Occurrences

Amaruśataka

Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 26.2 svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /