Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 2, 11, 7.2 vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan //
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 2, 15, 5.1 sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti /
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 38, 2.2 āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman //
ṚV, 2, 38, 3.1 āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ /
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 35, 5.1 mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 3, 56, 4.2 āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan //
ṚV, 4, 17, 14.1 ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /
ṚV, 7, 36, 3.1 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ /
ṚV, 7, 39, 3.1 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ /
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 111, 9.2 mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ //
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //