Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 186.1 ramamāṇastayā tanvyā varodyāne sa bhūpatiḥ /
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 414.1 ramamāṇastayā tanvyā navodyāne sa bhūpatiḥ /
BhāMañj, 1, 459.1 tayo rato 'bhavadyakṣmakṣayapakṣiparikṣitaḥ /
BhāMañj, 1, 517.1 tābhyāṃ taralanetrābhyāṃ ramamāṇo mahīpatiḥ /
BhāMañj, 1, 594.1 atītaramaṇīyeyaṃ vidhvastaguṇamaṇḍalā /
BhāMañj, 1, 945.1 ramamāṇastayā tanvyā mandārakṛtaśekharaḥ /
BhāMañj, 1, 1260.1 ramamāṇastayā tatra trastasāraṅganetrayā /
BhāMañj, 1, 1308.1 subhadrāpi smaravatī ramamāṇā kirīṭinā /
BhāMañj, 6, 78.2 prāṇayajñarato yāti brahma brahmasamādhinā //
BhāMañj, 8, 88.2 agamyāsu ramante ca te madrāstava bāndhavāḥ //
BhāMañj, 13, 119.1 mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ /
BhāMañj, 13, 695.2 jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ //
BhāMañj, 13, 782.1 devapūjārato hotā dātā maunī ca bhojane /
BhāMañj, 13, 858.1 sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ /
BhāMañj, 13, 917.2 gṛhe teṣāṃ na vīkṣante hāsakeliratāḥ striyaḥ //
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1182.1 snānakelīratā loladṛśastridaśayoṣitaḥ /
BhāMañj, 13, 1266.2 niḥśaṅko madgirā brahmanramasva mama bhāryayā //
BhāMañj, 13, 1349.1 praśāntaramaṇīyena satvenānandadāyinā /
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
BhāMañj, 13, 1455.2 vāsanā iva saṃsāre mohanaikaratāḥ striyaḥ //
BhāMañj, 13, 1458.2 nindyenādṛṣṭapūrveṇa ramante svecchayā striyaḥ //
BhāMañj, 13, 1620.1 jamadagniḥ purā dhanvī lakṣyābhyāsarato vane /
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
BhāMañj, 13, 1670.2 paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ //