Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.2 tadārudad bāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī //
BhāgPur, 1, 7, 47.1 mā rodīd asya jananī gautamī patidevatā /
BhāgPur, 1, 7, 47.2 yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ //
BhāgPur, 1, 14, 13.2 vāhāṃśca puruṣavyāghra lakṣaye rudato mama //
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 14, 20.1 daivatāni rudantīva svidyanti hyuccalanti ca /
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 1, 18, 38.2 pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha //
BhāgPur, 1, 18, 40.1 visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 12, 8.1 sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ /
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 3, 17, 12.1 rudanto rāsabhatrastā nīḍād udapatan khagāḥ /
BhāgPur, 3, 30, 18.2 mriyate rudatāṃ svānām uruvedanayāstadhīḥ //
BhāgPur, 4, 2, 14.2 aṭaty unmattavan nagno vyuptakeśo hasan rudan //
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 23, 3.1 ātmajeṣvātmajāṃ nyasya virahādrudatīmiva /
BhāgPur, 4, 25, 58.1 kvacidgāyati gāyantyāṃ rudatyāṃ rudati kvacit /
BhāgPur, 4, 25, 58.1 kvacidgāyati gāyantyāṃ rudatyāṃ rudati kvacit /
BhāgPur, 10, 4, 7.2 upaguhyātmajāmevaṃ rudatyā dīnadīnavat /
BhāgPur, 11, 2, 40.2 hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ //
BhāgPur, 11, 3, 32.1 kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ /
BhāgPur, 11, 14, 24.1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /