Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Śyainikaśāstra
Haṃsadūta
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 3.1 vṛṣeva yūthe sahasā vidāno gavyann abhi ruva saṃdhanājit /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 16.0 ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti //
Jaiminīyabrāhmaṇa
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 2.0 yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 11.0 indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
Ṛgveda
ṚV, 1, 10, 4.1 ehi stomāṁ abhi svarābhi gṛṇīhy ā ruva /
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 4, 56, 1.2 yat sīṃ variṣṭhe bṛhatī viminvan ruvaddhokṣā paprathānebhir evaiḥ //
ṚV, 5, 42, 14.1 pra suṣṭuti stanayantaṃ ruvantam iᄆas patiṃ jaritar nūnam aśyāḥ /
ṚV, 9, 70, 7.1 ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ /
ṚV, 9, 71, 9.1 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya /
ṚV, 9, 74, 5.1 arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam /
ṚV, 10, 8, 2.1 mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvāṁ arāvīt /
ṚV, 10, 94, 3.2 vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ //
ṚV, 10, 94, 6.2 yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva //
Buddhacarita
BCar, 4, 45.2 ruvanti bhramarā yatra dahyamānā ivāgninā //
BCar, 4, 51.1 mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ /
BCar, 8, 17.2 svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva //
BCar, 13, 53.2 rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ //
BCar, 14, 12.2 āropyante ruvanto 'nye niṣṭaptastambhamāyasam //
Mahābhārata
MBh, 1, 47, 22.2 ruvanto bhairavān nādān petur dīpte vibhāvasau /
MBh, 1, 51, 12.3 śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt //
MBh, 1, 64, 10.2 ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu //
MBh, 1, 68, 34.2 na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me //
MBh, 1, 107, 24.7 rāsabhārāvasadṛśaṃ rurāva ca nanāda ca /
MBh, 1, 138, 11.1 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ /
MBh, 1, 138, 12.2 jagāma tatra yatra sma ruvanti jalacāriṇaḥ //
MBh, 1, 143, 16.19 ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 2, 38, 40.1 antarātmani vinihite rauṣi patraratha vitatham /
MBh, 2, 40, 1.3 rāsabhārāvasadṛśaṃ rurāva ca nanāda ca //
MBh, 2, 55, 2.1 yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ /
MBh, 3, 39, 18.2 puṃskokilarutāś caiva krauñcabarhiṇanāditāḥ //
MBh, 3, 157, 49.1 abhitarjayamānāśca ruvantaś ca mahāravān /
MBh, 3, 176, 41.2 dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha //
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 4, 41, 22.1 gomāyur eṣa senāyā ruvanmadhye 'nudhāvati /
MBh, 5, 181, 15.3 gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam //
MBh, 6, 60, 59.2 hastinaścaiva sumahān bhītasya ruvato dhvaniḥ //
MBh, 6, 82, 43.1 śivābhir aśivābhiśca ruvadbhir bhairavaṃ ravam /
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 91, 23.1 ruvanto vividhān rāvāñ jaladopamanisvanāḥ /
MBh, 8, 56, 45.2 abhijagmur maheṣvāsā ruvanto bhairavān ravān //
MBh, 12, 49, 41.2 taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam /
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
Manusmṛti
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
Rāmāyaṇa
Rām, Bā, 2, 11.2 bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram //
Rām, Ay, 82, 6.2 pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca //
Rām, Utt, 34, 22.2 mumokṣayiṣavo ghorā ravamāṇā hyabhidravan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 40.1 śaṅkitaṃ vīkṣate rauti dhyāyatyāyāti dīnatām /
Kūrmapurāṇa
KūPur, 2, 23, 55.1 anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ /
KūPur, 2, 23, 57.1 anasthisaṃcit vipre brāhmaṇo rauti cet tadā /
KūPur, 2, 37, 101.2 kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ //
Liṅgapurāṇa
LiPur, 1, 31, 30.1 kvacinnṛtyati śṛṅgāraṃ kvacidrauti muhurmuhuḥ /
Matsyapurāṇa
MPur, 135, 52.2 bhittvā bhittvā rurāvoccairnabhasyambudharo yathā //
MPur, 139, 44.1 sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām /
MPur, 153, 135.2 śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 40.2 hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ //
BhāgPur, 11, 2, 40.2 hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ //
Bhāratamañjarī
BhāMañj, 1, 792.2 rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ //
BhāMañj, 1, 902.1 tasya vyākīrṇamālyotthā rurāva bhramarāvalī /
BhāMañj, 6, 382.2 rurāva yena vasudhā cacāla sakulācalā //
Hitopadeśa
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Śyainikaśāstra
Śyainikaśāstra, 5, 14.1 patatriṇastāratārai ruvanti karuṇasvaraiḥ /
Haṃsadūta
Haṃsadūta, 1, 26.1 ruvan yāhi svairaṃ caramadaśayā cumbitaruco nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 5.0 tān ruvann abhyavadat //
KaṭhĀ, 2, 5-7, 8.0 yad ruvann abhyavadat tad rudrasya rudratvam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 17, 12.3 svāheti ravamāṇe juhoti //
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //