Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 10, 130.2 ramāmahe sukhaṃ kāntair veṇutantrīrutair iti //
BKŚS, 10, 163.2 dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti //
BKŚS, 14, 32.1 śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām /
BKŚS, 15, 60.2 ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram //
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 19, 1.2 campāyāṃ ramamāṇasya kālaḥ kaścid agānmama //
BKŚS, 19, 32.1 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam /
BKŚS, 20, 23.2 jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam //
BKŚS, 22, 155.1 āsīt kurubhakasyāpi vivikte rantum icchataḥ /
BKŚS, 23, 63.2 na virantuṃ na vā rantum asāv aśakad ākulaḥ //