Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 17.1 sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ /
Kir, 1, 18.1 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
Kir, 2, 17.1 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam /
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 7, 21.2 ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām //
Kir, 8, 23.1 visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā /
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 10, 28.2 guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ //
Kir, 10, 35.2 avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 10, 63.1 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute /
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kir, 13, 52.1 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ /
Kir, 14, 25.2 śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ //