Occurrences

Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Gītagovinda
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
Ṛgvedakhilāni
ṚVKh, 1, 8, 1.2 svaśvaṃ dasrā ratham ā haveṣu tadā yutīr yeti rasan tanūnām //
Mahābhārata
MBh, 1, 219, 3.6 rarāsa gaganaṃ kṛtsnam utpātajaladair iva /
MBh, 3, 221, 58.2 resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ //
MBh, 6, 108, 7.2 rasate vyathate bhūmir anuṣṭanati vāhanam //
MBh, 6, 115, 11.2 rarāsa pṛthivī caiva bhīṣme śāṃtanave hate //
MBh, 7, 3, 19.1 nadataḥ pāñcajanyasya rasato gāṇḍivasya ca /
MBh, 8, 12, 10.2 iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ //
MBh, 8, 26, 33.2 cacāla pṛthivī rājan rarāsa ca suvisvaram //
MBh, 12, 240, 5.1 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet /
MBh, 12, 294, 16.1 na śṛṇoti na cāghrāti na rasyati na paśyati /
Rāmāyaṇa
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Su, 54, 19.2 rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam /
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Utt, 7, 10.2 rarāsa bhīmanihrādo yugānte jalado yathā //
Rām, Utt, 7, 25.2 rarāsa rākṣaso harṣāt sataḍit toyado yathā //
Rām, Utt, 8, 8.2 śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca //
Rām, Utt, 32, 42.2 prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ //
Rām, Utt, 32, 65.2 rarāsa haihayo rājā harṣād ambudavanmuhuḥ //
Saundarānanda
SaundĀ, 11, 49.2 kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 73.2 resur vivādarasitāḥ sarasīṣu śakuntayaḥ //
BKŚS, 5, 73.2 resur vivādarasitāḥ sarasīṣu śakuntayaḥ //
BKŚS, 5, 181.2 rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale //
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
Kirātārjunīya
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 75.2 rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca //
Matsyapurāṇa
MPur, 138, 36.2 cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram //
MPur, 140, 41.2 yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm //
MPur, 150, 16.2 sa gadāṃ viyati prāpya rarāsāmbudharo yathā //
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
Nāṭyaśāstra
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
Bhāratamañjarī
BhāMañj, 1, 409.1 caransa gaṅgāpuline 'rasat saṃmadasāgare /
Gītagovinda
GītGov, 7, 29.2 bahuvidhakūjitaratirasarasitā //
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
GītGov, 11, 12.2 caṇḍi rasitaraśanāravaḍiṇḍimam abhisara sarasam alajjam //
Rasaratnasamuccaya
RRS, 1, 77.2 jarāruṅmṛtyunāśāya rasyate vā raso mataḥ //
Rasendracūḍāmaṇi
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 158.1 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
Bhāvaprakāśa
BhPr, 6, 8, 86.1 rasāyanārthibhir lokaiḥ pārado rasyate yataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.0 rasyata āsvādyate ṣaḍrasatvādrasaḥ //
Haribhaktivilāsa
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 7.1 rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam /