Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //