Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 11, 36.2 reme strīratnakūṭastho bhagavān prākṛto yathā //
BhāgPur, 2, 1, 7.2 nairguṇyasthā ramante sma guṇānukathane hareḥ //
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 4, 14.2 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ //
BhāgPur, 2, 9, 2.2 ramamāṇo guṇeṣvasyā mamāham iti manyate //
BhāgPur, 2, 9, 3.2 rameta gatasammohastyaktvodāste tadobhayam //
BhāgPur, 2, 9, 16.2 yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram //
BhāgPur, 3, 2, 29.2 cārayann anugān gopān raṇadveṇur arīramat //
BhāgPur, 3, 2, 34.2 gāyan kalapadaṃ reme strīṇāṃ maṇḍalamaṇḍanaḥ //
BhāgPur, 3, 3, 18.2 so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ //
BhāgPur, 3, 3, 21.2 reme kṣaṇadayā dattakṣaṇastrīkṣaṇasauhṛdaḥ //
BhāgPur, 3, 3, 22.1 tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn /
BhāgPur, 3, 9, 19.2 reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya //
BhāgPur, 3, 14, 28.1 hasanti yasyācaritaṃ hi durbhagāḥ svātman ratasyāviduṣaḥ samīhitam /
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 3, 23, 40.2 mānase caitrarathye ca sa reme rāmayā rataḥ //
BhāgPur, 3, 23, 40.2 mānase caitrarathye ca sa reme rāmayā rataḥ //
BhāgPur, 3, 23, 44.2 rāmāṃ niramayan reme varṣapūgān muhūrtavat //
BhāgPur, 3, 23, 46.1 evaṃ yogānubhāvena dampatyor ramamāṇayoḥ /
BhāgPur, 3, 25, 15.2 guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye //
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 3, 29, 20.2 evaṃ yogarataṃ ceta ātmānam avikāri yat //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 27, 1.3 purañjanī mahārāja reme ramayatī patim //
BhāgPur, 4, 27, 5.1 tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ /
BhāgPur, 11, 1, 10.3 āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartum aicchata kulaṃ sthitakṛtyaśeṣaḥ //
BhāgPur, 11, 8, 35.2 taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā //
BhāgPur, 11, 10, 27.1 yady adharmarataḥ saṅgād asatāṃ vājitendriyaḥ /
BhāgPur, 11, 18, 20.2 ātmakrīḍa ātmarata ātmavān samadarśanaḥ //
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 21, 33.1 iṣṭveha devatā yajñair gatvā raṃsyāmahe divi /