Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Rasaratnākara
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Caurapañcaśikā
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 21, 4.2 neha takmakāmyālpo roditi no mahān //
Atharvaveda (Śaunaka)
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo mā tvāgharudo rudan //
AVŚ, 11, 9, 14.2 aghāriṇīr vikeśyo rudatyaḥ puruṣe hate radite arbude tava //
AVŚ, 14, 1, 46.1 jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ /
AVŚ, 14, 2, 60.1 yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham /
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 30.0 na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BaudhGS, 1, 6, 26.1 sā yadyaśru kuryāt tām anumantrayate jīvāṃ rudantī vimayanto adhvare dīrghām anuprasitiṃ dīdhiyurnaraḥ /
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 13.0 tān ubhayān antareṇa rudanty āsāṃcakre //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 1, 25, 3.3 vedāmṛtasya goptāraṃ māhaṃ pautramaghaṃ rudam iti //
BhārGS, 1, 25, 6.1 saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti //
Chāndogyopaniṣad
ChU, 3, 15, 2.6 sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi /
ChU, 3, 15, 2.8 mā putrarodaṃ rudam //
ChU, 8, 10, 2.6 api roditīva nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 4.6 api roditīva /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 17.1 anihūtaṃ parihūtaṃ pariṣṭutaṃ śakunai ruditaṃ ca yat /
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
HirGS, 2, 3, 8.3 tasyāmṛtatvasya no dhehi māhaṃ pautram aghaṃ rudam /
HirGS, 2, 3, 8.5 tathāmṛtatvasyeśāno māhaṃ pautram aghaṃ rudam /
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 32, 4.2 na hy etaṃ jātaṃ rodanti /
Kauśikasūtra
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 3.10 so 'rodīt prajāpatiḥ //
TB, 2, 2, 9, 4.9 yad arodīt /
TB, 2, 2, 9, 5.2 nāsya gṛhe rudanti /
Taittirīyasaṃhitā
TS, 1, 5, 1, 8.1 so 'rodīt //
TS, 1, 5, 1, 9.1 yad arodīt tad rudrasya rudratvam //
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 38.1 suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya //
VasDhS, 15, 18.3 paścāt pātayatāṃ gacchecchocann iva rudann iveti //
Vārāhagṛhyasūtra
VārGS, 2, 6.2 vedāmṛtasya devā māhaṃ putryam aghaṃ rudam /
Āpastambadharmasūtra
ĀpDhS, 1, 32, 24.2 dharmaprahrāda na kumālanāya rudan ha mṛtyur vyuvāca praśnam iti //
Āpastambagṛhyasūtra
ĀpGS, 3, 11.1 suptāṃ rudantīṃ niṣkrāntāṃ varaṇe parivarjayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 8.1 hatvā bhittvā ca śīrṣāṇi rudatīṃ rudadbhyo haret sa rākṣasaḥ //
ĀśvGS, 1, 6, 8.1 hatvā bhittvā ca śīrṣāṇi rudatīṃ rudadbhyo haret sa rākṣasaḥ //
ĀśvGS, 1, 8, 4.1 jīvaṃ rudantīti rudatyām //
ĀśvGS, 1, 8, 4.1 jīvaṃ rudantīti rudatyām //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 2.0 jīvaṃ rudantīti prarudantyām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 8, 2.3 manye 'haṃ māṃ tad vidvāṃsaṃ māhaṃ putryam aghaṃ rudam /
Ṛgveda
ṚV, 1, 33, 7.1 tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre /
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
Ṛgvedakhilāni
ṚVKh, 2, 11, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt //
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
Avadānaśataka
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
Buddhacarita
BCar, 4, 99.2 ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi //
BCar, 6, 67.1 vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
BCar, 8, 23.2 viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ //
BCar, 8, 33.1 anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
BCar, 8, 37.2 vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ //
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 12, 10.1 muktakeśe 'thavā nagne rudatyaprayate 'thavā /
Lalitavistara
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 7, 95.1 adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.2 kiṃtvātmānamahaṃ rodimi /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 1, 108.3 yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ pravrajyāyām aśrukaṇṭhīṃ rudantīm /
MBh, 1, 3, 3.2 kiṃ rodiṣi /
MBh, 1, 6, 5.2 rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām /
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 40, 1.3 vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ //
MBh, 1, 68, 9.46 niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt /
MBh, 1, 68, 9.47 śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 73, 23.17 kvacid ārtā ca rudatī vṛkṣam āśritya tiṣṭhatī /
MBh, 1, 73, 23.22 sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām /
MBh, 1, 78, 9.7 rudatī gāyamānā sā nṛtyantī ca muhur muhuḥ /
MBh, 1, 78, 16.3 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ /
MBh, 1, 116, 30.9 ehyehi kunti mā rodīḥ darśayāmi svakautukam /
MBh, 1, 116, 30.76 rudan śokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ /
MBh, 1, 118, 15.2 rudantaḥ śokasaṃtaptā anujagmur narādhipam /
MBh, 1, 118, 15.3 rudantaśca tathā striyaḥ /
MBh, 1, 118, 25.2 ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ //
MBh, 1, 118, 26.3 sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ //
MBh, 1, 122, 31.10 aśvatthāmārudad bālastan me saṃdehayad diśaḥ /
MBh, 1, 133, 24.2 abhivādya tataḥ kuntīṃ rudan pāṇḍum acintayat /
MBh, 1, 137, 16.8 ityevaṃ bahu bhāṣanto rurudur nāgarā bhṛśam /
MBh, 1, 137, 16.15 mātrā saheti tāñ śrutvā vilalāpa ruroda ca /
MBh, 1, 138, 8.18 sāśrudhvani rudantī sā nidrāvaśam upāgatā //
MBh, 1, 144, 12.4 snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 12.4 snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 147, 21.1 mā rodīstāta mā mātar mā svasastvam iti bruvan /
MBh, 1, 152, 14.1 ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ /
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 1, 189, 12.2 kā tvaṃ kathaṃ rodiṣi kasya hetor vākyaṃ tathyaṃ kāmayeha bravīhi //
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 205, 14.2 yadyasya rudato dvāri na karomyadya rakṣaṇam //
MBh, 1, 214, 24.1 ruruduścāparāstatra prajaghnuśca parasparam /
MBh, 2, 17, 25.4 jarāsaṃdhasya duhitā rodate pārśvataḥ pituḥ /
MBh, 2, 60, 15.1 ekavastrā adhonīvī rodamānā rajasvalā /
MBh, 2, 60, 46.2 tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān /
MBh, 2, 71, 18.1 ekavastrā tu rudatī muktakeśī rajasvalā /
MBh, 3, 10, 8.2 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām /
MBh, 3, 10, 9.3 ahaṃ tu putraṃ śocāmi tena rodimi kauśika //
MBh, 3, 13, 79.1 yatrāryā rudatī bhītā pāṇḍavān idam abravīt /
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 23, 15.2 ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ //
MBh, 3, 59, 18.2 damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ //
MBh, 3, 60, 12.2 itaś cetaś ca rudatī paryadhāvata duḥkhitā //
MBh, 3, 60, 13.2 muhur ālīyate bhītā muhuḥ krośati roditi //
MBh, 3, 60, 14.2 uvāca bhaimī niṣkramya rodamānā pativratā //
MBh, 3, 61, 23.2 na mānayasi mānārha rudatīm arikarśana //
MBh, 3, 65, 30.1 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā /
MBh, 3, 65, 31.1 tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām /
MBh, 3, 65, 32.1 janitryai preṣayāmāsa sairandhrī rudate bhṛśam /
MBh, 3, 66, 11.2 rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ /
MBh, 3, 67, 11.1 tasyā rudantyāḥ satataṃ tena śokena pārthiva /
MBh, 3, 68, 7.1 sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ /
MBh, 3, 72, 20.1 tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva /
MBh, 3, 73, 19.2 keśinīṃ ślakṣṇayā vācā rudatī punar abravīt //
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 170, 57.1 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ /
MBh, 3, 188, 34.2 bhokṣyante niranukrośā rudatām api bhārata //
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 262, 41.2 rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm //
MBh, 3, 264, 70.1 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā /
MBh, 3, 265, 1.3 maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām //
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 3, 268, 14.1 rājarṣayaśca nihatā rudantyaś cāhṛtāḥ striyaḥ /
MBh, 3, 292, 7.1 madhūcchiṣṭasthitāyāṃ sā sukhāyāṃ rudatī tathā /
MBh, 3, 292, 9.2 uvāca rudatī kuntī yāni vākyāni tacchṛṇu //
MBh, 3, 292, 23.1 rudatī putraśokārtā niśīthe kamalekṣaṇā /
MBh, 4, 14, 17.3 sā śaṅkamānā rudatī daivaṃ śaraṇam īyuṣī /
MBh, 4, 15, 13.1 sā sabhādvāram āsādya rudatī matsyam abravīt /
MBh, 4, 15, 37.1 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā /
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 4, 16, 3.1 cintayāmāsa rudatī tasya duḥkhasya nirṇayam /
MBh, 4, 19, 26.3 ruroda śanakaiḥ kṛṣṇā bhīmasenam udīkṣatī //
MBh, 4, 19, 29.2 mukham ānīya vepantyā ruroda paravīrahā //
MBh, 4, 22, 1.3 ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ //
MBh, 4, 32, 9.1 tam unmathya suśarmā tu rudatīṃ vadhukām iva /
MBh, 5, 12, 14.2 uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ //
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 40, 14.2 taṃ muktakeśāḥ karuṇaṃ rudantaś citāmadhye kāṣṭham iva kṣipanti //
MBh, 5, 71, 18.2 aśrukaṇṭhā rudantaśca sabhāyām āsate tadā //
MBh, 5, 73, 10.1 akasmāt smayamānaśca rahasyāsse rudann iva /
MBh, 5, 80, 42.2 ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam //
MBh, 5, 80, 44.2 acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ //
MBh, 5, 80, 45.1 evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ /
MBh, 5, 81, 44.2 rudatīm apahāyainām upagacchāma yad vanam //
MBh, 5, 88, 7.1 tyaktvā priyasukhe pārthā rudantīm apahāya mām /
MBh, 5, 94, 40.2 mūtrayante ca satataṃ rudanti ca hasanti ca //
MBh, 5, 135, 17.1 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā /
MBh, 5, 136, 22.1 vāhanānyaprahṛṣṭāni rudantīva viśāṃ pate /
MBh, 5, 139, 51.1 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule /
MBh, 5, 172, 9.2 balānnītāsmi rudatī vidrāvya pṛthivīpatīn //
MBh, 5, 172, 23.2 niścakrāma purād dīnā rudatī kurarī yathā //
MBh, 5, 176, 25.1 ruroda sā śokavatī bāṣpavyākulalocanā /
MBh, 5, 177, 1.3 uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ //
MBh, 5, 179, 4.2 mayā vinihataṃ devī rodatām adya pārthiva //
MBh, 6, 2, 33.2 vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ //
MBh, 6, 3, 42.2 rudanti dīnāsturagā mātaṅgāśca sahasraśaḥ //
MBh, 6, 41, 103.2 vṛttaṃ tat pāṇḍuputrāṇāṃ ruruduste sagadgadāḥ //
MBh, 6, 95, 48.1 rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpatajjalam /
MBh, 6, 108, 11.2 kampante ca hasante ca nṛtyanti ca rudanti ca //
MBh, 6, 114, 103.1 nṛpā duryodhanamukhā niḥśvasya rurudustataḥ /
MBh, 7, 2, 21.1 saṃprākruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre /
MBh, 7, 17, 5.2 bhrātṝṃstraigartakān evaṃ roditavye praharṣitān //
MBh, 7, 50, 54.2 sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām //
MBh, 7, 54, 7.1 vāhanāni śakṛnmūtre mumucū ruruduśca ha /
MBh, 7, 54, 20.2 samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ //
MBh, 7, 55, 33.1 tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ /
MBh, 7, 55, 35.1 visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm /
MBh, 7, 108, 39.2 rudann ārtastava sutaṃ karṇaścakre pradakṣiṇam //
MBh, 8, 14, 52.1 jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ /
MBh, 8, 26, 50.1 saṃprakruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre /
MBh, 8, 50, 11.2 dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha //
MBh, 8, 50, 13.1 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī /
MBh, 9, 1, 16.1 ruroda ca naravyāghra hā rājann iti duḥkhitaḥ /
MBh, 9, 1, 24.1 rudann evābravīd vākyaṃ rājānaṃ janamejaya /
MBh, 9, 1, 46.1 saṃjayo 'pyarudat tatra dṛṣṭvā rājānam āturam /
MBh, 9, 1, 51.2 avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam //
MBh, 9, 4, 32.2 mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ //
MBh, 9, 28, 64.1 tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ /
MBh, 9, 28, 67.2 krośantyastatra ruruduḥ krandamānā viśāṃ pate //
MBh, 10, 9, 8.2 aviṣahyena duḥkhena tataste rurudustrayaḥ //
MBh, 10, 11, 9.2 rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt //
MBh, 11, 9, 14.1 vilapantyo rudantyaśca dhāvamānāstatastataḥ /
MBh, 11, 9, 17.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 10, 2.2 aśrukaṇṭhā viniḥśvasya rudantam idam abruvan //
MBh, 11, 11, 6.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 15, 12.3 rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi //
MBh, 11, 15, 14.3 utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām //
MBh, 11, 19, 12.2 kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate //
MBh, 11, 21, 6.2 prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate //
MBh, 11, 21, 10.2 lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi //
MBh, 11, 21, 12.2 karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā //
MBh, 11, 22, 4.2 āvantyam abhito nāryo rudatyaḥ paryupāsate //
MBh, 11, 22, 18.2 parivārya rudantyetāḥ striyaścandropamānanāḥ //
MBh, 11, 23, 6.2 rudantyaḥ paryupāsante madrarājakulastriyaḥ //
MBh, 11, 23, 35.1 tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm /
MBh, 11, 23, 40.2 ta ete droṇam ādhāya śaṃsanti ca rudanti ca //
MBh, 11, 25, 9.1 prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ /
MBh, 11, 25, 22.2 āropyāṅke rudantyetāś cedirājavarāṅganāḥ //
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 11, 27, 6.2 rudatī mandayā vācā putrān vacanam abravīt //
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 12, 31, 38.1 tatastā mātarastasya rudantyaḥ śokakarśitāḥ /
MBh, 12, 92, 19.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodatām /
MBh, 12, 103, 34.2 prahṛtya ca kṛpāyeta śocann iva rudann iva //
MBh, 12, 137, 12.2 pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt //
MBh, 12, 138, 54.2 api cāsya śiraśchittvā rudyācchoced athāpi vā //
MBh, 12, 144, 1.3 saṃsmṛtya bhartāram atho rudatī śokamūrchitā //
MBh, 12, 149, 2.2 kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ //
MBh, 12, 149, 3.2 aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā //
MBh, 12, 149, 64.2 kṛpaṇānām anukrośaṃ kuryād vo rudatām iha //
MBh, 12, 149, 65.3 aṅke śiraḥ samādhāya rurudur bahuvistaram //
MBh, 12, 149, 78.2 tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha //
MBh, 12, 149, 100.1 svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata /
MBh, 12, 149, 105.1 śokadainyasamāviṣṭā rudantastasthire tadā /
MBh, 12, 149, 113.2 kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam //
MBh, 12, 166, 12.1 sa rudann agamat putro rākṣasendrasya dhīmataḥ /
MBh, 12, 166, 15.1 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ /
MBh, 12, 286, 4.1 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam /
MBh, 13, 12, 29.2 kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane //
MBh, 13, 18, 38.3 abravīnmāṃ tato mātā duḥkhitā rudatī bhṛśam //
MBh, 13, 24, 6.2 ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 39, 6.1 hasantaṃ prahasantyetā rudantaṃ prarudanti ca /
MBh, 13, 44, 7.1 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt /
MBh, 13, 44, 7.1 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt /
MBh, 13, 154, 18.2 utthāya salilāt tasmād rudatī śokalālasā //
MBh, 14, 55, 11.2 dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā //
MBh, 14, 78, 39.1 śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā /
MBh, 15, 7, 8.1 vidurādayaśca te sarve rurudur duḥkhitā bhṛśam /
MBh, 15, 13, 21.2 bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha //
MBh, 15, 15, 6.2 ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ //
MBh, 15, 15, 7.2 ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat //
MBh, 15, 21, 11.1 tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ /
MBh, 15, 22, 30.2 vanavāsāya gacchantīṃ rudatī bhadrayā saha //
MBh, 15, 22, 31.1 sā putrān rudataḥ sarvānmuhur muhur avekṣatī /
MBh, 15, 24, 2.2 antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām //
MBh, 15, 44, 27.2 snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ //
MBh, 15, 46, 19.1 tacchrutvā ruruduḥ sarve samāliṅgya parasparam /
MBh, 15, 46, 20.1 teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ /
MBh, 16, 4, 23.1 tacchrutvā keśavasyāṅkam agamad rudatī tadā /
MBh, 16, 7, 3.2 rudan putrān smaran sarvān vilalāpa suvihvalaḥ /
MBh, 16, 8, 16.2 dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām //
MBh, 16, 8, 26.2 sāmagānāṃ ca nirghoṣo narāṇāṃ rudatām api //
MBh, 16, 8, 33.1 striyastā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ /
Manusmṛti
ManuS, 3, 33.1 hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt /
ManuS, 4, 108.2 anadhyāyo rudyamāne samavāye janasya ca //
Rāmāyaṇa
Rām, Bā, 2, 13.2 niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt //
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 19.2 bibheda ca mahātejā rudantam api vāsavaḥ //
Rām, Bā, 53, 2.2 duḥkhitā cintayāmāsa rudantī śokakarśitā //
Rām, Bā, 53, 7.1 śabalā sā rudantī ca krośantī cedam abravīt /
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 18, 16.2 uvāca rāmaṃ kausalyā rudantī śokalālasā //
Rām, Ay, 21, 17.1 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
Rām, Ay, 21, 17.1 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
Rām, Ay, 31, 17.2 paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan //
Rām, Ay, 35, 4.1 taṃ vandamānaṃ rudatī mātā saumitrim abravīt /
Rām, Ay, 35, 25.1 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ /
Rām, Ay, 35, 32.1 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm /
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 41, 3.1 paśya śūnyāny araṇyāni rudantīva samantataḥ /
Rām, Ay, 42, 5.1 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 51, 29.2 patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 60, 15.2 rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan //
Rām, Ay, 66, 20.1 sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca /
Rām, Ay, 68, 2.2 parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava //
Rām, Ay, 68, 16.2 ruroda putraśokena bāṣpaparyākulekṣaṇā //
Rām, Ay, 70, 22.1 tato rudantyo vivaśā vilapya ca punaḥ punaḥ /
Rām, Ay, 71, 9.1 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale /
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 81, 4.2 pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ //
Rām, Ay, 81, 6.1 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan /
Rām, Ay, 81, 7.2 paripapraccha bharataṃ rudantī śokalālasā //
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 93, 39.1 śatrughnaś cāpi rāmasya vavande caraṇau rudan /
Rām, Ay, 95, 11.2 rudantaḥ saha vaidehyā siṣicuḥ salilena vai //
Rām, Ay, 95, 20.1 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām /
Rām, Ay, 95, 27.2 diśaṃ yāmyām abhimukho rudan vacanam abravīt //
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 95, 47.1 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Rām, Ār, 20, 2.2 tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ //
Rām, Ār, 43, 32.1 lakṣmaṇenaivam uktā tu rudatī janakātmajā /
Rām, Ār, 43, 35.2 pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha //
Rām, Ār, 43, 36.1 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 50, 12.1 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
Rām, Ār, 50, 19.1 ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam /
Rām, Ār, 50, 38.2 vitrastakā dīnamukhā rurudur mṛgapotakāḥ //
Rām, Ār, 51, 2.2 rudatī karuṇaṃ sītā hriyamāṇedam abravīt //
Rām, Ār, 52, 5.2 jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ //
Rām, Ār, 57, 8.2 gaccha gaccheti mām āha rudantī bhayavihvalā //
Rām, Ār, 58, 6.1 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam /
Rām, Ār, 63, 19.2 gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ //
Rām, Ki, 6, 3.1 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā /
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 16, 9.2 cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam //
Rām, Ki, 19, 20.1 evam uktvā pradudrāva rudatī śokakarśitā /
Rām, Ki, 19, 27.2 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ //
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 24, 29.1 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare /
Rām, Ki, 24, 40.1 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan /
Rām, Ki, 54, 16.2 saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ //
Rām, Ki, 54, 17.1 tasya saṃviśatas tatra rudanto vānararṣabhāḥ /
Rām, Ki, 61, 1.1 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam /
Rām, Su, 17, 3.2 upaviṣṭā viśālākṣī rudantī varavarṇinī //
Rām, Su, 17, 7.1 śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 23, 1.2 rākṣasīnām asaumyānāṃ ruroda janakātmajā //
Rām, Su, 24, 23.2 yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ /
Rām, Su, 24, 29.1 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe /
Rām, Su, 31, 19.2 jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata //
Rām, Su, 33, 39.1 paśyatastasyā rudatastāmyataśca punaḥ punaḥ /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Yu, 22, 26.2 niḥśvasantau rudantau ca rudhireṇa samukṣitau //
Rām, Yu, 26, 23.1 rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ /
Rām, Yu, 40, 14.2 śokasaṃpīḍitamanā ruroda vilalāpa ca //
Rām, Yu, 56, 3.2 triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ //
Rām, Yu, 68, 28.1 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ /
Rām, Yu, 70, 8.2 jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ //
Rām, Yu, 80, 47.2 dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati //
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 98, 17.1 evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ /
Rām, Yu, 102, 34.2 rurodāsādya bhartāram āryaputreti bhāṣiṇī //
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 4, 27.2 apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam //
Rām, Utt, 12, 27.2 rudatā sumahānmukto nādo jaladharopamaḥ //
Rām, Utt, 20, 8.2 rudyate cāparair ārtair dhārāśrunayanānanaiḥ //
Rām, Utt, 35, 22.2 ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva //
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 46, 7.1 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ /
Rām, Utt, 47, 14.1 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam /
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Rām, Utt, 48, 1.1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ /
Rām, Utt, 64, 3.1 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ /
Rām, Utt, 71, 17.1 arajāpi rudantī sā āśramasyāvidūrataḥ /
Saundarānanda
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 6, 6.2 prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī //
SaundĀ, 6, 34.1 ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau /
SaundĀ, 6, 35.1 tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ /
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
Agnipurāṇa
AgniPur, 6, 31.1 rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ /
AgniPur, 6, 31.2 paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ //
AgniPur, 6, 39.1 śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ /
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 9, 26.1 gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ /
AgniPur, 10, 26.1 bhūtale pātitaḥ sarvai rākṣasai ruruduḥ striyaḥ /
AgniPur, 14, 22.1 putrahīnāṃ draupadīṃ tāṃ rudantīmarjunastataḥ /
AgniPur, 20, 20.2 brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 26.2 svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 6.2 supte muktakace 'bhyakte rudatyaprayate tathā //
AHS, Utt., 3, 7.1 dantakhādī stanadveṣī trasyan roditi visvaram /
AHS, Utt., 4, 31.1 nirbhartsanād dīnamukhaṃ rudantam animittataḥ /
AHS, Utt., 6, 16.1 rodityakasmān mriyate tadguṇān bahu manyate /
AHS, Utt., 7, 9.2 apasmarati saṃjñāṃ ca labhate visvaraṃ rudan //
Bodhicaryāvatāra
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 45.1 kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā rudyate sundari tvayā /
BKŚS, 3, 61.2 caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā //
BKŚS, 9, 87.1 ekadā pitaraṃ dṛṣṭvā rudantam aham abruvam /
BKŚS, 9, 87.2 mādṛśaṃ putram utpādya kiṃ roditi bhavān iti //
BKŚS, 11, 84.2 niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām //
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ //
BKŚS, 18, 119.2 gāyanti sma hasanti sma kecit tatrārudann api //
BKŚS, 18, 211.2 iti roditum ārabdhā vṛddhatāghargharadhvaniḥ //
BKŚS, 18, 673.2 śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam //
BKŚS, 20, 181.1 mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ /
BKŚS, 22, 176.2 paritoṣaparādhīnā jahāsa ca ruroda ca //
BKŚS, 25, 32.2 asau roditum ārabdhā sotkamastanamaṇḍalā //
BKŚS, 25, 33.2 rudyate mṛtapatyeva gomukhaśravaṇād iti //
BKŚS, 25, 63.1 tena gomukhasaṃbandhām ākarṇya ruditaṃ mayā /
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 2, 2, 19.1 sā cediyam ahāryaniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt //
DKCar, 2, 2, 307.1 āpannena cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇḍanidhānoddeśaḥ kathitaḥ //
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
DKCar, 2, 3, 15.1 sā bhṛśaṃ ruroda //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
DKCar, 2, 6, 183.1 tasyāḥ puro rahasi sakaruṇaṃ ruroda //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 292.1 sā hi mayā samāśvāsyamānā tiryaṅmām abhinirūpya jātapratyabhijñā sakaruṇaṃ arodīt //
Divyāvadāna
Divyāv, 1, 78.0 sā ruditumārabdhā //
Divyāv, 1, 79.0 sa kathayati amba kasmād rodasi //
Divyāv, 1, 131.0 tau śokena rudantāvandhībhūtau //
Divyāv, 1, 398.0 te kaṇṭhe pariṣvajya ruditumārabdhau //
Divyāv, 1, 403.0 tau kathayataḥ putra āvāṃ tvadīyena śokena rudantāvandhībhūtau //
Divyāv, 2, 176.0 dārakā bubhukṣitā roditumārabdhāḥ //
Divyāv, 13, 238.1 sa dharmatattvo vacasā atha roditumārabdhaḥ //
Divyāv, 13, 239.1 bhagavānāha kasmāt tvamānanda rodiṣīti //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Divyāv, 18, 134.1 pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rodituṃ pravṛttaḥ //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Harivaṃśa
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 28, 23.2 krīḍāpayantyā maṇinā mā rodīr ity atheritām //
HV, 28, 24.3 sukumāraka mā rodīs tava hy eṣa syamantakaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 26.1 tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca /
Kāmasūtra
KāSū, 3, 1, 10.1 suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet /
Kāvyālaṃkāra
KāvyAl, 6, 58.2 roditi svapitītyādi saheṭā sārvadhātukam //
Kūrmapurāṇa
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā mā rodīrityabhāṣata /
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā mā rodīrityabhāṣata /
KūPur, 2, 14, 67.2 anadhyāyo rudyamāne samavāye janasya ca //
KūPur, 2, 17, 10.3 bhītasya ruditasyānnam avakruṣṭaṃ parikṣutam //
Liṅgapurāṇa
LiPur, 1, 21, 68.1 dhyāyate jṛmbhate caiva rudate dravate namaḥ /
LiPur, 1, 22, 23.2 athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā //
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 43, 11.1 samāliṅgya ca duḥkhārto rurodātīva visvaram /
LiPur, 1, 62, 7.2 mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ //
LiPur, 1, 62, 8.1 rudantaṃ putramāhedaṃ mātā śokapariplutā /
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 25.2 piśāci samanuprāptā ruroda bhṛśaduḥkhitā //
LiPur, 1, 64, 9.2 karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca //
LiPur, 1, 64, 9.2 karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca //
LiPur, 1, 64, 10.2 vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ rudantī bhayavihvalā //
LiPur, 1, 64, 16.2 ruroda muniśārdūlo bhāryayā sutavatsalaḥ //
LiPur, 1, 64, 25.2 lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ //
LiPur, 1, 64, 27.3 evamuktvā rudanvipra āliṅgyārundhatīṃ tadā //
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
LiPur, 1, 64, 66.1 śrutvā ruroda sā vākyaṃ putrasyātīva vihvalā /
LiPur, 1, 64, 67.1 śrutvā vasiṣṭho 'pi papāta bhūmau pautrasya vākyaṃ sa rudandayāluḥ /
LiPur, 1, 64, 81.1 hā rudra rudra rudreti ruroda nipapāta ca /
LiPur, 1, 106, 21.2 ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ //
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 2, 1, 81.2 rodamāno muhurvidvān dhiṅ māmiti ca cintayan //
Matsyapurāṇa
MPur, 7, 56.1 rudantaḥ sapta te bālā niṣiddhā giridāriṇā /
MPur, 7, 56.2 bhūyo 'pi rudataścaitānekaikaṃ saptadhā hariḥ //
MPur, 7, 57.2 evamekonapañcāśadbhūtvā te rurudurbhṛśam //
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 25, 43.1 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 25, 45.3 ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām //
MPur, 32, 17.2 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā //
MPur, 103, 11.3 rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ //
MPur, 103, 12.3 bhūmau nipatitāḥ sarve rudantastu samantataḥ //
MPur, 103, 13.2 yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ //
MPur, 103, 19.2 ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā /
MPur, 146, 76.2 rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām /
MPur, 147, 10.3 mahiṣī bhīṣitā dīnā rudatī śākhinastale //
MPur, 154, 273.1 ruroda cāpi bahuśo dīnā ramye sthale tu sā /
MPur, 154, 277.1 dadarśa rudatīṃ nārīmapratarkyamahaujasam /
MPur, 154, 278.1 kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ /
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 280.2 rudatī śokajananaṃ śvasatī dainyavardhanam //
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
MPur, 163, 45.2 unmīlanti nimīlanti hasanti ca rudanti ca //
MPur, 171, 37.2 te rudanto dravantaśca garhayantaḥ pitāmaham //
Meghadūta
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Suśrutasaṃhitā
Su, Sū., 29, 14.1 vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ /
Su, Śār., 10, 34.2 muhurmuhuḥ spṛśati taṃ spṛśyamāne ca roditi //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 8, 3.2 kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha //
ViPur, 1, 8, 3.2 kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha //
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 21, 39.1 mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 4, 13, 42.2 sukumāraka mā rodīs tava hy eṣa syamantakaḥ /
ViPur, 5, 6, 5.1 rudatā dṛṣṭamasmābhiḥ pādavikṣepatāḍitam /
ViPur, 5, 7, 25.1 gopyastvanyā rudantyaśca dadṛśuḥ śokakātarāḥ /
ViPur, 5, 24, 19.3 ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ //
ViPur, 5, 27, 16.2 sā tu roditi te mātā kāntādyāpyativatsalā //
ViPur, 5, 38, 29.2 aho bhagavatā tena mukto 'smīti ruroda vai //
Viṣṇusmṛti
ViSmṛ, 20, 30.2 ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 11.2 ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 26.2 adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.1 netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.2 tadārudad bāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī //
BhāgPur, 1, 7, 47.1 mā rodīd asya jananī gautamī patidevatā /
BhāgPur, 1, 7, 47.2 yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ //
BhāgPur, 1, 14, 13.2 vāhāṃśca puruṣavyāghra lakṣaye rudato mama //
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 14, 20.1 daivatāni rudantīva svidyanti hyuccalanti ca /
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 1, 18, 38.2 pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha //
BhāgPur, 1, 18, 40.1 visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 12, 8.1 sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ /
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 3, 17, 12.1 rudanto rāsabhatrastā nīḍād udapatan khagāḥ /
BhāgPur, 3, 30, 18.2 mriyate rudatāṃ svānām uruvedanayāstadhīḥ //
BhāgPur, 4, 2, 14.2 aṭaty unmattavan nagno vyuptakeśo hasan rudan //
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 23, 3.1 ātmajeṣvātmajāṃ nyasya virahādrudatīmiva /
BhāgPur, 4, 25, 58.1 kvacidgāyati gāyantyāṃ rudatyāṃ rudati kvacit /
BhāgPur, 4, 25, 58.1 kvacidgāyati gāyantyāṃ rudatyāṃ rudati kvacit /
BhāgPur, 10, 4, 7.2 upaguhyātmajāmevaṃ rudatyā dīnadīnavat /
BhāgPur, 11, 2, 40.2 hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ //
BhāgPur, 11, 3, 32.1 kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ /
BhāgPur, 11, 14, 24.1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /
Bhāratamañjarī
BhāMañj, 1, 823.2 ityavyaktaṃ śiśoḥ śrutvā rurudurgṛhayoṣitaḥ //
BhāMañj, 10, 89.1 taṃ vilokya rurodeva patitaṃ cakravartinam /
BhāMañj, 12, 47.2 virāṭapatnyo yāntyetā rudantyaḥ patyurantikam //
BhāMañj, 12, 76.2 ityuktvā tārakaruṇaṃ ruroda subalātmajā //
BhāMañj, 14, 147.2 rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā //
Garuḍapurāṇa
GarPur, 1, 106, 7.2 tato na roditavyaṃ hi tvanityā jīvasaṃsthitiḥ //
GarPur, 1, 145, 35.1 draupadyāṃ rudyamānāyāmaśvatthāmnaḥ śiromaṇim /
Gītagovinda
GītGov, 4, 14.2 vilapati hasati viṣīdati roditi cañcati muñcati tāpam //
GītGov, 6, 14.2 vilapati roditi vāsakasajjā //
GītGov, 9, 8.1 kim iti viṣīdasi rodiṣi vikalā /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 1.2 hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt /
GṛRĀ, Rākṣasalakṣaṇa, 7.2 hatvā chittvā ca śīrṣāṇi rudantīṃ rudadbhyo haret /
GṛRĀ, Rākṣasalakṣaṇa, 7.2 hatvā chittvā ca śīrṣāṇi rudantīṃ rudadbhyo haret /
GṛRĀ, Rākṣasalakṣaṇa, 8.0 rudadbhyaḥ kanyābandhubhyaḥ //
Hitopadeśa
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Kathāsaritsāgara
KSS, 1, 5, 99.1 prāptasyaiva ca tatratyo jano 'rodītpuro mama /
KSS, 2, 1, 61.2 smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā //
KSS, 2, 3, 52.1 kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
KSS, 2, 3, 59.1 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
KSS, 2, 3, 63.1 so 'pi daityaḥ prabubudhe prārebhe sā ca roditum /
KSS, 2, 3, 63.2 kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ //
KSS, 2, 4, 70.1 sa cānītastamālokya vatseśamarudacchucā /
KSS, 2, 4, 71.2 nivārayāmi mā rodīstiṣṭhehaiva mamāntike //
KSS, 2, 5, 127.2 praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā //
KSS, 2, 5, 129.2 pravṛttā rodituṃ tena kṛpayāśru mamodgatam //
KSS, 2, 5, 130.1 tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
KSS, 3, 2, 95.2 kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam //
KSS, 3, 2, 108.1 atha tau daṃpatī śokadīnau rurudatustathā /
KSS, 3, 2, 111.2 iti vāsavadattā ca jagāda rudatī muhuḥ //
KSS, 3, 6, 30.2 āśvāsya rudatīṃ bhāryāṃ kiṃciccheṣaṃ tadādadau //
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
KSS, 5, 2, 139.1 adhaśca tasya rudatīṃ sadalaṃkārabhūṣitām /
KSS, 5, 2, 141.1 kā tvam amba kathaṃ ceha rudatyevam avasthitā /
KSS, 5, 3, 125.2 rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam //
Narmamālā
KṣNarm, 2, 59.2 rurodaikena netreṇa jahāsānyena tadvadhūḥ //
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 109.0 ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
Skandapurāṇa
SkPur, 18, 9.2 sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
Ānandakanda
ĀK, 1, 15, 103.2 roditīva janāndṛṣṭvā mriyamāṇāngadākulān //
ĀK, 1, 15, 279.1 rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
ĀK, 2, 9, 40.2 rudantīva janāndṛṣṭvā mṛtyudainyajarākulān //
Āryāsaptaśatī
Āsapt, 1, 36.2 etatkṛtakāruṇye kim anyathā roditi grāvā //
Āsapt, 2, 73.1 amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam /
Āsapt, 2, 385.2 dagdhamamatopataptā rodimi tava tānavaṃ vīkṣya //
Āsapt, 2, 488.2 pathike tasminn añcalapihitamukho roditīva sakhi //
Āsapt, 2, 558.1 śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi /
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Āsapt, 2, 666.1 hasati sapatnī śvaśrū roditi vadanaṃ ca pidadhate sakhyaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 21.1 yathā muktakeśe 'thavā nagne rudatyaprayate'thavā /
Śukasaptati
Śusa, 2, 4.1 tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Caurapañcaśikā
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
Haṃsadūta
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Haṃsadūta, 1, 67.2 iyaṃ sā vāsantī galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayati naḥ //
Kokilasaṃdeśa
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
KokSam, 2, 51.2 nidrāmūke jagati rudati śvāsacintājuṣo me saṃkrandantaścaṭulanayane cakravākāḥ sahāyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 8.0 pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 29.1 asthisaṃcayanāt pūrvaṃ ruditvā snānam ācaret /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 26.2 āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 120.2 tadā sā dīnavadanā ruroda ca mumoha ca //
SkPur (Rkh), Revākhaṇḍa, 103, 121.1 tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 126.2 rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 170, 4.2 hāhetyuktvā samutthāya rudamāno varāsanāt //
SkPur (Rkh), Revākhaṇḍa, 170, 23.2 hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak //