, 2, 5, 80.2 suhṛdaścānuraktāśca śarīre te hitāḥ sadā //
MBh, 2, 5, 85.1 kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ /
MBh, 2, 12, 8.21 anuraktāḥ prajā āsann āgopālā dvijātayaḥ //
MBh, 2, 24, 4.1 tair eva sahitaḥ sarvair anurajya ca tānnṛpān /
MBh, 2, 30, 54.2 bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire //
MBh, 3, 1, 20.1 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān /
MBh, 3, 59, 11.1 mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte /
MBh, 3, 67, 9.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 72, 18.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 74, 21.1 kathaṃ nu nārī bhartāram anuraktam anuvratam /
MBh, 3, 84, 3.1 sa hi vīro 'nuraktaśca samarthaś ca tapodhana /
MBh, 3, 125, 10.2 sukanyayā sahāraṇye vijahārānuraktayā //
MBh, 3, 187, 27.1 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ /
MBh, 3, 241, 18.1 sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ /
MBh, 3, 261, 11.1 sarvānuraktaprakṛtiṃ sarvavidyāviśāradam /
MBh, 5, 34, 22.2 āsīnam api tūṣṇīkam anurajyanti taṃ prajāḥ //
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 5, 86, 1.3 anurakto hyasaṃhāryaḥ pārthān prati janārdanaḥ //
MBh, 5, 168, 24.1 anuraktaśca śūraśca ratho 'yam aparo mahān /
MBh, 6, 8, 9.3 ekaikam anuraktaṃ ca cakravākasamaṃ vibho //
MBh, 6, BhaGī 11, 36.2 sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca /
MBh, 7, 62, 22.1 yāvat tu śakyate kartum anuraktair janādhipaiḥ /
MBh, 7, 87, 71.1 yanme snigdho 'nuraktaśca tvam adya vaśagaḥ sthitaḥ /
MBh, 7, 133, 36.1 saṃbandhinaścendravīryāḥ svanuraktāḥ prahāriṇaḥ /
MBh, 7, 148, 36.2 satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ /
MBh, 8, 19, 68.2 mahāraṅgānuraktāni vastrāṇīva cakāśire //
MBh, 8, 22, 43.2 samyag dharmānuraktasya siddhir ātmavato yathā //
MBh, 11, 9, 21.2 prākrośanta mahārāja svanuraktāstadā bhṛśam //
MBh, 11, 22, 10.1 saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta /
MBh, 12, 72, 12.2 akāmadveṣasaṃyuktam anurajyanti mānavāḥ //
MBh, 12, 84, 5.2 pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ //
MBh, 12, 84, 31.1 tāni tānyanuraktena śakyānyanutitikṣitum /
MBh, 12, 84, 33.1 anṛjustvanurakto 'pi sampannaścetarair guṇaiḥ /
MBh, 12, 84, 36.1 āgantuścānurakto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 94, 14.2 śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi //
MBh, 12, 94, 35.1 ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ /
MBh, 12, 95, 5.1 paurajānapadā yasya svanuraktāḥ supūjitāḥ /
MBh, 12, 104, 37.2 padātiyantrabahulā svanuraktā ṣaḍaṅginī //
MBh, 12, 112, 23.1 sahāyān anuraktāṃstu yatetānupasaṃhitān /
MBh, 12, 117, 9.1 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ /
MBh, 12, 129, 11.1 anuraktena puṣṭena hṛṣṭena jagatīpate /
MBh, 12, 131, 14.2 anurajyanti bhūtāni samaryādeṣu dasyuṣu //
MBh, 12, 142, 7.1 anuraktā hitā caiva snigdhā caiva pativratā /
MBh, 12, 173, 45.2 ānvīkṣikīṃ tarkavidyām anurakto nirarthikām //
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 13, 5, 22.2 ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca //
MBh, 13, 37, 12.2 ānvīkṣikīṃ tarkavidyām anurakto nirarthikām //
MBh, 14, 4, 8.2 nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ //
MBh, 14, 4, 11.2 prajāstaṃ cānvarajyanta dharmanityaṃ manasvinam //
MBh, 14, 5, 12.2 putrastam anuraktābhūt pṛthivī sāgarāmbarā //
MBh, 14, 88, 20.2 sa hi bhakto 'nuraktaśca mama nityam iti prabho //
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
MBh, 15, 44, 30.2 tapasyevānuraktaṃ me manaḥ sarvātmanā tathā //
Manusmṛti
ManuS, 3, 173.1 bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ /
ManuS, 7, 64.1 anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit /
ManuS, 7, 209.2 anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate //
Rāmāyaṇa
Rām, Bā, 7, 1.2 śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ //
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Ay, 3, 28.1 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm /
Rām, Ay, 14, 2.2 apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām //
Rām, Ay, 18, 13.1 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ /
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 40, 1.1 anuraktā mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Ay, 41, 20.2 svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ //
Rām, Ay, 45, 16.1 anuraktajanākīrṇā sukhālokapriyāvahā /
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 64, 5.1 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane /
Rām, Ay, 94, 24.2 kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ //
Rām, Ay, 94, 28.1 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
Rām, Ay, 110, 52.2 anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam //
Rām, Ār, 12, 5.2 samastham anurajyante viṣamasthaṃ tyajanti ca //
Rām, Ār, 20, 3.1 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ /
Rām, Ār, 32, 12.2 anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān //
Rām, Ār, 47, 13.2 kair guṇair anuraktāsi mūḍhe paṇḍitamānini //
Rām, Ki, 26, 16.1 vācyaṃ yad anuraktena snigdhena ca hitena ca /
Rām, Su, 11, 25.2 bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ //
Rām, Su, 57, 9.1 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā /
Rām, Yu, 29, 2.1 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram /
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 100, 9.2 anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam //
Rām, Yu, 107, 20.1 anuraktena balinā śucinā dharmacāriṇā /
Rām, Yu, 108, 15.2 maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm //
Rām, Utt, 89, 8.2 anurajyanti rājāno 'hanyahani rāghavam //
Saundarānanda
SaundĀ, 3, 1.2 śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau //
SaundĀ, 4, 10.1 bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 12, 23.1 gopībhiranuraktābhiḥ krīḍitābhir nirīkṣitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 29.1 anuraktaḥ śucir dakṣo buddhimān paricārakaḥ /
AHS, Cikitsitasthāna, 16, 51.1 svaṃ pittam eti tenāsya śakṛd apyanurajyate /
Daśakumāracarita
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 2, 369.1 samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā //
DKCar, 2, 3, 85.1 tadvārttāśravaṇamātreṇaiva hi mamātimātraṃ mano'nuraktam //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
Kirātārjunīya
Kir, 1, 31.1 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ /
Kir, 1, 31.1 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 16.1 taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām /
Kāmasūtra
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 2, 1, 23.5 abhiyoktāham iti puruṣo 'nurajyate /
KāSū, 2, 8, 6.1 ratisaṃyoge caināṃ katham anurajyata iti pravṛttyā parīkṣeta //
KāSū, 2, 10, 11.1 madhyastharāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam //
KāSū, 3, 2, 21.3 tathāsya sānuraktā ca suvisrabdhā prajāyate //
KāSū, 3, 3, 3.7 yathā prayojyānurajyeta /
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 4, 19.4 apūrvastu sukhenānurajyata iti vātsyāyanaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 90.1 anyonyam anuraktāste hyanyonyamupajīvinaḥ /
Liṅgapurāṇa
LiPur, 1, 52, 20.1 anyonyamanuraktāś ca cakravākasadharmiṇaḥ /
LiPur, 1, 70, 170.2 parasparānuraktāś ca kāraṇaiś ca budhaiḥ smṛtāḥ //
LiPur, 1, 80, 34.2 grāmarāgānuraktaiś ca padmarāgasamaprabhaiḥ //
Matsyapurāṇa
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 113, 76.1 ekaikamanuraktāśca cakravākamiva dhruvam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Suśrutasaṃhitā
Su, Ka., 1, 10.1 medhāvinam asaṃśrāntam anuraktaṃ hitaiṣiṇam /
Viṣṇupurāṇa
ViPur, 6, 7, 43.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 29.1 tasyaivaṃ me 'nuraktasya praśritasya hatainasaḥ /
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 1, 18, 22.1 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
BhāgPur, 3, 4, 10.1 tasyānuraktasya muner mukundaḥ pramodabhāvānatakaṃdharasya /
BhāgPur, 3, 23, 38.1 tasminn aluptamahimā priyayānurakto vidyādharībhir upacīrṇavapur vimāne /
BhāgPur, 4, 9, 18.3 bhṛtyānurakto bhagavān pratinandyedam abravīt //
BhāgPur, 4, 9, 66.2 anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim //
BhāgPur, 4, 17, 7.1 bhaktāya me 'nuraktāya tava cādhokṣajasya ca /
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
BhāgPur, 8, 8, 44.2 mukhāmodānuraktāli jhaṅkārodvignalocanam //
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 11, 26.2 praṇatāyānuraktāya prapannāya ca kathyatām //
BhāgPur, 11, 12, 10.1 rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayy anuraktacittāḥ /
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
Bhāratamañjarī
BhāMañj, 1, 720.2 droṇaputro 'nurakto me kṛpadroṇau yataśca saḥ //
Gītagovinda
GītGov, 6, 1.1 atha tām gantum aśaktām ciram anuraktām latāgṛhe dṛṣṭvā /
Hitopadeśa
Hitop, 1, 115.14 sneho 'dhikaḥ sambhramadarśanaṃ ca sadānuraktasya janasya lakṣma //
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Hitop, 2, 60.2 anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ //
Hitop, 2, 74.2 buddhimān anurakto 'yam ayaṃ śūra ito bhayam /
Hitop, 3, 142.15 śucir dakṣo 'nuraktaś ca jāne bhṛtyo 'pi durlabhaḥ //
Kathāsaritsāgara
KSS, 1, 6, 129.2 anuraktāḥ prajāścaitā na hāniḥ paridṛśyate //
KSS, 2, 1, 50.1 priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā /
KSS, 2, 2, 217.1 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
KSS, 2, 4, 38.1 tato 'nuraktamālokya rāṣṭramavyabhicāri tat /
KSS, 3, 1, 87.2 strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ //
KSS, 3, 4, 237.2 vidūṣakānuraktāpi pratipede tatheti tat //
Skandapurāṇa
SkPur, 21, 54.1 anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam /
Smaradīpikā
Smaradīpikā, 1, 17.1 vadati madhuravāṇīṃ nṛtyagītānuraktaḥ /
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Tantrāloka
TĀ, 4, 18.1 rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate /
Āryāsaptaśatī
Āsapt, 2, 48.1 anuraktarāmayā punar āgataye sthāpitottarīyasya /
Āsapt, 2, 539.1 vadanavyāpārāntarbhāvād anuraktamānayantī tvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
Śukasaptati
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Dhanurveda
DhanV, 1, 214.1 parasparānuraktā ye yodhāḥ śārṅgadhanurdharāḥ /
Gheraṇḍasaṃhitā
GherS, 4, 8.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
Haribhaktivilāsa
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //