Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 142.1 yatheriṇe bījam uptvā na vaptā labhate phalam /
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
ManuS, 7, 56.2 sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca //
ManuS, 7, 99.1 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
ManuS, 7, 101.1 alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā /
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
ManuS, 8, 202.2 adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //
ManuS, 8, 207.2 kṛtsnam eva labhetāṃśam anyenaiva ca kārayet //
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 9, 48.2 te vai sasyasya jātasya na labhante phalaṃ kvacit //
ManuS, 9, 50.2 kurvanti kṣetriṇām arthaṃ na bījī labhate phalam //
ManuS, 9, 53.2 kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam //
ManuS, 9, 204.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ManuS, 9, 247.2 deśān alabdhān lipseta labdhāṃś ca paripālayet //
ManuS, 11, 124.1 tebhyo labdhena bhaikṣeṇa vartayann ekakālikam /