Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 2, 8, 4.0 so 'je jyoktamām ivāramata tasmād eṣa eteṣām paśūnām prayuktatamo yad ajaḥ //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
Atharvaprāyaścittāni
AVPr, 5, 1, 6.0 iṣe rayyai ramasvety ādadhyāt //
AVPr, 5, 1, 7.1 iṣe rayyai ramasva sahase dyumna ūrje 'patyāya /
Atharvaveda (Paippalāda)
AVP, 4, 14, 2.1 asthi bhittvā yadi majjñaḥ papātha yadi vāsi rataḥ puruṣantikāme /
AVP, 5, 21, 7.1 anyakṣetre na ramate sahasrākṣo 'martyaḥ /
AVP, 10, 6, 8.3 so agne ramatāṃ mayi sa mā prāvatu varcasā //
AVP, 12, 2, 4.1 anyakṣetre na ramate sahasrākṣo amartyaḥ /
AVP, 12, 14, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
Atharvaveda (Śaunaka)
AVŚ, 1, 17, 3.2 asthur in madhyamā imāḥ sākam antā araṃsata //
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 5, 13, 5.2 mā me sakhyuḥ stāmānam api ṣṭhātāśrāvayanto ni viṣe ramadhvam //
AVŚ, 5, 22, 9.1 anyakṣetre na ramase vaśī san mṛḍayāsi naḥ /
AVŚ, 7, 12, 4.2 tad va ā vartayāmasi mayi vo ramatāṃ manaḥ //
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat //
AVŚ, 7, 111, 1.2 iha prajā janaya yās ta āsu yā anyatreha tās te ramantām //
AVŚ, 7, 115, 4.2 ramantāṃ puṇyā lakṣmīr yāḥ pāpīs tā anīnaśam //
AVŚ, 8, 1, 1.1 antakāya mṛtyave namaḥ prāṇā apānā iha te ramantām /
AVŚ, 10, 7, 37.1 kathaṃ vāto nelayati kathaṃ na ramate manaḥ /
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.1 sa vai naiva reme /
BĀU, 1, 4, 3.2 tasmād ekākī na ramate /
BĀU, 4, 3, 15.1 sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
BĀU, 4, 4, 10.2 tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ //
BĀU, 5, 12, 1.17 prāṇe hīmāni sarvāṇi bhūtāni ramante /
BĀU, 5, 12, 1.19 sarvāṇi bhūtāni ramante ya evaṃ veda //
Chāndogyopaniṣad
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 7, 12, 1.6 ākāśe ramate /
ChU, 7, 12, 1.7 ākāśe na ramate /
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 25.0 snātvālaṃkṛtyāhate vāsasī paridhāya srajam ābadhnīta śrīr asi mayi ramasveti //
Gopathabrāhmaṇa
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 2.6 iha dhṛtir iha vidhṛtir iha rama iha ramatām /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 7.1 iha dhṛtir iha svadhṛtir iha rantir iha ramasva /
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 9.2 yo 'kṣan ramata iti /
JUB, 1, 43, 9.3 katamaḥ sa yo 'kṣan ramata iti /
JUB, 2, 11, 8.4 āsye ramate tasmād v evāyāsyaḥ //
JUB, 3, 35, 3.3 taddhy asuṣu ramate /
Jaiminīyabrāhmaṇa
JB, 1, 216, 6.0 arata iva vā eṣa bhavati yo na pratitiṣṭhati //
Kauśikasūtra
KauśS, 7, 7, 14.1 svasti caratād iheti mayi ramantāṃ brahmacāriṇa ity anugṛhṇīyāt //
KauśS, 11, 10, 12.1 ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 11, 6, 1.0 sauyavase ramante //
Kaṭhopaniṣad
KaṭhUp, 1, 28.2 abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 7.4 atraiva te ramantāṃ mā vadhūr anvavekṣateti //
KāṭhGS, 41, 18.10 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
Kāṭhakasaṃhitā
KS, 6, 2, 1.0 sa nāramata //
KS, 6, 2, 5.0 sa nāramata //
KS, 6, 2, 10.0 sa nāramata //
KS, 6, 2, 15.0 sa nāramata //
KS, 7, 7, 9.0 revatī ramadhvam iti //
KS, 20, 6, 18.0 na paśava āyavase ramante //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.32 bṛhaspatiṣ ṭvā sumne ramṇātu /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 15, 1.7 revatī ramadhvam /
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 8, 8, 11.2 iṣe rāye ramasva sahase dyumnāyorje 'patyāya /
Pāraskaragṛhyasūtra
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 3, 14, 10.0 muhūrtam atīyāya japed iha ratir iha ramadhvam //
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.7 revatī ramadhvam /
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 8, 11.1 revatī ramadhvam iti āha //
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 5, 2, 8, 26.1 na khalu vai paśava ā yavase ramante //
TS, 6, 2, 9, 25.0 atra ramethāṃ varṣman pṛthivyā ity āha //
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 4, 10, 41.0 tad vikaṅkate nāramata //
TS, 6, 4, 10, 43.0 tad yave 'ramata //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 10.0 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
Vasiṣṭhadharmasūtra
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 4, 21.2 bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake //
VSM, 4, 22.2 asme ramasva /
VSM, 5, 17.4 atra ramethāṃ varṣman pṛthivyāḥ //
VSM, 6, 7.3 deva tvaṣṭar vasu rama havyā te svadantām //
VSM, 6, 8.1 revatī ramadhvaṃ bṛhaspate dhārayā vasūni /
VSM, 8, 51.1 iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā /
VSM, 13, 35.1 iṣe rāye ramasva sahase dyumna ūrje apatyāya /
Vārāhagṛhyasūtra
VārGS, 13, 4.4 sa imāḥ prajā ramayatu prajātyai svayaṃ ca no ramatāṃ śaṃ dadhānaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 5, 4, 9.1 revatī ramadhvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 6, 5, 1.3 iti paryāvṛtyeha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣate yajamānaś ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 3.1 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
ĀpŚS, 7, 17, 1.3 iha paśavo viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 4.0 sa īṃ mahīṃ dhunim etor aramṇāt svapnena abhyupyā cumuriṃ dhuniṃ ceti sūktamukhīye //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 11.1 deva tvaṣṭarvasu rameti /
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.1 revatī ramadhvamiti /
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 4, 6, 9, 8.2 teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti /
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
Ṛgveda
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 2, 11, 7.2 vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan //
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 2, 15, 5.1 sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti /
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 38, 2.2 āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman //
ṚV, 2, 38, 3.1 āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ /
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 35, 5.1 mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 3, 56, 4.2 āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan //
ṚV, 4, 17, 14.1 ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /
ṚV, 7, 36, 3.1 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ /
ṚV, 7, 39, 3.1 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ /
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 111, 9.2 mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ //
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 15, 26.1 naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ /
ṚVKh, 4, 8, 4.1 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
Arthaśāstra
ArthaŚ, 1, 5, 16.1 vidyāvinīto rājā hi prajānāṃ vinaye rataḥ /
ArthaŚ, 1, 5, 16.2 ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ //
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
Avadānaśataka
AvŚat, 3, 2.3 sa tayā sārdhaṃ krīḍati ramate paricārayati /
AvŚat, 3, 2.4 tasya krīḍato ramamāṇasya paricārayato na putro na duhitā /
AvŚat, 6, 2.3 sa tayā sārdhaṃ krīḍati ramate paricārayati /
AvŚat, 6, 2.4 tasya krīḍato ramamāṇasya paricārayataḥ gṛhapateḥ patnī āpannasattvā saṃvṛttā /
Aṣṭasāhasrikā
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Buddhacarita
BCar, 3, 51.1 yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
BCar, 4, 78.2 viśvācyāpsarasā sārdhaṃ reme caitrarathe vane //
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 89.2 ramamāṇo hyasaṃvignaḥ samāno mṛgapakṣibhiḥ //
BCar, 5, 46.2 paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme //
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
BCar, 9, 56.1 bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau /
BCar, 11, 22.2 teṣvātmavānyācitakopameṣu kāmeṣu vidvāniha ko rameta //
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
Carakasaṃhitā
Ca, Sū., 23, 4.2 ceṣṭādveṣī divāsvapnaśayyāsanasukhe rataḥ //
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Ca, Cik., 2, 3, 27.2 unnatir nīlameghānāṃ ramyacandrodayā niśāḥ //
Lalitavistara
LalVis, 2, 8.1 kalpasahasra ramitvā tṛptirnāstyambhasīva samudre /
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
LalVis, 12, 20.2 guṇe satye ca dharme ca tatrāsya ramate manaḥ //
LalVis, 12, 89.1 tatra khalvapi bodhisattvaś caturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma /
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 3.2 strīgaṇamadhye 'bhirataḥ ihaiva ramyate nābhiniṣkramiṣyatīti //
Mahābhārata
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 156.3 samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ /
MBh, 1, 2, 213.2 putrarājyaṃ parityajya guruśuśrūṣaṇe ratā //
MBh, 1, 8, 4.2 sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ //
MBh, 1, 9, 17.2 vivāhaṃ tau ca remāte parasparahitaiṣiṇau //
MBh, 1, 10, 7.5 sadā samupayuktasya vedādhyāyaratasya ca //
MBh, 1, 13, 9.2 brahmacārī yatāhārastapasyugre rataḥ sadā //
MBh, 1, 24, 6.7 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet /
MBh, 1, 24, 9.2 ihāsīnā bhaviṣyāmi svastikāre sadā ratā /
MBh, 1, 25, 2.2 na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā /
MBh, 1, 25, 19.2 parasparadveṣaratau pramāṇabaladarpitau //
MBh, 1, 26, 2.4 taporatāṃllambamānān brahmarṣīn abhivīkṣya saḥ /
MBh, 1, 32, 3.1 gandhamādanam āsādya badaryāṃ ca taporataḥ /
MBh, 1, 32, 17.3 dharme me ramatāṃ buddhiḥ śame tapasi ceśvara //
MBh, 1, 33, 16.2 sarpasatravidhānajño rājakāryahite rataḥ //
MBh, 1, 35, 10.1 utpannaḥ sa jaratkārustapasyugre rato dvijaḥ /
MBh, 1, 36, 22.1 sa devaṃ param īśānaṃ sarvabhūtahite ratam /
MBh, 1, 38, 8.3 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ /
MBh, 1, 41, 25.2 sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan /
MBh, 1, 43, 32.2 dharme sthitāṃ sthito dharme sadā priyahite ratām //
MBh, 1, 45, 19.4 ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ //
MBh, 1, 57, 11.1 na ca pitrā vibhajyante narā guruhite ratāḥ /
MBh, 1, 57, 21.7 ramante nāgarāḥ sarve tathā jānapadaiḥ saha /
MBh, 1, 57, 98.2 nakulaḥ sahadevaśca guruśuśrūṣaṇe ratau //
MBh, 1, 60, 53.2 ghorāstasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā /
MBh, 1, 61, 53.2 babhūva rājan dharmātmā sarvabhūtahite rataḥ /
MBh, 1, 61, 78.5 sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ /
MBh, 1, 62, 9.1 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ /
MBh, 1, 66, 7.3 ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā /
MBh, 1, 69, 11.3 apavādaratā mūrkhā bhavantīha viśeṣataḥ /
MBh, 1, 69, 11.4 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ //
MBh, 1, 70, 44.4 viśvācyā sahito reme punaścaitrarathe vane /
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 78, 9.18 reme ca suciraṃ kālaṃ tayā śarmiṣṭhayā saha //
MBh, 1, 78, 10.4 madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham //
MBh, 1, 78, 22.4 ramasveha yathākāmaṃ devyā śarmiṣṭhayā saha /
MBh, 1, 80, 8.3 viśvācyā sahito reme vyabhrājan nandane vane /
MBh, 1, 88, 9.3 tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam //
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 92, 1.2 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ /
MBh, 1, 92, 41.2 rājānaṃ ramayāmāsa yathā reme tathaiva saḥ //
MBh, 1, 92, 43.1 ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ /
MBh, 1, 93, 12.2 remire ramaṇīyeṣu parvateṣu vaneṣu ca //
MBh, 1, 94, 18.3 tapasā karṣitogreṇa japadhyānarataḥ sadā //
MBh, 1, 94, 40.1 sa tathā saha putreṇa ramamāṇo mahīpatiḥ /
MBh, 1, 101, 28.2 dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ /
MBh, 1, 109, 7.4 remāte vipine bhūtvā niraṅkuśaratekṣaṇau //
MBh, 1, 110, 10.2 prasannavadano nityaṃ sarvabhūtahite rataḥ //
MBh, 1, 110, 20.2 svadharmāt satatāpete rameyaṃ vīryavarjitaḥ //
MBh, 1, 112, 23.2 bhaviṣyāmi naravyāghra nityaṃ priyahite ratā //
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 113, 37.8 vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam /
MBh, 1, 113, 41.2 dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ /
MBh, 1, 116, 1.3 tān paśyan parvate reme svabāhubalapālitān //
MBh, 1, 116, 30.68 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ /
MBh, 1, 117, 4.1 te parasparam āmantrya sarvabhūtahite ratāḥ /
MBh, 1, 121, 12.1 agnihotre ca dharme ca dame ca satataṃ ratā /
MBh, 1, 122, 27.2 tenāhaṃ saha saṃgamya ratavān suciraṃ bata /
MBh, 1, 122, 31.5 agnihotre ca satye ca dame ca satataṃ ratām /
MBh, 1, 132, 15.1 yathā rameran viśrabdhā nagare vāraṇāvate /
MBh, 1, 134, 6.2 brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu //
MBh, 1, 143, 11.5 yathā yathā vikramate yathā ramati tiṣṭhati /
MBh, 1, 143, 19.5 evaṃ ramasva bhīmena yāvad garbhasya vedanam /
MBh, 1, 143, 27.9 sa tathā paramaprītastayā reme mahādyutiḥ /
MBh, 1, 143, 27.13 sā reme tena saṃharṣād atṛpyantī muhur muhuḥ /
MBh, 1, 156, 3.2 ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira //
MBh, 1, 163, 14.2 reme tasmin girau rājā tayaiva saha bhāryayā //
MBh, 1, 173, 12.2 apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.85 maudgalyasya maharṣeśca ramamāṇasya vai tayā /
MBh, 1, 190, 14.3 patiśvaśuratā jyeṣṭhe patidevaratānuje /
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 192, 7.225 remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā //
MBh, 1, 194, 6.2 ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam //
MBh, 1, 199, 4.2 etau hi puruṣavyāghrāveṣāṃ priyahite ratau //
MBh, 1, 199, 22.16 yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ /
MBh, 1, 200, 5.3 remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ //
MBh, 1, 201, 30.1 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti /
MBh, 1, 209, 24.8 indraprasthanivāsaṃ me āgatā tatra raṃsyase /
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 1, 213, 57.2 caturviṃśadahorātraṃ ramamāṇo mahābalaḥ /
MBh, 1, 213, 57.5 mṛgān vidhyan varāhāṃśca reme sārdhaṃ kirīṭinā //
MBh, 1, 213, 79.2 anvajāyanta rājendra parasparahite ratāḥ //
MBh, 1, 214, 5.3 catvāra iva te varṇā remire taṃ janādhipāḥ //
MBh, 1, 214, 9.2 prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca /
MBh, 1, 214, 10.1 na tu kevaladaivena prajā bhāvena remire /
MBh, 1, 214, 12.4 cikīrṣuḥ sumahātejā reme bharatasattamaḥ //
MBh, 1, 214, 28.2 bahūni kathayitvā tau remāte pārthamādhavau //
MBh, 1, 220, 6.2 svādhyāyavān dharmaratastapasvī vijitendriyaḥ //
MBh, 1, 224, 28.1 viśuddhabhāvam atyantaṃ sadā priyahite ratam /
MBh, 2, 4, 7.2 tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi //
MBh, 2, 5, 7.2 kaccid arthāśca kalpante dharme ca ramate manaḥ /
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 19, 7.2 gautamakṣayam abhyetya ramante sma purārjuna //
MBh, 2, 32, 7.2 nakulena samānītāḥ svāmivat tatra remire //
MBh, 2, 33, 7.2 remire kathayantaśca sarvavedavidāṃ varāḥ //
MBh, 2, 41, 7.1 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā /
MBh, 2, 42, 49.1 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana /
MBh, 2, 48, 10.2 āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ //
MBh, 2, 52, 8.1 samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca /
MBh, 2, 53, 1.2 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ /
MBh, 3, 1, 20.1 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān /
MBh, 3, 2, 11.2 kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane //
MBh, 3, 2, 12.2 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha /
MBh, 3, 2, 69.2 ye dharme śreyasi ratā vimokṣaratayo janāḥ //
MBh, 3, 8, 3.2 viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ //
MBh, 3, 33, 41.2 dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit //
MBh, 3, 34, 27.2 kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye //
MBh, 3, 38, 22.2 raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ //
MBh, 3, 39, 20.1 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā /
MBh, 3, 45, 8.2 sa tena saha saṃgamya reme pārtho nirāmayaḥ //
MBh, 3, 54, 34.2 reme saha tayā rājā śacyeva balavṛtrahā //
MBh, 3, 55, 13.1 bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate /
MBh, 3, 64, 7.2 etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka //
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 80, 48.1 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ /
MBh, 3, 80, 63.1 agastyasara āsādya pitṛdevārcane rataḥ /
MBh, 3, 80, 123.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 45.1 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 121.3 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ //
MBh, 3, 81, 138.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 10.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 61.2 pitṛdevārcanarato vājapeyam avāpnuyāt //
MBh, 3, 82, 132.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 56.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 92, 2.1 parāṃś ca nirguṇān manye na ca dharmaratān api /
MBh, 3, 110, 25.2 vāneyam anabhijñaṃ ca nārīṇām ārjave ratam //
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 111, 15.1 sā kandukenāramatāsya mūle vibhajyamānā phalitā lateva /
MBh, 3, 113, 3.2 kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa //
MBh, 3, 115, 18.2 yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 122, 11.1 tāṃ paśyamāno vijane sa reme paramadyutiḥ /
MBh, 3, 123, 10.2 ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ //
MBh, 3, 124, 2.2 reme mahīpaḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva //
MBh, 3, 125, 18.2 yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ //
MBh, 3, 135, 11.2 karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame //
MBh, 3, 145, 43.2 vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ //
MBh, 3, 146, 1.4 tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ //
MBh, 3, 146, 4.3 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ //
MBh, 3, 149, 21.1 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ /
MBh, 3, 152, 17.2 satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ //
MBh, 3, 153, 31.3 ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ //
MBh, 3, 155, 55.1 kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham /
MBh, 3, 157, 12.1 tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ /
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 178, 4.2 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca /
MBh, 3, 181, 28.2 sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ //
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 3, 181, 35.2 teṣām ayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām //
MBh, 3, 189, 5.2 kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ //
MBh, 3, 189, 12.1 vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge /
MBh, 3, 189, 12.2 ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ //
MBh, 3, 189, 13.1 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca /
MBh, 3, 189, 21.3 apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ /
MBh, 3, 190, 20.2 svanagaram anuprāpya rahasi tayā saha ramann āste /
MBh, 3, 190, 23.3 sādhvatra ramyatām iti //
MBh, 3, 190, 54.2 taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate /
MBh, 3, 197, 13.2 taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā //
MBh, 3, 197, 34.2 sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 198, 33.2 prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ //
MBh, 3, 200, 44.1 prājño dharmeṇa ramate dharmaṃ caivopajīvati /
MBh, 3, 201, 6.3 tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati //
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 3, 220, 20.2 tair eva ramate devo mahāseno mahābalaḥ //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 222, 52.2 upāsanaratāḥ sarve ghaṭante sma śubhānane //
MBh, 3, 224, 11.2 abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam //
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 244, 13.3 tatremā vasatīḥ śiṣṭā viharanto ramemahi //
MBh, 3, 247, 4.2 dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ //
MBh, 3, 248, 1.2 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ /
MBh, 3, 251, 2.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ /
MBh, 3, 259, 13.2 ūṣuḥ pitrā saha ratā gandhamādanaparvate //
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 3, 260, 15.2 itaścetaśca gacchantī vairasaṃdhukṣaṇe ratā //
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 268, 11.1 akṛtātmānam āsādya rājānam anaye ratam /
MBh, 3, 277, 6.2 pārthivo 'śvapatir nāma sarvabhūtahite rataḥ //
MBh, 3, 289, 12.2 nāpaśyad duṣkṛtaṃ kiṃcitpṛthāyāḥ sauhṛde rataḥ //
MBh, 3, 298, 28.2 kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām //
MBh, 4, 1, 17.3 virāṭanṛpateḥ sādho raṃsyase kena karmaṇā /
MBh, 4, 1, 24.21 vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā /
MBh, 4, 2, 20.44 kuntīputro virāṭasya raṃsyate kena karmaṇā /
MBh, 4, 3, 5.9 mādrīputra virāṭasya raṃsyase kena karmaṇā /
MBh, 4, 3, 11.2 virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā /
MBh, 4, 8, 18.2 vāsāṃsi yāvacca labhe tāvat tāvad rame tathā //
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 4, 14, 6.2 sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi //
MBh, 5, 3, 8.1 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā /
MBh, 5, 21, 2.2 diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ //
MBh, 5, 26, 10.2 pragṛhya durbuddhim anārjave rataṃ putraṃ mandaṃ mūḍham amantriṇaṃ tu //
MBh, 5, 33, 76.2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MBh, 5, 37, 20.1 yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya /
MBh, 5, 63, 7.2 dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ //
MBh, 5, 81, 37.2 upavāsatapaḥśīlā sadā svastyayane ratā //
MBh, 5, 81, 38.1 devatātithipūjāsu guruśuśrūṣaṇe ratā /
MBh, 5, 82, 14.2 striyaḥ pathi samāgamya sarvabhūtahite ratam //
MBh, 5, 88, 5.1 ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ /
MBh, 5, 88, 77.1 mādrīputrau ca vaktavyau kṣatradharmaratau sadā /
MBh, 5, 88, 86.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 88, 93.2 etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ //
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 5, 89, 14.1 ubhayoścādadaḥ sāhyam ubhayośca hite rataḥ /
MBh, 5, 115, 8.1 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ /
MBh, 5, 115, 15.1 tathā tu ramamāṇasya divodāsasya bhūpateḥ /
MBh, 5, 116, 17.2 reme sa tāṃ samāsādya kṛtapuṇya iva śriyam //
MBh, 5, 117, 17.1 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ /
MBh, 5, 117, 21.2 satyadharmarataścānyo yajvā cāpi tathāparaḥ //
MBh, 5, 131, 3.1 kṣatradharmaratā dhanyā vidurā dīrghadarśinī /
MBh, 5, 133, 9.1 yo hyevam avinītena ramate putranaptṛṇā /
MBh, 5, 135, 13.1 mādrīputrau ca vaktavyau kṣatradharmaratāvubhau /
MBh, 5, 135, 18.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 139, 7.2 dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ //
MBh, 5, 147, 17.2 dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ //
MBh, 5, 147, 19.1 prājñaśca satyasaṃdhaśca sarvabhūtahite rataḥ /
MBh, 5, 163, 16.2 kṣatradharmaratau vīrau mahat karma kariṣyataḥ //
MBh, 5, 163, 19.2 ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ //
MBh, 5, 168, 10.1 kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ /
MBh, 6, 3, 1.2 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ /
MBh, 6, 7, 23.2 umāsahāyo bhagavān ramate bhūtabhāvanaḥ //
MBh, 6, 13, 14.2 viharanti ramante ca na teṣu mriyate janaḥ //
MBh, 6, BhaGī 2, 42.2 vedavādaratāḥ pārtha nānyadastīti vādinaḥ //
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 5, 25.2 chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 10, 9.2 kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca //
MBh, 6, BhaGī 12, 4.2 te prāpnuvanti māmeva sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 18, 36.2 abhyāsādramate yatra duḥkhāntaṃ ca nigacchati //
MBh, 6, 46, 30.1 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ /
MBh, 6, 48, 13.2 nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ //
MBh, 6, 48, 30.1 tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam /
MBh, 6, 61, 43.1 jaya viśva mahādeva jaya lokahite rata /
MBh, 6, 90, 11.1 nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ /
MBh, 6, 115, 64.2 rakṣitā samare nityaṃ nityaṃ cāpi hite rataḥ /
MBh, 7, 16, 29.2 pānapasya ca ye lokā gurudāraratasya ca //
MBh, 7, 33, 16.2 anyonyaṃ spardhamānāśca anyonyasya hite ratāḥ //
MBh, 7, 50, 36.1 abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam /
MBh, 7, 51, 33.1 saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam /
MBh, 7, 61, 13.2 gītaiśca vividhair iṣṭai ramate yo divāniśam //
MBh, 7, 62, 22.2 kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ //
MBh, 7, 69, 11.1 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam /
MBh, 7, 69, 13.2 pāṇḍavān satataṃ prīṇāsyasmākaṃ vipriye ratān //
MBh, 7, 69, 14.1 asmān evopajīvaṃstvam asmākaṃ vipriye rataḥ /
MBh, 7, 103, 44.1 kaccit saindhavako rājā duryodhanahite rataḥ /
MBh, 7, 119, 23.1 na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ /
MBh, 7, 131, 2.2 taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ //
MBh, 7, 131, 3.2 kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe //
MBh, 7, 132, 31.3 jighāṃsur dharmatanayaṃ tava putrahite rataḥ //
MBh, 7, 133, 34.2 nityaṃ dharmarataścaiva kṛtāstraśca viśeṣataḥ /
MBh, 7, 133, 35.2 guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ //
MBh, 7, 135, 33.1 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ /
MBh, 7, 152, 47.1 tam apaśyaddhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ /
MBh, 7, 154, 10.2 śatrūn vyapohat samare mahātmā vaikartanaḥ putrahite rataste //
MBh, 7, 156, 29.2 yatra tatra rame nityam ahaṃ satyena te śape //
MBh, 7, 157, 44.3 dhanaṃjayahite yuktastatpriye satataṃ rataḥ //
MBh, 8, 4, 16.1 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā /
MBh, 8, 23, 11.1 karṇo hy eko mahābāhur asmatpriyahite rataḥ /
MBh, 8, 30, 86.1 ramante copahāsena puruṣāḥ puruṣaiḥ saha /
MBh, 8, 50, 61.2 satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ //
MBh, 8, 64, 22.2 yudhiṣṭhiro bhūtahite sadā rato vṛkodaras tadvaśagas tathā yamau //
MBh, 9, 4, 8.1 tathā dautyena samprāptaḥ kṛṣṇaḥ pārthahite rataḥ /
MBh, 9, 35, 9.2 abhavad gautamo nityaṃ pitā dharmarataḥ sadā //
MBh, 9, 39, 3.3 vasan gurukule nityaṃ nityam adhyayane rataḥ //
MBh, 9, 47, 55.2 tapasogreṇa sā labdhvā tena reme sahācyuta //
MBh, 9, 49, 4.2 brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ //
MBh, 9, 51, 8.2 pitṛdevārcanaratā babhūva vijane vane //
MBh, 11, 4, 12.1 kulīnatvena ramate duṣkulīnān vikutsayan /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 12, 1, 11.2 kṣatradharmarataś cāpi kaccinmodasi pāṇḍava //
MBh, 12, 3, 3.1 viditāstrastataḥ karṇo ramamāṇo ''śrame bhṛgoḥ /
MBh, 12, 6, 8.1 tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ /
MBh, 12, 21, 14.1 asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ /
MBh, 12, 21, 14.1 asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ /
MBh, 12, 28, 47.1 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ /
MBh, 12, 29, 106.1 mano me ramatāṃ satye tvatprasādāddhutāśana /
MBh, 12, 50, 24.1 anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam /
MBh, 12, 57, 13.2 dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ //
MBh, 12, 57, 28.1 śucistu pṛthivīpālo lokacittagrahe rataḥ /
MBh, 12, 57, 35.2 asaṃghātaratā dāntāḥ pālyamānā yathāvidhi //
MBh, 12, 57, 38.1 yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ /
MBh, 12, 59, 77.2 nigrahānugraharatā lokān anu cariṣyati //
MBh, 12, 64, 4.2 aniścayajñā dharmāṇām adṛṣṭānte pare ratāḥ //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 66, 33.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 66, 37.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 68, 5.1 vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ /
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 73, 24.1 śabde sparśe rase rūpe gandhe ca ramate manaḥ /
MBh, 12, 76, 2.3 upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ //
MBh, 12, 86, 26.1 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ /
MBh, 12, 89, 2.3 anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ //
MBh, 12, 94, 17.1 tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam /
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 104, 52.2 sa tad vacaḥ śatrunibarhaṇe ratas tathā cakārāvitathaṃ bṛhaspateḥ /
MBh, 12, 105, 29.1 yathā labdhopapannārthastathā kausalya raṃsyase /
MBh, 12, 105, 39.1 ramamāṇaḥ śriyā kaścinnānyacchreyo 'bhimanyate /
MBh, 12, 105, 50.1 api mūlaphalājīvo ramasvaiko mahāvane /
MBh, 12, 105, 51.2 yad eko ramate 'raṇye yaccāpyalpena tuṣyati //
MBh, 12, 108, 18.1 putrān bhrātṝnnigṛhṇanto vinaye ca sadā ratāḥ /
MBh, 12, 112, 15.1 bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ /
MBh, 12, 116, 9.1 śaṃsitā puruṣavyāghra tvaṃ naḥ kulahite rataḥ /
MBh, 12, 117, 27.1 kadācid ramamāṇasya hastinaḥ sumukhaṃ tadā /
MBh, 12, 117, 38.1 śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ /
MBh, 12, 118, 9.1 sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam /
MBh, 12, 118, 19.2 ārtahastaprado nityam āptaṃmanyo naye rataḥ //
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 126, 5.1 remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī /
MBh, 12, 127, 9.2 tapaḥśaucavatā nityaṃ satyadharmaratena ca /
MBh, 12, 136, 177.1 saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ /
MBh, 12, 137, 83.1 sarvatra ramate prājñaḥ sarvatra ca virocate /
MBh, 12, 141, 15.1 tasya bhāryāsahāyasya ramamāṇasya śāśvatam /
MBh, 12, 142, 6.1 patidharmaratā sādhvī prāṇebhyo 'pi garīyasī /
MBh, 12, 144, 12.2 karmaṇā pūjitastena reme tatra sa bhāryayā //
MBh, 12, 149, 110.2 varaṃ pinākī bhagavān sarvabhūtahite rataḥ //
MBh, 12, 150, 14.2 yad ime vihagāstāta ramante muditāstvayi //
MBh, 12, 152, 29.1 yeṣvalobhastathāmoho ye ca satyārjave ratāḥ /
MBh, 12, 160, 28.2 dharmasetum atikramya remire 'dharmaniścayāḥ //
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
MBh, 12, 162, 15.2 paropatāpī mitradhruk tathā prāṇivadhe rataḥ //
MBh, 12, 162, 33.2 tasmin gṛhavare rājaṃstayā reme sa gautamaḥ //
MBh, 12, 162, 36.1 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ /
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 169, 4.1 so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam /
MBh, 12, 169, 30.1 śāntiyajñarato dānto brahmayajñe sthito muniḥ /
MBh, 12, 171, 19.1 yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā /
MBh, 12, 171, 42.2 na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase //
MBh, 12, 173, 33.2 te khalvapi ramante ca modante ca hasanti ca //
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 188, 22.1 sukhena tena saṃyukto raṃsyate dhyānakarmaṇi /
MBh, 12, 192, 10.2 yadi vāpi prasannāsi japye me ramatāṃ manaḥ //
MBh, 12, 192, 26.2 rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ /
MBh, 12, 192, 126.2 niḥspṛhaḥ sarvato muktastatraiva ramate sukhī //
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 206, 14.1 ramatyayaṃ yathā svapne manasā dehavān iva /
MBh, 12, 214, 16.2 ramante putrapautraiśca teṣāṃ gatir anuttamā //
MBh, 12, 215, 4.2 astambham anahaṃkāraṃ sattvasthaṃ samaye ratam //
MBh, 12, 219, 17.1 yāṃ yām avasthāṃ puruṣo 'dhigacchet tasyāṃ rametāparitapyamānaḥ /
MBh, 12, 221, 42.2 avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ //
MBh, 12, 221, 78.2 abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ //
MBh, 12, 222, 9.1 uktāśca na vivakṣanti vaktāram ahite ratam /
MBh, 12, 222, 15.1 sarvataśca praśāntā ye sarvabhūtahite ratāḥ /
MBh, 12, 226, 3.1 adhītya vedān akhilān guruśuśrūṣaṇe rataḥ /
MBh, 12, 232, 19.2 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ //
MBh, 12, 233, 14.2 samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ //
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 237, 25.1 sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti /
MBh, 12, 251, 7.2 ramate nirharan stenaḥ paravittam arājake //
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 253, 13.3 nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ //
MBh, 12, 254, 9.1 sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ /
MBh, 12, 260, 7.1 tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ /
MBh, 12, 261, 30.1 dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ /
MBh, 12, 261, 52.2 parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ //
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 263, 25.1 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu /
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 265, 14.2 prajñā dharme ca ramate dharmaṃ caivopajīvati //
MBh, 12, 272, 31.2 aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ //
MBh, 12, 273, 45.3 svāni sthānāni samprāpya remire bharatarṣabha //
MBh, 12, 278, 2.2 asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ //
MBh, 12, 278, 25.2 mahāmatir acintyātmā satyadharmarataḥ sadā //
MBh, 12, 282, 10.2 dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam //
MBh, 12, 282, 14.2 adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ //
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 37.2 satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante //
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 42.2 prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste /
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 299, 12.1 anyonyaṃ spṛhayantyete anyonyasya hite ratāḥ /
MBh, 12, 304, 3.1 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ /
MBh, 12, 306, 83.1 sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca /
MBh, 12, 306, 83.1 sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca /
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 309, 5.1 satye tiṣṭha rato dharme hitvā sarvam anārjavam /
MBh, 12, 311, 27.1 na tvasya ramate buddhir āśrameṣu narādhipa /
MBh, 12, 315, 9.1 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ /
MBh, 12, 315, 9.2 yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ //
MBh, 12, 316, 23.1 guṇasaṅgeṣvanāsakta ekacaryārataḥ sadā /
MBh, 12, 316, 24.1 dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ /
MBh, 12, 319, 21.1 aho buddhisamādhānaṃ vedābhyāsarate dvije /
MBh, 12, 322, 29.1 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ /
MBh, 12, 331, 42.1 te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ /
MBh, 12, 331, 43.1 ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ /
MBh, 12, 336, 58.2 ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ /
MBh, 12, 343, 9.1 prakṛtyā nityasalilo nityam adhyayane rataḥ /
MBh, 13, 2, 7.2 satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ //
MBh, 13, 2, 39.1 sa gṛhasthāśramaratastayā saha sudarśanaḥ /
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
MBh, 13, 12, 48.1 rame caivādhikaṃ strītve satyaṃ vai devasattama /
MBh, 13, 14, 153.2 śuklabhasmāvaliptāya śuklakarmaratāya ca //
MBh, 13, 16, 43.2 sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ //
MBh, 13, 17, 157.2 stuvanti stūyamānāśca tuṣyanti ca ramanti ca /
MBh, 13, 18, 51.2 śuddhāśca nirvāṇaratāśca devāḥ sparśāśanā darśapā ājyapāśca //
MBh, 13, 20, 22.2 divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ //
MBh, 13, 20, 33.2 bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ //
MBh, 13, 20, 57.1 sarvān kāmān vidhāsyāmi ramasva sahito mayā /
MBh, 13, 20, 58.1 tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha /
MBh, 13, 20, 72.2 nāramat tatra tatrāsya dṛṣṭī rūpaparājitā //
MBh, 13, 23, 33.2 akrodhanā dharmaparāḥ satyanityā dame ratāḥ /
MBh, 13, 30, 3.2 varāṇām īśvaro dātā sarvabhūtahite rataḥ //
MBh, 13, 32, 30.2 bhavanti ye dānaratā durgāṇyatitaranti te //
MBh, 13, 43, 23.2 na caikasmin ramantyetāḥ puruṣe pāṇḍunandana //
MBh, 13, 48, 45.1 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca /
MBh, 13, 52, 35.2 paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ //
MBh, 13, 63, 17.2 caratyapsarasāṃ loke ramate nandane tathā //
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 72, 15.2 gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato //
MBh, 13, 74, 25.2 vedādhyayanaśūrāśca śūrāścādhyāpane ratāḥ //
MBh, 13, 74, 35.2 satye ratānāṃ satataṃ dāntānām ūrdhvaretasām //
MBh, 13, 78, 24.1 gopradānarato yāti bhittvā jaladasaṃcayān /
MBh, 13, 78, 25.2 ramayanti naraśreṣṭha gopradānarataṃ naram //
MBh, 13, 80, 27.1 ramante puṇyakarmāṇastatra nityaṃ yudhiṣṭhira /
MBh, 13, 90, 26.2 ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ //
MBh, 13, 93, 17.2 ramante putrapautraiśca teṣāṃ gatir anuttamā //
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 109, 54.2 sa gatvā strīśatākīrṇe ramate bharatarṣabha //
MBh, 13, 109, 57.2 ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe //
MBh, 13, 110, 9.2 dharmapatnīrato nityam agniṣṭomaphalaṃ labhet //
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 110, 92.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 95.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 98.2 ramate devakanyānāṃ sahasrair ayutaistathā //
MBh, 13, 110, 110.1 strībhir manobhirāmābhī ramamāṇo madotkaṭaḥ /
MBh, 13, 110, 113.1 sukumāryaśca nāryastaṃ ramamāṇāḥ suvarcasaḥ /
MBh, 13, 110, 135.3 devadvijātipūjāyāṃ rato bharatasattama //
MBh, 13, 113, 27.1 evaṃ sukhasamāyukto ramate vigatajvaraḥ /
MBh, 13, 117, 7.1 kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye /
MBh, 13, 118, 19.2 mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ //
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 13, 121, 23.1 ramasvaidhasva modasva dehi caiva yajasva ca /
MBh, 13, 128, 5.2 uttareṇa tvayā sārdhaṃ ramāmyaham anindite //
MBh, 13, 128, 13.3 tāṃśca saṃtyajya bhagavañśmaśāne ramase katham //
MBh, 13, 128, 17.1 tena me sarvavāsānāṃ śmaśāne ramate manaḥ /
MBh, 13, 128, 18.1 tatra caiva ramante me bhūtasaṃghāḥ śubhānane /
MBh, 13, 130, 32.2 dharme ratamanā nityaṃ naro dharmeṇa yujyate //
MBh, 13, 130, 54.1 vīrādhvānamanā nityaṃ vīrāsanaratastathā /
MBh, 13, 132, 4.2 devi dharmārthatattvajñe satyanitye dame rate /
MBh, 13, 132, 5.1 satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ /
MBh, 13, 132, 21.2 apaiśunyaratāḥ santaste narāḥ svargagāminaḥ //
MBh, 13, 133, 6.2 sahāpsarobhir mudito ramitvā nandanādiṣu //
MBh, 13, 133, 16.1 alpabhogakule jātā alpabhogaratā narāḥ /
MBh, 13, 133, 17.1 apare stambhino nityaṃ māninaḥ pāpato ratāḥ /
MBh, 13, 133, 27.2 atithipragraharatastathābhyāgatapūjakaḥ //
MBh, 13, 133, 51.1 ye tu mūḍhā durācārā viyonau maithune ratāḥ /
MBh, 13, 134, 44.1 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā /
MBh, 13, 134, 44.1 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā /
MBh, 13, 136, 4.2 dhanatyāgābhirāmāśca vāksaṃyamaratāśca ye //
MBh, 13, 136, 5.1 ramaṇīyāśca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ /
MBh, 13, 139, 15.3 tatra devastayā sārdhaṃ reme rājañjaleśvaraḥ //
MBh, 13, 142, 10.1 śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te /
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 13, 152, 7.1 kṣatradharmarataḥ pārtha pitṝn devāṃśca tarpaya /
MBh, 13, 153, 33.2 tān pālaya sthito dharme guruśuśrūṣaṇe ratān //
MBh, 14, 4, 7.1 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ /
MBh, 14, 8, 7.1 ramate bhagavāṃstatra kuberānucaraiḥ saha /
MBh, 14, 15, 5.1 indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau /
MBh, 14, 15, 17.1 rame cāhaṃ tvayā sārdham araṇyeṣvapi pāṇḍava /
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 26, 15.2 vratacārī sadaivaiṣa ya indriyajaye rataḥ //
MBh, 14, 35, 1.3 bhavato hi prasādena sūkṣme me ramate matiḥ //
MBh, 14, 48, 18.2 āhāraṃ kecid icchanti keciccānaśane ratāḥ //
MBh, 14, 48, 26.2 yo hi yasmin rato dharme sa taṃ pūjayate sadā //
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 89, 11.2 remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho //
MBh, 14, 95, 5.2 praviveśa mahārāja sarvabhūtahite rataḥ //
MBh, 15, 12, 13.1 tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ /
MBh, 15, 13, 14.2 parasparasya suhṛdaḥ parasparahite ratāḥ //
MBh, 15, 16, 19.2 vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ //
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 35, 6.2 yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā //
MBh, 15, 44, 15.1 rame cāhaṃ tvayā putra pureva gajasāhvaye /
Manusmṛti
ManuS, 2, 223.2 tat sarvam ācared yukto yatra cāsya ramen manaḥ //
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 3, 56.1 yatra nāryas tu pūjyante ramante tatra devatāḥ /
ManuS, 3, 163.1 srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ /
ManuS, 3, 251.2 ācāntāṃś cānujānīyād abhito ramyatām iti //
ManuS, 4, 170.2 hiṃsārataś ca yo nityaṃ nehāsau sukham edhate //
ManuS, 6, 66.1 dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ /
ManuS, 11, 78.2 āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ //
Rāmāyaṇa
Rām, Bā, 1, 12.1 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ /
Rām, Bā, 1, 27.1 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ /
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 6, 2.1 ikṣvākūṇām atiratho yajvā dharmarato vaśī /
Rām, Bā, 9, 3.1 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ /
Rām, Bā, 13, 40.2 ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa /
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 28, 10.2 ākramya lokāṃl lokātmā sarvabhūtahite rataḥ //
Rām, Bā, 35, 9.2 devadeva mahādeva lokasyāsya hite rata /
Rām, Bā, 50, 17.2 dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ //
Rām, Bā, 76, 11.2 remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ //
Rām, Ay, 14, 16.2 saha tvaṃ parivāreṇa sukham āssva ramasva ca //
Rām, Ay, 16, 8.1 cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ /
Rām, Ay, 21, 18.2 bhavatīm anuvarteta sa hi dharmarataḥ sadā //
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 24, 10.2 saha raṃsye tvayā vīra vaneṣu madhugandhiṣu //
Rām, Ay, 24, 15.1 saha tvayā viśālākṣa raṃsye paramanandinī /
Rām, Ay, 28, 10.1 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate /
Rām, Ay, 32, 4.1 ye cainam upajīvanti ramate yaiś ca vīryataḥ /
Rām, Ay, 32, 15.2 sarayvāḥ prakṣipann apsu ramate tena durmatiḥ //
Rām, Ay, 35, 21.2 na jahāti ratā dharme merum arkaprabhā yathā //
Rām, Ay, 48, 21.2 pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ //
Rām, Ay, 48, 23.2 ramate yatra vaidehī sukhārhā janakātmajā //
Rām, Ay, 50, 12.2 ayaṃ vāso bhavet tāvad atra saumya ramemahi //
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 54, 9.1 nagaropavanaṃ gatvā yathā sma ramate purā /
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 66, 22.2 pitaraṃ yo na paśyāmi nityaṃ priyahite ratam //
Rām, Ay, 85, 75.1 ity evaṃ ramamāṇānāṃ devānām iva nandane /
Rām, Ay, 88, 11.2 kiṃnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ //
Rām, Ay, 88, 16.2 vicitraśikhare hy asmin ratavān asmi bhāmini //
Rām, Ay, 88, 18.1 vaidehi ramase kaccic citrakūṭe mayā saha /
Rām, Ay, 91, 9.1 tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
Rām, Ay, 93, 14.1 jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ /
Rām, Ay, 94, 23.1 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam /
Rām, Ay, 101, 31.1 dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ /
Rām, Ay, 108, 16.2 ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ //
Rām, Ay, 109, 7.2 sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ //
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ār, 1, 14.1 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
Rām, Ār, 6, 14.1 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ /
Rām, Ār, 6, 16.1 ayam evāśramo rāma guṇavān ramyatām iha /
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 10, 25.3 ramataś cānukūlyena yayuḥ saṃvatsarā daśa //
Rām, Ār, 10, 40.3 raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha //
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 12, 14.2 ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan //
Rām, Ār, 12, 17.2 sa hi ramyo vanoddeśo maithilī tatra raṃsyate //
Rām, Ār, 12, 18.2 godāvaryāḥ samīpe ca maithilī tatra raṃsyate //
Rām, Ār, 14, 4.1 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa /
Rām, Ār, 24, 5.1 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ /
Rām, Ār, 30, 20.2 karkaśaṃ niranukrośaṃ prajānām ahite ratam /
Rām, Ār, 34, 11.2 tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ //
Rām, Ār, 35, 9.2 na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ //
Rām, Ār, 37, 8.2 tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam //
Rām, Ār, 40, 26.2 rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ //
Rām, Ār, 45, 10.3 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ //
Rām, Ār, 53, 22.2 yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha //
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ār, 64, 14.2 vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe //
Rām, Ār, 69, 23.2 nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ //
Rām, Ki, 17, 14.2 rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ //
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 18, 7.2 dharmakāmārthatattvajño nigrahānugrahe rataḥ //
Rām, Ki, 18, 26.2 dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me //
Rām, Ki, 18, 43.1 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ /
Rām, Ki, 28, 1.2 sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam //
Rām, Ki, 29, 7.2 yāśrame ramate bālā sādya me ramate katham //
Rām, Ki, 29, 7.2 yāśrame ramate bālā sādya me ramate katham //
Rām, Ki, 29, 8.2 kathaṃ sā ramate bālā paśyantī mām apaśyatī //
Rām, Ki, 30, 10.1 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ /
Rām, Ki, 36, 21.1 astaṃ gacchati yatrārkas tasmin girivare ratāḥ /
Rām, Ki, 37, 22.1 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
Rām, Ki, 39, 6.1 nideśavartinaḥ sarve sarve guruhite ratāḥ /
Rām, Ki, 42, 22.2 dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ //
Rām, Ki, 42, 49.3 ramante sahitās tatra nārībhir bhāskaraprabhāḥ //
Rām, Ki, 50, 9.2 pratyuvāca hanūmantaṃ sarvabhūtahite ratā //
Rām, Su, 2, 30.2 giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 14, 20.1 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā /
Rām, Su, 18, 22.2 bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca /
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Su, 19, 7.2 ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām //
Rām, Su, 19, 10.1 akṛtātmānam āsādya rājānam anaye ratam /
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Su, 33, 20.1 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ /
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 56, 67.3 mayā saha ramasvādya madviśiṣṭā na jānakī //
Rām, Su, 56, 68.2 sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi //
Rām, Su, 56, 74.1 tāsu caiva prasuptāsu sītā bhartṛhite ratā /
Rām, Su, 57, 10.2 śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā //
Rām, Su, 62, 40.1 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā /
Rām, Yu, 16, 16.2 abravīt prahasan vākyaṃ sarvabhūtahite rataḥ //
Rām, Yu, 18, 27.2 ramate vānaraśreṣṭho divi śakra iva svayam //
Rām, Yu, 18, 34.1 tatraiṣa ramate rājan ramye kāñcanaparvate /
Rām, Yu, 21, 34.2 parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ //
Rām, Yu, 26, 17.1 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 48, 14.1 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ /
Rām, Yu, 51, 47.1 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ /
Rām, Yu, 74, 19.1 na rame dāruṇenāhaṃ na cādharmeṇa vai rame /
Rām, Yu, 74, 19.1 na rame dāruṇenāhaṃ na cādharmeṇa vai rame /
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 82, 7.1 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam /
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 99, 33.1 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ /
Rām, Yu, 102, 18.1 rākṣasādhipate saumya nityaṃ madvijaye rata /
Rām, Utt, 4, 22.2 ramate sa tayā sārdhaṃ paulomyā maghavān iva //
Rām, Utt, 4, 25.2 reme sā patinā sārdhaṃ vismṛtya sutam ātmajam //
Rām, Utt, 12, 25.1 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ /
Rām, Utt, 30, 25.1 sa tayā saha dharmātmā ramate sma mahāmuniḥ /
Rām, Utt, 31, 8.2 arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ //
Rām, Utt, 38, 16.1 reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ /
Rām, Utt, 41, 17.1 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ /
Rām, Utt, 79, 7.2 parvatābhogavivare tasmin reme ilā tadā //
Rām, Utt, 80, 7.2 sa vai kāmī saha tayā reme candramasaḥ sutaḥ //
Rām, Utt, 92, 3.2 ramaṇīyo hyasaṃbādho rametāṃ yatra dhanvinau //
Saundarānanda
SaundĀ, 2, 27.1 śarairaśīśamacchatrūn guṇairbandhūnarīramat /
SaundĀ, 4, 8.2 praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam //
SaundĀ, 4, 11.1 anyonyasaṃrāgavivardhanena taddvandvamanyonyamarīramacca /
SaundĀ, 6, 47.2 yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme //
SaundĀ, 7, 30.1 dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā /
SaundĀ, 8, 12.1 tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām /
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 26.2 ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā //
SaundĀ, 8, 41.2 anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā //
SaundĀ, 9, 37.1 sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
SaundĀ, 9, 37.2 sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ //
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 10, 32.2 svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante //
SaundĀ, 10, 63.1 tadapramatto niyame samudyato ramasva yadyapsaraso 'bhilipsase /
SaundĀ, 12, 16.2 sarvaduḥkhakṣayakare tvaddharme parame rame //
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
SaundĀ, 18, 60.1 tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
AgniPur, 12, 45.2 kumbhāṇḍasyāniruddho 'gād rarāma hy uṣayā saha //
AgniPur, 12, 52.1 dvārakāṃ tu gato reme ugrasenādiyādavaiḥ /
AgniPur, 12, 54.1 harī reme 'nekamūrto rukmiṇyādibhirīśvaraḥ /
AgniPur, 18, 11.2 arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 70.1 puṃnāmadaurhṛdapraśnaratā puṃsvapnadarśinī /
AHS, Śār., 5, 70.1 yaiḥ purā ramate bhāvairaratis tair na jīvati /
AHS, Utt., 14, 18.1 nivāte śayane 'bhyaktaśiraḥpādaṃ hite ratam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
Bodhicaryāvatāra
BoCA, 8, 50.1 tūlagarbhair mṛdusparśai ramante nopadhānakaiḥ /
BoCA, 8, 70.2 grāmaśmaśāne ramase calatkaṅkālasaṃkule //
BoCA, 10, 24.2 kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ //
BoCA, 10, 45.1 duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 10, 130.2 ramāmahe sukhaṃ kāntair veṇutantrīrutair iti //
BKŚS, 10, 163.2 dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti //
BKŚS, 14, 32.1 śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām /
BKŚS, 15, 60.2 ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram //
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 19, 1.2 campāyāṃ ramamāṇasya kālaḥ kaścid agānmama //
BKŚS, 19, 32.1 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam /
BKŚS, 20, 23.2 jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam //
BKŚS, 22, 155.1 āsīt kurubhakasyāpi vivikte rantum icchataḥ /
BKŚS, 23, 63.2 na virantuṃ na vā rantum asāv aśakad ākulaḥ //
Daśakumāracarita
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 3, 127.1 arīramaṃ cānaṅgarāgapeśalaviśālalocanām //
DKCar, 2, 6, 118.1 bhartsitāpi tena balātkāramarīramat //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 7, 33.0 tataḥ sakhījanenātidakṣiṇena dṛḍhatarīkṛtasnehanigalastayā saṃnatāṅgyā saṃgatyāraṃsi //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
Divyāvadāna
Divyāv, 1, 4.0 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 57.0 sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 203.0 sa ca puruṣastābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 249.0 sa ca puruṣo 'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 2, 4.0 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 2, 5.0 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 2, 10.0 bhūyo 'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ //
Divyāv, 7, 126.0 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 7, 127.0 tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ //
Divyāv, 8, 99.0 sa tayā sārdhaṃ krīḍate ramate paricārayati //
Divyāv, 8, 417.0 tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 438.0 tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 469.0 asmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva //
Divyāv, 13, 4.1 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 13, 5.1 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 24.1 yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 256.2 teṣāṃ svāgatamāryāṇām ye ca te śāsane ratāḥ //
Divyāv, 17, 45.2 adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 419.1 yatra trāyastriṃśāḥ krīḍanti ramante paricārayanti svakaṃ puṇyaphalaṃ pratyanubhavanti //
Divyāv, 17, 462.2 tṛṣṇākṣaye rato bhavati samyaksambuddhaśrāvakaḥ //
Divyāv, 17, 464.1 yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate /
Divyāv, 18, 504.1 sa ca kalatrasahāyaḥ krīḍati ramate paricārayati //
Divyāv, 18, 505.1 tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 19, 5.1 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 19, 6.1 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 20, 21.1 saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 9, 28.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī //
HV, 9, 79.2 haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā //
HV, 12, 20.2 rame tvayāhaṃ viprarṣe śṛṇu sarvaṃ yathātatham //
HV, 15, 11.2 rutajñaḥ sarvabhūtānāṃ sarvabhūtahite rataḥ //
HV, 15, 29.2 darpānvito darparuciḥ satataṃ cānaye rataḥ //
HV, 18, 5.2 sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā //
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
HV, 22, 34.2 viśvācyā sahito reme vane caitrarathe prabhuḥ //
HV, 23, 13.2 daśa putrān mahātmānas tapasy ugre ratān sadā //
HV, 30, 29.2 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ /
Harṣacarita
Harṣacarita, 1, 64.1 jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ //
Kirātārjunīya
Kir, 4, 6.2 nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam //
Kir, 5, 6.2 uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //
Kir, 9, 70.1 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ /
Kir, 15, 23.2 cāruṇā ramate janye ko 'bhīto rasitāśini //
Kumārasaṃbhava
KumSaṃ, 1, 29.2 reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye //
KumSaṃ, 8, 88.2 ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham //
Kāmasūtra
KāSū, 2, 10, 2.1 ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam /
KāSū, 5, 4, 16.6 mama bhāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī /
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 6, 1, 11.4 yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet //
KāSū, 6, 4, 12.3 mama guṇair bhāvito yo 'nyasyāṃ na ramate //
Kātyāyanasmṛti
KātySmṛ, 1, 431.2 na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca //
KātySmṛ, 1, 926.1 bhoktum arhati kᄆptāṃśaṃ guruśuśrūṣaṇe ratā /
KātySmṛ, 1, 928.2 damadānaratā nityam aputrāpi divaṃ vrajet //
KātySmṛ, 1, 932.1 vyabhicāraratā yā ca strī dhanaṃ sā na cārhati //
Kāvyādarśa
KāvĀ, 1, 1.2 mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.2 mayā madhuvrateneva pāyaṃ pāyam aramyata //
Kūrmapurāṇa
KūPur, 1, 2, 12.1 jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ /
KūPur, 1, 2, 16.2 prāṇāyāmādiṣu ratān dūrāt pariharāmalān //
KūPur, 1, 2, 18.2 īśvarārādhanaratān manniyogānna mohaya //
KūPur, 1, 2, 28.2 na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate //
KūPur, 1, 2, 80.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
KūPur, 1, 3, 24.1 tasmāt sarvaprayatnena tatra tatrāśrame rataḥ /
KūPur, 1, 7, 12.1 te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
KūPur, 1, 11, 271.2 yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ //
KūPur, 1, 11, 288.1 maccittā madgataprāṇā majjñānakathane ratāḥ /
KūPur, 1, 13, 41.1 iha devo mahādevo ramamāṇaḥ sahomayā /
KūPur, 1, 13, 48.2 sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat //
KūPur, 1, 15, 80.1 iyāja vidhivad devān viṣṇorārādhane rataḥ /
KūPur, 1, 15, 117.1 cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ /
KūPur, 1, 16, 11.2 nidhāya putre tadrājyaṃ yogābhyāsarato 'bhavat //
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 22, 7.2 provāca suciraṃ kālaṃ devi rantuṃ mayārhasi //
KūPur, 1, 22, 8.2 reme tena ciraṃ kālaṃ kāmadevamivāparam //
KūPur, 1, 22, 12.2 nānyayāpsarasā tāvad rantavyaṃ bhavatā punaḥ //
KūPur, 1, 22, 31.2 reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā //
KūPur, 1, 23, 13.2 dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ //
KūPur, 1, 23, 37.2 dhārmiko rūpasampannas tattvajñānarataḥ sadā //
KūPur, 1, 23, 53.1 tasya gānaratasyātha bhagavānambikāpatiḥ /
KūPur, 1, 25, 1.3 rarāma bhagavān somaḥ keśavena maheśvaraḥ //
KūPur, 1, 25, 17.2 reme nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 1, 25, 25.2 ramate 'dya mahāyogī taṃ dṛṣṭvāhamihāgataḥ //
KūPur, 1, 30, 5.2 ramate bhagavān rudro jantūnāmapavargadaḥ //
KūPur, 1, 32, 8.2 brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ //
KūPur, 1, 32, 20.2 ramate bhagavān nityaṃ rudraiśca parivāritaḥ //
KūPur, 1, 32, 28.1 prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api /
KūPur, 1, 38, 36.2 jñānayogarato bhūtvā mahāpāśupato 'bhavat //
KūPur, 1, 44, 7.2 ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ //
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 1, 45, 3.1 ramyake puruṣā nāryo ramante rajataprabhāḥ /
KūPur, 1, 45, 45.2 ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ //
KūPur, 1, 46, 19.1 sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 1, 46, 22.1 teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ /
KūPur, 1, 46, 22.2 brahmaṇyāsaktamanaso ramante jñānatatparāḥ //
KūPur, 1, 46, 51.2 ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ //
KūPur, 1, 47, 24.2 yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ //
KūPur, 1, 49, 14.2 babhūva śaṅkare bhakto mahādevārcane rataḥ //
KūPur, 2, 1, 2.2 jñānayogaratair nityam ārādhyaḥ kathitastvayā //
KūPur, 2, 14, 10.2 anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ //
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 20, 38.1 āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
KūPur, 2, 21, 9.2 mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 15.1 vedavidyārataḥ snāto brahmacaryaparaḥ sadā /
KūPur, 2, 21, 17.1 bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 22, 71.1 ācāntānanujānīyād abhito ramyatāmiti /
KūPur, 2, 27, 31.1 yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
KūPur, 2, 28, 2.2 yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ //
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
KūPur, 2, 29, 21.1 tasmād dhyānarato nityamātmavidyāparāyaṇaḥ /
KūPur, 2, 29, 44.2 jñānayogarataḥ śānto mahādevaparāyaṇaḥ //
KūPur, 2, 31, 18.2 ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ //
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
KūPur, 2, 33, 111.1 pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
KūPur, 2, 35, 18.2 ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya //
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
KūPur, 2, 37, 29.2 vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
KūPur, 2, 37, 138.1 jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
KūPur, 2, 37, 140.2 brahmacaryarato nagno vrataṃ pāśupataṃ caret //
KūPur, 2, 37, 142.2 vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam //
KūPur, 2, 37, 150.3 brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ //
KūPur, 2, 38, 14.2 sarvahiṃsānivṛttastu sarvabhūtahite rataḥ //
KūPur, 2, 41, 14.2 ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ //
Laṅkāvatārasūtra
LAS, 1, 2.2 pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantuṃ samayo'dya mune //
LAS, 1, 44.8 nākhyāyiketihāsaratena bhavitavyam /
Liṅgapurāṇa
LiPur, 1, 15, 13.2 gurutalparato vāpi mātṛghno vā narādhamaḥ //
LiPur, 1, 15, 28.1 steyī suvarṇasteyī ca gurutalparataḥ sadā /
LiPur, 1, 18, 41.1 sa yāti brahmaṇo loke pāpakarmarato'pi vai /
LiPur, 1, 24, 81.1 yogābhyāsaratāścaiva hṛdi kṛtvā maheśvaram /
LiPur, 1, 24, 134.1 liṅgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ /
LiPur, 1, 24, 144.1 sa devadevo bhagavāṃstava liṅgārcane rataḥ /
LiPur, 1, 26, 20.2 brahmayajñarato martyo brahmaloke mahīyate //
LiPur, 1, 31, 25.2 sthānavīrāsanāstvanye mṛgacaryāratāḥ pare //
LiPur, 1, 36, 34.2 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya /
LiPur, 1, 36, 39.1 asti cedbhagavan bhītirbhavārcanaratasya me /
LiPur, 1, 36, 42.3 bhavārcanarato yasmādbhavān sarvajña eva ca //
LiPur, 1, 43, 17.1 pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam /
LiPur, 1, 46, 48.1 rudrārcanaratā nityaṃ maheśvaraparāyaṇāḥ /
LiPur, 1, 47, 2.2 bhavārcanarataḥ śrīmāngomāndhīmāndvijarṣabhāḥ //
LiPur, 1, 47, 13.1 svādhyāyanirataḥ paścācchivadhyānaratas tvabhūt /
LiPur, 1, 52, 46.1 mahābalās trayastriṃśad ramante yājñikāḥ surāḥ /
LiPur, 1, 65, 63.2 yogī yogo mahābījo mahārato mahābalaḥ //
LiPur, 1, 65, 139.1 gāndhāraś ca surāpaś ca tāpakarmarato hitaḥ /
LiPur, 1, 68, 44.2 dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ //
LiPur, 1, 70, 162.1 te parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
LiPur, 1, 70, 273.2 tayā sārdhaṃ sa ramate tasmātsā ratirucyate //
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 71, 155.1 rudrabhaktārtināśāya raudrakarmaratāya te /
LiPur, 1, 72, 147.2 pratyāhārāya te nityaṃ pratyāhāraratāya te //
LiPur, 1, 72, 148.1 pratyāhāraratānāṃ ca pratisthānasthitāya ca /
LiPur, 1, 72, 151.2 samādhānaratānāṃ tu nirvikalpārtharūpiṇe //
LiPur, 1, 75, 15.2 dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ //
LiPur, 1, 75, 20.1 karmayajñaratāḥ sthūlāḥ sthūlaliṅgārcane ratāḥ /
LiPur, 1, 75, 20.1 karmayajñaratāḥ sthūlāḥ sthūlaliṅgārcane ratāḥ /
LiPur, 1, 75, 38.1 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ /
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 78, 17.1 na hantavyāḥ sadā pūjyāḥ pāpakarmaratā api /
LiPur, 1, 78, 18.2 striyaḥ sarvā na hantavyāḥ pāpakarmaratā api //
LiPur, 1, 78, 19.2 sarvavarṇeṣu viprendrāḥ pāpakarmaratā api //
LiPur, 1, 80, 32.1 geyanādaratairdivyai rudrakanyāsahasrakaiḥ /
LiPur, 1, 80, 33.2 rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā //
LiPur, 1, 80, 34.1 ratotsavarataiścaiva lalitaiś ca pade pade /
LiPur, 1, 82, 11.2 śrīkaṇṭhaḥ śrīpatiḥ śrīmāñśivadhyānarataḥ sadā //
LiPur, 1, 82, 12.1 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 13.1 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 25.2 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 30.2 śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 36.2 śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 39.1 ugro bhīmo mahādevaḥ śivārcanarataḥ sadā /
LiPur, 1, 82, 48.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 66.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 73.1 devyaḥ śivārcanaratā vyapohantu malaṃ mama /
LiPur, 1, 82, 87.2 śivārcanarato nityaṃ sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 90.2 rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 95.2 śivārcanarataḥ sākṣātsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 100.2 trailokyanamitaḥ śrīmān śivapādārcane rataḥ //
LiPur, 1, 82, 105.2 śivārcanaratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 108.2 śivārcanaratā durgā sā me pāpaṃ vyapohatu //
LiPur, 1, 83, 32.2 vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ //
LiPur, 1, 84, 15.2 upavāsaratā nārī naro'pi dvijasattamāḥ //
LiPur, 1, 84, 21.1 aṣṭamyāṃ ca caturdaśyām upavāsaratā ca sā /
LiPur, 1, 86, 107.2 jñānābhyāsarato nityaṃ jñānatattvārthavit svayam //
LiPur, 1, 86, 109.1 anyatra ramate mūḍhaḥ so 'jñānī nātra saṃśayaḥ /
LiPur, 1, 86, 148.1 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ /
LiPur, 1, 89, 31.1 sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ /
LiPur, 1, 92, 60.1 raṃsyate so'pi padmākṣi kṣetre 'sminmunipuṅgavaḥ /
LiPur, 1, 92, 92.1 yogināṃ mokṣalipsūnāṃ jñānayogaratātmanām /
LiPur, 1, 95, 47.1 bhīmāya bhīmarūpāya bhīmakarmaratāya te /
LiPur, 1, 98, 42.1 nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī /
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
LiPur, 1, 98, 120.2 śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ //
LiPur, 1, 101, 36.1 tayā sa ramate yena bhagavān vṛṣabhadhvajaḥ /
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 2, 1, 9.2 vāsudevaparo nityaṃ sāmagānarataḥ sadā //
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 5, 55.1 kanyāṃ tāṃ ramamāṇāṃ vai meghamadhye śatahradām /
LiPur, 2, 6, 26.1 vedābhyāsaratā nityaṃ nityakarmaparāyaṇāḥ /
LiPur, 2, 6, 26.2 vāsudevārcanaratā dūratastānvisarjayet //
LiPur, 2, 6, 44.1 pāpakarmaratā mūḍhā dayāhīnāḥ parasparam /
LiPur, 2, 6, 64.1 sarvabhakṣaratā nityaṃ tasyāḥ sthāne samāviśa /
LiPur, 2, 6, 66.2 atyāśanaratā martyā atipānaratā narāḥ //
LiPur, 2, 6, 66.2 atyāśanaratā martyā atipānaratā narāḥ //
LiPur, 2, 6, 68.2 madyapānaratāḥ pāpā māṃsabhakṣaṇatatparāḥ //
LiPur, 2, 6, 69.1 paradāraratā martyā gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 69.2 parvaṇyanarcābhiratā maithune vā divā ratāḥ //
LiPur, 2, 6, 76.1 viśeṣāddevadevasya viṣṇor nindāratātmanām /
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
LiPur, 2, 18, 58.1 bhasmasnānarato vipro bhasmaśāyī jitendriyaḥ /
LiPur, 2, 20, 29.2 paropakāraniratā guruśuśrūṣaṇe ratāḥ //
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 26, 27.2 liṅgārcanarato vipro mahāpātakasaṃbhavaiḥ //
LiPur, 2, 55, 24.2 gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā //
LiPur, 2, 55, 27.2 tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye //
LiPur, 2, 55, 29.2 tasmāttvamapi yogīndra yogābhyāsarato bhava /
LiPur, 2, 55, 30.2 bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ //
LiPur, 2, 55, 44.3 nāradasya ca yā siddhistīrthayātrāratasya ca //
Matsyapurāṇa
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 9, 18.1 tapobhāgī tapoyogī dharmācāraratāḥ sadā /
MPur, 11, 45.1 ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ /
MPur, 11, 66.1 reme ca sā tena samamatikālamilā tataḥ /
MPur, 21, 18.2 yatra tatkīṭamithunaṃ ramamāṇamavasthitam //
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MPur, 31, 13.2 sā tvāṃ yāce prasādyeha rantumehi narādhipa //
MPur, 33, 14.1 gurudāraprasakteṣu tiryagyonirateṣu ca /
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 47, 17.1 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ /
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
MPur, 122, 28.1 viharanti ramante ca dṛśyamānāśca taiḥ saha /
MPur, 131, 9.2 nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ //
MPur, 131, 15.2 tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā //
MPur, 135, 4.2 reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ //
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 140, 59.1 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha /
MPur, 154, 528.2 samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame //
MPur, 156, 27.2 pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ //
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
MPur, 158, 32.2 dadṛśe śayane śarvaṃ rataṃ girijayā saha //
MPur, 171, 21.1 na reme'tha tato brahmā prabhurekastapaścaran /
MPur, 171, 23.1 tayā samāhitastatra reme brahmā tapaścaran /
MPur, 175, 67.1 tanmāṃ paśya samāpannaṃ tavaivārādhane ratam /
Meghadūta
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
NarasiṃPur, 1, 6.1 dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 106.1 rajjureṣā nibandhāya yā strīṣu ramate matiḥ /
PABh zu PāśupSūtra, 1, 9, 109.2 kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ //
PABh zu PāśupSūtra, 1, 9, 109.2 kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.1 tāṃ prāpnotyardhayāmena japadhyāne rato yatiḥ /
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 30, 6.1 dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /
Su, Nid., 7, 14.2 vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca //
Su, Śār., 3, 35.2 devatābrāhmaṇaparāḥ śaucācārahite ratāḥ /
Su, Śār., 4, 97.1 ekasthānaratir nityam āhāre kevale rataḥ /
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Cik., 26, 11.2 ativyavāyaśīlo yo na ca vājīkriyārataḥ //
Su, Cik., 37, 62.2 svāstīrṇe śayane kāmamāsītācārike rataḥ //
Su, Utt., 35, 9.2 goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.27 pañcaviṃśatitattvajño yatra kutrāśrame rataḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 15, 23.1 tayā ca ramatas tasya paramarṣer aharniśam /
ViPur, 1, 15, 31.3 kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha //
ViPur, 2, 1, 33.2 yogābhyāsarataḥ prāṇān sālagrāme 'tyajanmune //
ViPur, 2, 6, 6.2 patanti yeṣu puruṣāḥ pāpakarmaratās tu ye //
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 12, 7.1 tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ /
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 15, 45.2 kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ //
ViPur, 5, 6, 33.2 hasantau ca ramantau ca ceratustanmahāvanam //
ViPur, 5, 6, 45.1 kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāvubhau /
ViPur, 5, 9, 9.1 tallipsurasurastatra hyubhayo ramamāṇayoḥ /
ViPur, 5, 10, 34.2 tattadrūpaṃ samāsthāya ramante sveṣu sānuṣu //
ViPur, 5, 13, 47.2 rarāma rāsagoṣṭhībhir udāracarito hariḥ //
ViPur, 5, 13, 57.1 sa tathā saha gopībhī rarāma madhusūdanaḥ /
ViPur, 5, 13, 59.2 reme tābhirameyātmā kṣapāsu kṣapitāhitaḥ //
ViPur, 5, 24, 21.2 kathāścakāra reme ca saha tairvrajabhūmiṣu //
ViPur, 5, 25, 18.1 itthaṃ vibhūṣito reme tatra rāmastadā vraje /
ViPur, 5, 32, 12.2 alamatyarthatāpena bhartrā tvamapi raṃsyase //
ViPur, 5, 33, 6.1 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā /
ViPur, 5, 34, 27.2 punar dvāravatīṃ prāpto reme svargagato yathā //
ViPur, 5, 36, 12.2 reme yaduvaraśreṣṭhaḥ kubera iva mandare //
ViPur, 5, 38, 71.1 aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat /
Viṣṇusmṛti
ViSmṛ, 1, 47.1 varṇāśramācāraratāḥ santaḥ śāstraikatatparāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 121.1 bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ /
YāSmṛ, 2, 280.2 praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak //
YāSmṛ, 3, 48.2 svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ //
YāSmṛ, 3, 138.1 asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ /
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
Śatakatraya
ŚTr, 2, 104.2 śṛṅgāre ramate kaścid bhuvi bhedāḥ parasparam //
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 15.2 abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Aṣṭāvakragīta, 18, 87.2 asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 36.2 reme strīratnakūṭastho bhagavān prākṛto yathā //
BhāgPur, 2, 1, 7.2 nairguṇyasthā ramante sma guṇānukathane hareḥ //
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 4, 14.2 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ //
BhāgPur, 2, 9, 2.2 ramamāṇo guṇeṣvasyā mamāham iti manyate //
BhāgPur, 2, 9, 3.2 rameta gatasammohastyaktvodāste tadobhayam //
BhāgPur, 2, 9, 16.2 yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram //
BhāgPur, 3, 2, 29.2 cārayann anugān gopān raṇadveṇur arīramat //
BhāgPur, 3, 2, 34.2 gāyan kalapadaṃ reme strīṇāṃ maṇḍalamaṇḍanaḥ //
BhāgPur, 3, 3, 18.2 so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ //
BhāgPur, 3, 3, 21.2 reme kṣaṇadayā dattakṣaṇastrīkṣaṇasauhṛdaḥ //
BhāgPur, 3, 3, 22.1 tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn /
BhāgPur, 3, 9, 19.2 reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya //
BhāgPur, 3, 14, 28.1 hasanti yasyācaritaṃ hi durbhagāḥ svātman ratasyāviduṣaḥ samīhitam /
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 3, 23, 40.2 mānase caitrarathye ca sa reme rāmayā rataḥ //
BhāgPur, 3, 23, 40.2 mānase caitrarathye ca sa reme rāmayā rataḥ //
BhāgPur, 3, 23, 44.2 rāmāṃ niramayan reme varṣapūgān muhūrtavat //
BhāgPur, 3, 23, 46.1 evaṃ yogānubhāvena dampatyor ramamāṇayoḥ /
BhāgPur, 3, 25, 15.2 guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye //
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 3, 29, 20.2 evaṃ yogarataṃ ceta ātmānam avikāri yat //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 27, 1.3 purañjanī mahārāja reme ramayatī patim //
BhāgPur, 4, 27, 5.1 tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ /
BhāgPur, 11, 1, 10.3 āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartum aicchata kulaṃ sthitakṛtyaśeṣaḥ //
BhāgPur, 11, 8, 35.2 taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā //
BhāgPur, 11, 10, 27.1 yady adharmarataḥ saṅgād asatāṃ vājitendriyaḥ /
BhāgPur, 11, 18, 20.2 ātmakrīḍa ātmarata ātmavān samadarśanaḥ //
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 21, 33.1 iṣṭveha devatā yajñair gatvā raṃsyāmahe divi /
Bhāratamañjarī
BhāMañj, 1, 186.1 ramamāṇastayā tanvyā varodyāne sa bhūpatiḥ /
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 414.1 ramamāṇastayā tanvyā navodyāne sa bhūpatiḥ /
BhāMañj, 1, 459.1 tayo rato 'bhavadyakṣmakṣayapakṣiparikṣitaḥ /
BhāMañj, 1, 517.1 tābhyāṃ taralanetrābhyāṃ ramamāṇo mahīpatiḥ /
BhāMañj, 1, 594.1 atītaramaṇīyeyaṃ vidhvastaguṇamaṇḍalā /
BhāMañj, 1, 945.1 ramamāṇastayā tanvyā mandārakṛtaśekharaḥ /
BhāMañj, 1, 1260.1 ramamāṇastayā tatra trastasāraṅganetrayā /
BhāMañj, 1, 1308.1 subhadrāpi smaravatī ramamāṇā kirīṭinā /
BhāMañj, 6, 78.2 prāṇayajñarato yāti brahma brahmasamādhinā //
BhāMañj, 8, 88.2 agamyāsu ramante ca te madrāstava bāndhavāḥ //
BhāMañj, 13, 119.1 mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ /
BhāMañj, 13, 695.2 jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ //
BhāMañj, 13, 782.1 devapūjārato hotā dātā maunī ca bhojane /
BhāMañj, 13, 858.1 sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ /
BhāMañj, 13, 917.2 gṛhe teṣāṃ na vīkṣante hāsakeliratāḥ striyaḥ //
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1182.1 snānakelīratā loladṛśastridaśayoṣitaḥ /
BhāMañj, 13, 1266.2 niḥśaṅko madgirā brahmanramasva mama bhāryayā //
BhāMañj, 13, 1349.1 praśāntaramaṇīyena satvenānandadāyinā /
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
BhāMañj, 13, 1455.2 vāsanā iva saṃsāre mohanaikaratāḥ striyaḥ //
BhāMañj, 13, 1458.2 nindyenādṛṣṭapūrveṇa ramante svecchayā striyaḥ //
BhāMañj, 13, 1620.1 jamadagniḥ purā dhanvī lakṣyābhyāsarato vane /
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
BhāMañj, 13, 1670.2 paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 15, 129.1 dhanī dhanaprado dhanyo yādavānāṃ hite rataḥ /
GarPur, 1, 49, 14.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
GarPur, 1, 65, 44.1 paradāraratāḥ pītai rūkṣair niḥsvā narā matāḥ /
GarPur, 1, 65, 64.1 chinnāgrakūpanāsaḥ syād agamyāgamane rataḥ /
GarPur, 1, 65, 75.2 nimnairlalāṭair bandhārhāḥ krūrakarmaratāstathā //
GarPur, 1, 87, 55.2 citraseno vicitraśca tapodharmarato dhṛtiḥ //
GarPur, 1, 100, 17.3 śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā //
GarPur, 1, 102, 4.1 svādhyāyavāndhyānaśīlaḥ sarvabhūtahitarataḥ /
GarPur, 1, 105, 56.2 vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 43.1 svakarmadharmārjitajīvitānāṃ śāstreṣu dāreṣu sadā ratānām /
GarPur, 1, 111, 7.1 abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ /
GarPur, 1, 132, 10.2 gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat //
GarPur, 1, 142, 16.2 sā mahīpatinā reme rāmeṇaiva yathāsukham //
GarPur, 1, 168, 33.2 bahuvākyarataḥ svapne vātaprakṛtiko naraḥ //
Gītagovinda
GītGov, 7, 39.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 41.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 43.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 45.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 47.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 49.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 51.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 53.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
Hitopadeśa
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 2, 111.19 atha tatra vṛtte gandharvavivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi /
Hitop, 2, 115.3 sā grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate /
Hitop, 2, 119.1 atha kadācit sā daṇḍanāyakaputreṇa saha ramamāṇā tiṣṭhati /
Hitop, 2, 119.2 atha daṇḍanāyako 'pi rantuṃ tatrāgataḥ /
Hitop, 2, 135.3 vaktā śrotā ca yatrāsti ramante tatra sampadaḥ //
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 4, 8.4 tasya ratnaprabhā nāma gṛhiṇī svasevakena saha sadā ramate /
Hitop, 4, 92.2 duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ /
Kathāsaritsāgara
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
KSS, 4, 1, 80.2 muktvā balibhujaṃ kākī kokile ramate katham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.1 kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca /
KAM, 1, 82.2 ramante nākanārībhiḥ keśavasmaraṇāt phalam //
KAM, 1, 184.2 ramasva puṇḍarīkākṣa hṛdaye mama sarvadā //
KAM, 1, 185.2 ramasva puṇḍarīkākṣa nṛsiṃha hṛdaye mama //
Mukundamālā
MukMā, 1, 5.2 ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam //
MukMā, 1, 8.1 sarasijanayane saśaṅkhacakre murabhidi mā virameha citta rantum /
Mātṛkābhedatantra
MBhT, 5, 40.1 pratyahaṃ parameśāni śatanārīṃ ramed yadi /
MBhT, 5, 43.2 mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ /
MBhT, 14, 37.1 ekaṃ gurusutaṃ kānte pūjane yā sadā ratā /
MBhT, 14, 40.2 manojñaṃ śāstravettāraṃ nigrahānugrahe ratam //
Narmamālā
KṣNarm, 3, 65.2 ślathapralambaśiśnena taruṇī ramate katham //
Rasamañjarī
RMañj, 4, 21.2 kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //
RMañj, 6, 295.2 taruṇī ramate bahvīrvīryahānirna jāyate //
RMañj, 7, 27.1 kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām /
RMañj, 9, 2.1 tataḥ prakṣālayelliṅgaṃ ramedrāmāṃ yathocitām /
RMañj, 9, 41.2 ṛtvante ramate sā strī garbhaduḥkhavivarjitā //
RMañj, 10, 7.1 duṣṭaśabdena ramate sādhuśabdena kupyati /
Rasaprakāśasudhākara
RPSudh, 12, 13.3 kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau //
Rasaratnasamuccaya
RRS, 7, 33.2 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 6.2 kāminīnāṃ sahasraikaṃ ramamāṇo na muhyati /
RRĀ, Ras.kh., 6, 36.1 anaṅgasundarī khyātā rāmāṇāṃ ramate śatam /
RRĀ, Ras.kh., 6, 52.1 kāminīnāṃ sahasraikaṃ ramate kāmadevavat /
RRĀ, Ras.kh., 6, 79.2 kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam //
RRĀ, Ras.kh., 7, 8.2 kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ //
Rasendracintāmaṇi
RCint, 7, 35.2 kṣīrāśini prayoktavyaṃ rasāyanarate nare //
Rasendracūḍāmaṇi
RCūM, 3, 32.1 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /
RCūM, 16, 49.3 sevanādramate cāsāvaṅganānāṃ śataṃ tathā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.2 rādhāmādhavasārasya rasiko ramate'dhunā //
Rasārṇava
RArṇ, 1, 24.1 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
RArṇ, 1, 24.1 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
RArṇ, 1, 29.1 madyamāṃsaratāprajñā mohitāḥ śivamāyayā /
RArṇ, 2, 2.3 kulamārgarato nityaṃ gurupūjārataśca yaḥ //
RArṇ, 2, 2.3 kulamārgarato nityaṃ gurupūjārataśca yaḥ //
RArṇ, 2, 8.2 devāgniyoginīcakrakulapūjārataḥ sadā /
RArṇ, 2, 14.2 viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ //
RArṇ, 18, 227.2 ramate śatasāhasraṃ siddhakanyāḥ smarāturāḥ //
Rājanighaṇṭu
RājNigh, 13, 142.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 17.0 tathā dānarataḥ dayāditatparaḥ //
Skandapurāṇa
SkPur, 1, 10.2 dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi //
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
SkPur, 13, 83.2 haṃsanūpuranirhrādā sarvaramyadigantarā //
SkPur, 13, 126.1 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
SkPur, 22, 7.2 saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā //
SkPur, 23, 54.2 diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca //
Smaradīpikā
Smaradīpikā, 1, 7.2 kāmaśāstram ajānanto ramante paśuvat striyam //
Smaradīpikā, 1, 52.2 ramate tulyabhāvena tadā samarataṃ bhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
Tantrāloka
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 4.1 mahākālena vai sārdhaṃ dakṣiṇā ramate sadā /
ToḍalT, Prathamaḥ paṭalaḥ, 7.1 tena sārdhaṃ mahāmāyā tāriṇī ramate sadā /
ToḍalT, Prathamaḥ paṭalaḥ, 10.2 etāsu ramate yena tryambakastena kathyate //
Ānandakanda
ĀK, 1, 2, 21.2 sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ //
ĀK, 1, 3, 70.1 gurusevārataṃ nityaṃ śiṣyamājñāpayediti /
ĀK, 1, 15, 218.2 ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet //
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 544.2 upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ //
ĀK, 1, 15, 630.1 evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
ĀK, 1, 16, 31.2 yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ //
ĀK, 1, 16, 51.1 yoṣicchataṃ ca ramate sa jīveccharadaḥ śatam /
ĀK, 1, 20, 142.1 uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā /
Āryāsaptaśatī
Āsapt, 2, 72.1 antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ /
Āsapt, 2, 193.2 ekaādimadhyapariṇatiramaṇīyā sādhujanamaitrī //
Āsapt, 2, 204.2 ekā pade'pi ramate na vasati nihitā śirasy aparā //
Āsapt, 2, 606.2 tasyāḥ surataṃ surataṃ prājāpatyakratur ato 'nyaḥ //
Śukasaptati
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 11, 22.1 tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām /
Śusa, 14, 1.2 śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
Śusa, 15, 2.6 sā cāpareṇa subuddhināmnā vaṇijā saha ramate /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 22, 3.12 iti śrutvā ratātmanā tenoṣṭrikāpi bhakṣitā /
Śusa, 23, 29.8 veśyā api ramante janaṃ priyamapi vañcayanti arthalobhena /
Śusa, 24, 2.5 tāṃ ca tadgṛhasthāṃ devako nāma ramate /
Śusa, 26, 2.6 tau dvāvapi ramete ratnādevīṃ parasparamajñātau /
Śusa, 27, 2.4 tāṃ ca bahirgatāṃ kumukho nāma dhūrto ramate /
Abhinavacintāmaṇi
ACint, 1, 17.1 āyurvedahīnā kapilasvarūpā unmattavanitāratāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 164.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 59.2 goghnāś caiva kṛtaghnāś ca paradāraratāś ca ye //
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 9, 61.1 svakarmaṇaḥ parityāgī śūdravṛttirataḥ sadā /
Haribhaktivilāsa
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 57.3 hetuvādarato duṣṭo 'vāgvādī guṇanindakaḥ //
HBhVil, 1, 66.2 anyāyopārjitadhanāḥ paradāraratāś ca ye //
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 3, 330.1 rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale /
HBhVil, 3, 337.1 nirādhārāś ca ye jīvāḥ pāpadharmaratāś ca ye /
HBhVil, 4, 207.2 ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ /
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 368.2 śālagrāmaśilācakre yathā sa ramate sadā //
HBhVil, 5, 376.2 kalpakoṭisahasrāṇi ramate sannidhau hareḥ //
HBhVil, 5, 391.3 kalpakoṭisahasrāṇi ramate viṣṇusadmani //
Haṃsadūta
Haṃsadūta, 1, 51.2 sa jānubhyāmaṣṭāpadabhuvamavaṣṭabhya bhavitā guroḥ śiṣyo nūnaṃ padakamalasaṃvāhanarataḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 121.1 brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ /
HYP, Caturthopadeśaḥ, 88.2 ramamāṇam api kṣiptaṃ mano nānyatra cālayet //
Janmamaraṇavicāra
JanMVic, 1, 100.1 āhārair nīyamānāya kramād duḥkhena ramyatām /
JanMVic, 1, 178.1 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 49.2 vedābhyāsarato nityaṃ tāv apūrvau dine dine //
ParDhSmṛti, 8, 2.2 svakarmarataviprāṇāṃ svakaṃ pāpaṃ nivedayet //
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 8, 21.2 trailokyaṃ tārayanty ete pañcendriyaratā api //
ParDhSmṛti, 11, 14.1 madyamāṃsarataṃ nityaṃ nīcakarmapravartakam /
ParDhSmṛti, 11, 15.1 dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān /
ParDhSmṛti, 11, 15.2 svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ //
ParDhSmṛti, 11, 45.2 parapākanivṛttasya parapākaratasya ca //
ParDhSmṛti, 11, 49.1 satataṃ prātar utthāya parapākaratas tu saḥ /
Rasasaṃketakalikā
RSK, 3, 8.2 rasāyanarate dadyādghṛtakṣīrahitāśine //
Rasārṇavakalpa
RAK, 1, 72.2 vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 186.1 akṛpaṇam etair bhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 44.2 ātmayajñaratāḥ kecidapare bhaktibhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 35.1 jitavākkāyacittāśca dhyeyadhyānaratās tathā /
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 11.1 satyaśaucaratānāṃ ca dharmiṣṭhānāṃ jitātmanām /
SkPur (Rkh), Revākhaṇḍa, 33, 8.1 ramate sa tayā sārddhaṃ kāle vai nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 36, 11.1 vratopavāsasaṃkhinno japahomarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 38, 15.1 atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 17.1 yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 25.1 evamukto mahādevo devyā vākyahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 66.2 tapaścacāra bhagavāñjapasnānarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 45, 11.1 tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 23.2 parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 49, 24.1 paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 9.2 mahādānarato yaśca yaścātmahanane rataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 9.2 mahādānarato yaśca yaścātmahanane rataḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 14.2 yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 4.2 vedadharmarato nityaṃ prajā dharmeṇa pālayan //
SkPur (Rkh), Revākhaṇḍa, 53, 42.1 dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 52.1 cāndrāyaṇaratāḥ kecit kecit pakṣopavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 53.1 yogābhyāsaratāḥ kecit keciddhyāyanti tatpadam /
SkPur (Rkh), Revākhaṇḍa, 72, 34.2 evaṃ dhyānaratasyaiva pratyakṣastripurāntakaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 60.2 tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 83, 43.1 śaratkāle 'ramad rājā bahule cāśvinasya saḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 80.2 śoṣayāmāsatus tau svamīśvarārādhane ratau //
SkPur (Rkh), Revākhaṇḍa, 103, 5.3 agnihotrarato nityaṃ devatātithipūjakaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 7.1 pativratā patiprāṇā patyuḥ kāryahite ratā /
SkPur (Rkh), Revākhaṇḍa, 103, 113.2 putradārasamopeto gṛhakṣetrarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 118.2 śuśrūṣaṇe ratā sādhvī priyasya ca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 103, 182.2 vedābhyāsaratānnityaṃ svadāraniratānsadā //
SkPur (Rkh), Revākhaṇḍa, 120, 18.1 tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 12.1 tataḥ provāca deveśaṃ yamaḥ saṃyamane rataḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 32.2 teṣāṃ bhaviṣyate nūnaṃ ye prajāpālane ratāḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 2.2 satyadharmasamāyukto vānaprasthāśrame rataḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 15.2 prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava //
SkPur (Rkh), Revākhaṇḍa, 136, 20.1 jagāmādarśanaṃ bhūyo reme comāpatiściram /
SkPur (Rkh), Revākhaṇḍa, 137, 5.2 ramante 'dyāpi lokeṣu svecchayā kurunandana //
SkPur (Rkh), Revākhaṇḍa, 146, 41.1 loko niraṅkuśaḥ sarvo maryādālaṅghane rataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 18.2 surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam //
SkPur (Rkh), Revākhaṇḍa, 155, 98.2 piturdravyāpahartārastāḍanakrośane ratāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 101.2 gurudāraratānāṃ tu mahāpātakināmapi //
SkPur (Rkh), Revākhaṇḍa, 155, 103.1 śālmalīṃ te 'vagūhanti paradāraratā hi ye /
SkPur (Rkh), Revākhaṇḍa, 158, 16.2 yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 10.1 sa tayā ramate sārdhaṃ paulomyā maghavā iva /
SkPur (Rkh), Revākhaṇḍa, 169, 6.1 dharmajñaśca kṛtajñaśca yajvā dānarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 169, 37.1 tasya cānucaro bhrātā bhrātuḥ śuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 181, 65.2 kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame /
SkPur (Rkh), Revākhaṇḍa, 182, 10.2 vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu //
SkPur (Rkh), Revākhaṇḍa, 194, 46.1 brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 52.3 satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha //
SkPur (Rkh), Revākhaṇḍa, 194, 70.2 caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 90.1 vivekarahitā yā strī yāsnātā bhojane ratā /
SkPur (Rkh), Revākhaṇḍa, 209, 90.2 dvikālabhojanaratāstathā vaiṣṇavavāsare //
Sātvatatantra
SātT, 1, 2.2 nāradaḥ paripapraccha sarvabhūtahite rataḥ //
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 140.1 rāsakrīḍārato rāsamahāmaṇḍalamaṇḍanaḥ /
SātT, 8, 8.2 harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate //
Uḍḍāmareśvaratantra
UḍḍT, 1, 25.1 ratānāṃ karaṇaṃ vakṣye śatrusādhanam uttamam /
UḍḍT, 12, 17.2 satpūruṣāya dātavyaṃ devagururatāya ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //