Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnākara
Rasendracintāmaṇi
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
Atharvaveda (Paippalāda)
AVP, 1, 6, 2.2 asoṣpate ni ramaya mayy eva tanvaṃ mama //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.2 vasoṣ pate ni ramaya mayy evāstu mayi śrutam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.3 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti //
Kāṭhakasaṃhitā
KS, 6, 1, 31.0 yat sāyaṃ juhoti tenainaṃ rātryai ramayati //
KS, 7, 7, 12.0 sva evainā goṣṭhe ramayāmakaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 44.0 aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayan //
MS, 1, 8, 8, 12.1 atho ramayaty evainam //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
Taittirīyasaṃhitā
TS, 1, 5, 8, 13.1 paśūn evātman ramayate //
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 49.1 atho devatraiva dattaṃ kuruta ātman paśūn ramayate /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
Vaitānasūtra
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
Vārāhagṛhyasūtra
VārGS, 13, 4.4 sa imāḥ prajā ramayatu prajātyai svayaṃ ca no ramatāṃ śaṃ dadhānaḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 18.1 ramayata marutaḥ śyenamāyinam iti paścādvātaṃ pratimīvati //
Ṛgveda
ṚV, 2, 13, 12.1 aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim /
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 5, 52, 13.2 tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 42.0 abhyutsādayāṃprajanayāmcikayāṃramayāmakaḥ pāvayāmkriyād vidāmakrann iti chandasi //
Buddhacarita
BCar, 2, 31.2 taṃ tatra nāryo ramayāṃbabhūvur bhrūvañcitair ardhanirīkṣitaiśca //
Mahābhārata
MBh, 1, 40, 11.2 bhāvena rāmā ramayāṃbabhūva vai vihārakāleṣvavarodhasundarī //
MBh, 1, 92, 41.2 rājānaṃ ramayāmāsa yathā reme tathaiva saḥ //
MBh, 1, 143, 22.2 saṃjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam //
MBh, 1, 143, 27.2 bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam /
MBh, 1, 143, 27.12 ramayantī tato bhīmaṃ tatra tatra manojavā /
MBh, 1, 143, 28.1 ramayantī tathā bhīmaṃ tatra tatra manojavā /
MBh, 1, 188, 22.40 kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham /
MBh, 1, 188, 22.46 ramaya tvam acintyātman punaścaikatvam āsthitaḥ /
MBh, 1, 188, 22.48 sa pañcadhānubhūtvā tāṃ ramayāmāsa sarvaśaḥ /
MBh, 1, 188, 22.69 sa ca tāṃ tapasā devīṃ ramayāmāsa yogataḥ /
MBh, 1, 192, 7.42 śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām /
MBh, 2, 3, 33.5 upagūḍhāḥ pranṛtyanti ramayanti sma pāṇḍavān /
MBh, 2, 4, 34.4 pāṇḍuputrān ṛṣīṃścaiva ramayanta upāsate /
MBh, 2, 7, 21.7 ramayanti sma nṛpate devarājaṃ śatakratum //
MBh, 3, 147, 39.2 tasya vīrasya caritaṃ gāyantyo ramayanti mām //
MBh, 3, 188, 8.2 ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ //
MBh, 3, 215, 23.2 ramayāmāsa śailasthaṃ bālaṃ krīḍanakair iva //
MBh, 3, 261, 6.1 jyeṣṭho rāmo 'bhavat teṣāṃ ramayāmāsa hi prajāḥ /
MBh, 4, 1, 22.15 virāṭarājaṃ ramayan sāmātyaṃ sahabāndhavam /
MBh, 4, 2, 23.2 ramayiṣye mahīpālam anyāṃścāntaḥpure janān //
MBh, 11, 17, 12.1 yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ /
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 144, 4.2 drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya //
MBh, 12, 233, 9.2 tena te dehajālāni ramayanta upāsate //
MBh, 13, 78, 25.2 ramayanti naraśreṣṭha gopradānarataṃ naram //
MBh, 13, 109, 52.2 śataṃ cāpsarasaḥ kanyā ramayantyapi taṃ naram //
MBh, 13, 110, 42.1 rūpavatyaśca taṃ kanyā ramayanti sadā naram /
MBh, 13, 110, 75.1 tatra devādhidevasya kumāryo ramayanti tam /
MBh, 13, 110, 114.1 ramayanti manaḥ kāntā vimāne sūryasaṃnibhe /
MBh, 13, 110, 118.2 manobhirāmā madhurā ramayanti madotkaṭāḥ //
MBh, 14, 90, 39.2 ramayanti sma tān viprān yajñakarmāntareṣvatha //
MBh, 15, 26, 4.2 ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam //
Rāmāyaṇa
Rām, Ay, 42, 12.2 pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam //
Rām, Ay, 47, 1.2 rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam //
Rām, Ay, 55, 1.1 vanaṃ gate dharmapare rāme ramayatāṃ vare /
Rām, Ār, 10, 17.2 ramayanti tapoyogān muniṃ yauvanam āsthitam //
Rām, Ār, 53, 26.2 abhiṣekodakaklinnā tuṣṭā ca ramayasva mām //
Rām, Yu, 4, 66.2 rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ //
Rām, Utt, 41, 16.2 ramayāmāsa vaidehīm ahanyahani devavat //
Rām, Utt, 78, 11.2 ramayāmāsa durdharṣaiḥ sarvair anucaraiḥ saha //
Rām, Utt, 80, 8.2 gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ //
Rām, Utt, 80, 22.1 māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā /
Rām, Utt, 80, 25.2 kathābhī ramayāmāsa dharmayuktābhir ātmavān //
Saundarānanda
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
SaundĀ, 8, 43.2 calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 57.2 pragalbhā ramayiṣyanti kathaṃ vidyādharāṅganāḥ //
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
BKŚS, 18, 184.1 atha māṃ ramayantas te ramaṇīyakathāḥ pathi /
BKŚS, 20, 159.2 samastair asamastaiś ca ramayanti priyāḥ priyān //
Harṣacarita
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Kirātārjunīya
Kir, 6, 24.2 rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ //
Kir, 17, 6.1 saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu /
Matsyapurāṇa
MPur, 61, 27.2 uktā māṃ ramayasveti bāḍham ityabravīttu sā //
Meghadūta
Megh, Pūrvameghaḥ, 35.2 atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād ity āgantūn ramayati jano yatra bandhūn abhijñaḥ //
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Suśrutasaṃhitā
Su, Utt., 55, 33.2 ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram //
Viṣṇupurāṇa
ViPur, 5, 13, 58.2 kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ //
Śatakatraya
ŚTr, 2, 49.1 saṃmohayanti madayanti viḍambayanti nirbhartsayanti ramayanti viṣādayanti /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 3.2 na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 39.2 gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat //
BhāgPur, 3, 3, 21.1 imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn /
BhāgPur, 4, 7, 21.1 vakṣasy adhiśritavadhūr vanamāly udārahāsāvalokakalayā ramayaṃś ca viśvam /
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 4, 27, 1.3 purañjanī mahārāja reme ramayatī patim //
Gītagovinda
GītGov, 1, 51.1 śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām /
GītGov, 2, 14.2 mām api kimapi taraṅgadanaṅgadṛśā manasā ramayantam //
GītGov, 2, 20.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 22.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 24.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 26.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 28.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 30.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 32.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 34.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 3, 9.1 tām aham hṛdi saṃgatām aniśam bhṛśam ramayāmi /
GītGov, 7, 20.2 viśaṅkamānā ramitam kayāpi janārdanam dṛṣṭavat etat āha //
GītGov, 7, 50.1 ramayati sudṛśam kāmapi subhṛśam khalahaladharasodare /
GītGov, 7, 56.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 58.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 60.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 62.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 64.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 66.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 68.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 70.1 sakhi yā ramitā vanamālinā //
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
Rasaratnākara
RRĀ, Ras.kh., 6, 16.1 ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet /
RRĀ, Ras.kh., 6, 30.1 anupānamidaṃ siddhaṃ sevanādramayecchatam /
RRĀ, Ras.kh., 6, 33.1 yatheṣṭaṃ bhakṣayeccānu ramayetkāminīśatam /
RRĀ, Ras.kh., 6, 68.2 bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam //
RRĀ, Ras.kh., 6, 71.2 kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam //
RRĀ, Ras.kh., 6, 74.1 dhātrīlohaprabhāvena ramayet kāminīśatam /
RRĀ, Ras.kh., 6, 77.1 tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam /
Rasendracintāmaṇi
RCint, 8, 30.1 jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
Ānandakanda
ĀK, 1, 9, 195.1 kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt /
ĀK, 1, 19, 94.2 taruṇī ramayan goṣṭhīḥ kurvaṃstābhirmanoharāḥ //
Āryāsaptaśatī
Āsapt, 1, 47.2 abhisārikeva ramayati sūktiḥ sotkarṣaśṛṅgārā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 267.1 taruṇī ramayed bahvīḥ śukrahānirna jāyate /
ŚdhSaṃh, 2, 12, 275.1 ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /
Bhāvaprakāśa
BhPr, 6, 8, 125.1 rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
BhPr, 7, 3, 190.2 ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam //
BhPr, 7, 3, 218.1 rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 9.2 ehi sārdhaṃ mayā subhrūḥ suciraṃ ramayasva māṃ //
GokPurS, 8, 65.2 sarvāḥ striyaḥ parityajya tām eva ramayaty ayam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 10.0 susthiramānasaḥ ramaṇī ramayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 35.2 devakanyās tu taṃ vīraṃ haranti ramayanti ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 9.2 ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike //