Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 2, 111.19 atha tatra vṛtte gandharvavivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi /
Hitop, 2, 115.3 sā grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate /
Hitop, 2, 119.1 atha kadācit sā daṇḍanāyakaputreṇa saha ramamāṇā tiṣṭhati /
Hitop, 2, 119.2 atha daṇḍanāyako 'pi rantuṃ tatrāgataḥ /
Hitop, 2, 135.3 vaktā śrotā ca yatrāsti ramante tatra sampadaḥ //
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 4, 8.4 tasya ratnaprabhā nāma gṛhiṇī svasevakena saha sadā ramate /
Hitop, 4, 92.2 duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ /