Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 33.2 abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu //
AHS, Sū., 8, 10.2 pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā //
AHS, Śār., 3, 52.1 bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ /
AHS, Nidānasthāna, 4, 26.2 rundhatī mārgam annasya kurvatī marmaghaṭṭanam //
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
AHS, Nidānasthāna, 5, 19.2 srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca //
AHS, Nidānasthāna, 5, 52.1 kapho ruṇaddhi kupitas toyavāhiṣu mārutam /
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 9, 20.1 mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut /
AHS, Nidānasthāna, 11, 21.2 kruddho ruddhagatir vāyuḥ śophaśūlakaraścaran //
AHS, Nidānasthāna, 12, 2.1 ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ /
AHS, Nidānasthāna, 12, 29.2 varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ //
AHS, Nidānasthāna, 12, 37.2 ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ //
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Nidānasthāna, 13, 21.2 nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam //
AHS, Nidānasthāna, 13, 56.2 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham //
AHS, Nidānasthāna, 16, 3.2 tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet //
AHS, Cikitsitasthāna, 6, 58.2 prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ //
AHS, Cikitsitasthāna, 7, 6.1 madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ /
AHS, Cikitsitasthāna, 16, 45.2 kapharuddhapathaṃ tasya pittaṃ kaphaharair jayet //
AHS, Cikitsitasthāna, 21, 12.1 sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet /
AHS, Kalpasiddhisthāna, 3, 22.1 ruddho 'ti vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ /
AHS, Kalpasiddhisthāna, 5, 7.1 vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam /
AHS, Kalpasiddhisthāna, 5, 7.1 vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam /
AHS, Kalpasiddhisthāna, 5, 8.2 ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati //
AHS, Utt., 2, 45.1 śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu /
AHS, Utt., 19, 15.1 vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet /
AHS, Utt., 19, 17.2 naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā //
AHS, Utt., 19, 20.1 kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsyapīnasam /
AHS, Utt., 21, 57.1 śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ /
AHS, Utt., 23, 25.2 romakūpān ruṇaddhyasya tenānyeṣām asaṃbhavaḥ //
AHS, Utt., 33, 19.2 vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet //