Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Padārthacandrikā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
Aitareyabrāhmaṇa
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 18, 16.0 putrakāmā hāpy ākhyāpayeraṃl labhante ha putrāṃl labhante ha putrān //
AB, 7, 18, 16.0 putrakāmā hāpy ākhyāpayeraṃl labhante ha putrāṃl labhante ha putrān //
Atharvaprāyaścittāni
AVPr, 5, 1, 15.0 teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt //
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 2.2 bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam //
AVŚ, 5, 8, 8.1 yathendra udvācanaṃ labdhvā cakre adhaspadam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 3.4 alabdhvopavāsaḥ //
BaudhDhS, 2, 3, 44.1 mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ labherann anyad vā //
BaudhDhS, 3, 9, 16.1 saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur labhate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 25.1 atha yadi gāṃ na labhate meṣam ajaṃ vālabhate //
BaudhGS, 2, 11, 51.1 atha yadi gāṃ na labhate meṣamajaṃ vālabhate //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 24.0 atha yadi vaśāṃ na labhate maitrāvaruṇīm āmikṣāṃ gārhapatye śrapayitvā tayāhavanīye pracarati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
Chāndogyopaniṣad
ChU, 1, 10, 6.2 yad batānnasya labhemahi labhemahi dhanamātrām /
ChU, 1, 10, 6.2 yad batānnasya labhemahi labhemahi dhanamātrām /
ChU, 3, 12, 9.3 pūrṇām apravartinīṃ śriyaṃ labhate ya evaṃ veda //
ChU, 4, 4, 2.3 bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 4, 4.5 sā mā pratyabravīd bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 7, 22, 1.1 yadā vai sukhaṃ labhate 'tha karoti /
ChU, 7, 22, 1.2 nāsukhaṃ labdhvā karoti /
ChU, 7, 22, 1.3 sukham eva labdhvā karoti /
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 16.0 paścimenāgnīdhrīyaṃ bahirvedi pariśrite mithunau saṃbhavetāṃ yau varṇau labheran //
Gautamadharmasūtra
GautDhS, 2, 1, 20.1 jetā labheta sāṃgrāmikaṃ vittam //
GautDhS, 2, 1, 40.1 brāhmaṇasyādhikaṃ labdham //
GautDhS, 2, 1, 44.1 abrāhmaṇo 'pyākhyātā ṣaṣṭhaṃ labhetetyeke //
GautDhS, 3, 4, 35.1 strī yāticāriṇī guptā piṇḍaṃ tu labheta //
GautDhS, 3, 10, 9.1 ekaikaṃ vā dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvo labhate //
GautDhS, 3, 10, 37.1 śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā //
GautDhS, 3, 10, 38.1 savarṇāputro 'pyanyāyyavṛtto na labhetaikeṣām //
Gopathabrāhmaṇa
GB, 1, 1, 38, 15.0 puṇyāṃ ca kīrtiṃ labhate surabhīṃś ca gandhān //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 24.0 saṃvatsaraṃ bhaikṣabhakṣaḥ prayuñjānaś cakṣur labhate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 9.2 ato hīmāny aṅgāni rasaṃ labhante /
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 59, 4.0 daṇḍam eva labdhvā tenaināṃ vipiṣyotthāpayet //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
Kauśikasūtra
KauśS, 1, 2, 25.0 nānabhyukṣitaṃ saṃstīrṇam upayogaṃ labheta //
KauśS, 11, 10, 3.1 yadi brāhmaṇo na labhyetāpsv abhyavaharet //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 7.0 labhate ha vīram //
KauṣB, 9, 4, 20.0 labhate ha garbham //
Kauṣītakyupaniṣad
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Kaṭhopaniṣad
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
KaṭhUp, 1, 27.1 na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā /
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
KaṭhUp, 2, 13.2 sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye //
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
KaṭhUp, 6, 18.1 mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam /
Kāṭhakasaṃhitā
KS, 8, 11, 16.0 tān evālabdha //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 24.0 devatāś caiva yajñaṃ cālabdha //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 9, 8, 23.0 tām evālabdha //
MS, 1, 9, 8, 26.0 tam evālabdha //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 5.1 satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam /
MuṇḍU, 3, 2, 3.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
MuṇḍU, 3, 2, 4.1 nāyam ātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt /
Mānavagṛhyasūtra
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
MānGS, 2, 14, 14.1 etaiḥ khalu vināyakair āviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante //
MānGS, 2, 14, 15.1 kanyāḥ patikāmā lakṣaṇavatyo bhartṝn na labhante //
MānGS, 2, 14, 16.1 striyaḥ prajākāmā lakṣaṇavatyaḥ prajāṃ na labhante //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 3.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 5.3 surūpān dīrghāyuṣaḥ putrāṃllabhate //
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 1, 9.2 dhānyaṃ labhate //
SVidhB, 3, 1, 10.2 evaṃ sadā prayuñjānaḥ sahasraṃ labhate //
SVidhB, 3, 1, 11.2 sahasraṃ labhate //
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
SVidhB, 3, 2, 1.2 sahasraṃ labhate //
SVidhB, 3, 2, 2.2 gā labhate //
SVidhB, 3, 2, 3.2 dhānyaṃ labhate //
SVidhB, 3, 2, 4.2 grāmaṃ labhate /
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 2, 10.1 anapekṣito vāsakṛd gītvottīrṇaḥ sahasraṃ labhate //
SVidhB, 3, 3, 3.2 hiraṇyadroṇaṃ labhate //
Taittirīyasaṃhitā
TS, 2, 1, 3, 5.1 labheta yaḥ pāpmanā gṛhītaḥ syāt /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
Taittirīyopaniṣad
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
Taittirīyāraṇyaka
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 8.0 tena śubhaṃ labdhvātmayogam ante prāpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 7, 14.0 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjīta //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 19, 33.1 rājapatnyo grāsācchādanaṃ labheran //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 28, 15.2 etāni japtāni punanti jantūñ jātismaratvaṃ labhate yadīcchet //
Vārāhagṛhyasūtra
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
ĀpDhS, 1, 24, 17.0 alabdhopavāsaḥ //
Āpastambagṛhyasūtra
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī vā //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 3, 9.0 labhate haiva //
ŚāṅkhĀ, 11, 1, 10.0 tā hopāsṛṣṭāḥ sukhaṃ alabhamānā imam eva puruṣaṃ punaḥ pratyāviviśuḥ //
Ṛgvedakhilāni
ṚVKh, 3, 17, 3.1 janayad bahuputrāṇi mā ca duḥkhaṃ labhet kvacit /
Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 14, 12.1 labheta sāmadānābhyāṃ kṛtyāṃśca parabhūmiṣu /
ArthaŚ, 1, 15, 30.1 tair mantrayamāṇo hi mantrasiddhiṃ guptiṃ ca labhate iti //
ArthaŚ, 1, 19, 35.2 prāpyate phalam utthānāllabhate cārthasampadam //
ArthaŚ, 2, 1, 23.1 vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta //
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 2, 8, 30.1 prabhūtābhiyogād alpaniṣpattau niṣpannasyāṃśaṃ labheta //
ArthaŚ, 2, 8, 31.1 aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ //
ArthaŚ, 2, 9, 9.1 yaścaiṣāṃ yathādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthānamānau labheta //
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
ArthaŚ, 4, 1, 49.1 carakapāṃsudhāvakāḥ sāratribhāgaṃ labheran dvau rājā ratnaṃ ca //
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 1, 54.1 paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ svakaraṇena samagraṃ labheta //
ArthaŚ, 4, 6, 8.1 taccen niveditam āsādyeta rūpābhigṛhītam āgamaṃ pṛcchet kutaste labdham iti //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
ArthaŚ, 4, 12, 5.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 13.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 19.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 13, 31.1 sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca //
ArthaŚ, 4, 13, 37.1 sakāmā tad eva labheta //
Avadānaśataka
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 6.1 sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato 'ntike cittaṃ prasādayāmāsa /
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 11, 3.2 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 12, 4.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 13, 6.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 15, 4.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 16, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 17, 5.4 yāvat tair gāndharvikair labdhānujñair bhagavān saśrāvakasaṃgho nagarapraveśenopanimantritaḥ /
AvŚat, 17, 14.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 18, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 19, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 20, 11.1 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 23, 3.4 sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ /
Aṣṭasāhasrikā
ASāh, 1, 8.24 sacennimittato grahītavyā abhaviṣyat na ceha śreṇikaḥ parivrājakaḥ śraddhām alapsyata /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.2 nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
ASāh, 3, 21.20 prajñāpāramitāparigṛhītatvācca pāramitānāmadheyaṃ labhante /
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 1.41 tadyathā tadyatra yatra sthāpyeta tatra tatra manuṣyā vā amanuṣyā vā avatāraṃ na labheran /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 8, 18.5 atha virahito bhaviṣyati prajñāpāramitayā lapsyante 'sya avatāraprekṣiṇo 'vatāragaveṣiṇo manuṣyāś ca amanuṣyāś ca avatāram /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 7.2 cirayānasamprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.5 evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate //
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.6 tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇāḥ paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām /
ASāh, 10, 23.7 kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto 'pi lapsyante /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 11, 1.23 na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.47 so 'ndhakāre hastinaṃ labdhvā yena prakāśaṃ tenopanidhyāyeta /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.89 ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 13.4 prahīṇakleśānāṃ ca māraḥ pāpīyānavatāraṃ na labhate /
ASāh, 11, 13.5 alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 38.0 kṛtalabdhakrītakuśalāḥ //
Aṣṭādhyāyī, 4, 4, 84.0 dhanagaṇaṃ labdhā //
Aṣṭādhyāyī, 5, 1, 93.0 tena parijayyalabhyakāryasukaram //
Buddhacarita
BCar, 1, 5.2 śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa //
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 64.2 labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ //
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 4, 71.2 viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi //
BCar, 4, 73.2 tasmāttatsadṛśīṃ lebhe lopāmudrāmiti śrutiḥ //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 5, 75.2 ahamapyamṛtaṃ padaṃ yathāvatturagaśreṣṭha labheya tatkuruṣva //
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 8, 50.2 pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire //
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
BCar, 12, 54.2 tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam //
BCar, 12, 85.2 ākiṃcanyātparaṃ lebhe'saṃjñāsaṃjñātmikāṃ gatim //
BCar, 13, 6.1 tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva /
BCar, 13, 13.1 tatkṣipramuttiṣṭha labhasva saṃjñāṃ bāṇo hyayaṃ tiṣṭhati lelihānaḥ /
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
BCar, 14, 7.2 divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ //
BCar, 14, 29.2 labhante na hyamī bhoktuṃ praviddhānyaśucīnyapi //
Carakasaṃhitā
Ca, Sū., 1, 26.1 tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam /
Ca, Sū., 1, 29.2 lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram //
Ca, Sū., 1, 40.2 bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire //
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 5, 61.1 nāvanaprīṇitāścāsya labhante 'bhyadhikaṃ balam /
Ca, Sū., 5, 63.1 jīryataścottamāṅgeṣu jarā na labhate balam /
Ca, Sū., 5, 91.2 dṛṣṭiḥ prasādaṃ labhate mārutaścopaśāmyati //
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 10, 17.2 labdhālpasukhamalpena hetunāśupravartakam //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 51.2 labhante ye bhiṣakśabdamajñāste pratirūpakāḥ //
Ca, Sū., 11, 52.2 vaidyaśabdaṃ labhante ye jñeyāste siddhasādhitāḥ //
Ca, Sū., 11, 56.3 karmaṇā labhate śarma śastropakramaṇena vā //
Ca, Sū., 11, 59.1 na mūḍho labhate saṃjñāṃ tāvadyāvanna pīḍyate /
Ca, Sū., 16, 19.1 jarāṃ kṛcchreṇa labhate ciraṃ jīvatyanāmayaḥ /
Ca, Sū., 16, 23.2 tathā sa labhate śarma yujyate cāyuṣā ciram //
Ca, Sū., 22, 39.2 stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ //
Ca, Nid., 2, 3.1 pittaṃ yathābhūtaṃ lohitapittamiti saṃjñāṃ labhate tad vyākhyāsyāmaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 65.3 tathā te śarma labhante cirāya /
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Ca, Indr., 7, 32.3 āyurvedavidityākhyāṃ labhate kuśalo janaḥ //
Ca, Indr., 11, 3.2 ratiṃ na labhate yāti paralokaṃ samāntaram //
Ca, Indr., 12, 88.1 ārogyādbalamāyuśca sukhaṃ ca labhate mahat /
Ca, Indr., 12, 90.2 tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca //
Ca, Cik., 1, 8.1 vāksiddhiṃ praṇatiṃ kāntiṃ labhate nā rasāyanāt /
Ca, Cik., 1, 74.1 rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt /
Ca, Cik., 3, 118.1 cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ /
Ca, Cik., 3, 176.1 labhante sukhamaṅgāni balaṃ varṇaśca vardhate /
Ca, Si., 12, 47.2 ekasminnapi yasyeha śāstre labdhāspadā matiḥ //
Ca, Cik., 2, 3, 10.2 vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 4, 13.2 taṃ piban bhakṣayaṃs tāśca labhate śukramakṣayam //
Ca, Cik., 2, 4, 39.2 labhyate tadvikāśāttu tathā śukraṃ hi dehinām //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.2 sa tānavocat kimahaṃ mārṣāḥ kariṣyāmi ahamapi na labhe draṣṭum /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 87.3 draupadīṃ labdhavān atra madhye sarvamahīkṣitām /
MBh, 1, 2, 119.2 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ //
MBh, 1, 2, 120.2 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 126.16 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ /
MBh, 1, 2, 126.23 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 127.4 jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam //
MBh, 1, 2, 131.6 na ca pravṛttistair labdhā pāṇḍavānāṃ mahātmanām /
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 7, 25.3 evaṃ sa bhagavāñśāpaṃ lebhe 'gnir bhṛgutaḥ purā //
MBh, 1, 9, 18.1 sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām /
MBh, 1, 11, 3.1 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ /
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 13, 14.5 na te labhante vasatiṃ svarge puṇyavratā api //
MBh, 1, 14, 9.4 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā //
MBh, 1, 14, 10.1 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau /
MBh, 1, 14, 10.2 kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām //
MBh, 1, 25, 3.4 tato niṣādān samprāpto ratiṃ cāpyatra labdhavān /
MBh, 1, 26, 11.1 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām /
MBh, 1, 33, 4.4 mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam //
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 38, 30.3 na cainaṃ kaścid ārūḍhaṃ labhate rājasattamam /
MBh, 1, 39, 19.6 sa jagāma tato vipro dhanaṃ labdhvā yathāsukham /
MBh, 1, 39, 19.7 labdhvā vittaṃ munivarastakṣakād yāvad īpsitam //
MBh, 1, 42, 9.3 na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka //
MBh, 1, 46, 21.2 labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam //
MBh, 1, 51, 23.2 rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam /
MBh, 1, 53, 26.9 mahāpuṇyaṃ yaśaścaiva labhate nātra saṃśayaḥ /
MBh, 1, 55, 21.27 śrutvā caivābhyagacchanta gatvā caivālabhanta tām //
MBh, 1, 55, 22.1 te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ /
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 55, 33.1 labdhavāṃstatra bībhatsur bhāryāṃ rājīvalocanām /
MBh, 1, 55, 41.2 nālabhanta mahārāja tato yuddham avartata //
MBh, 1, 56, 31.5 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 1, 57, 66.1 tato labdhavarā prītā strībhāvaguṇabhūṣitā /
MBh, 1, 57, 68.104 labdhānujño 'bhivādyāśu pradakṣiṇam athākarot /
MBh, 1, 57, 69.1 iti satyavatī hṛṣṭā labdhvā varam anuttamam /
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 57, 75.14 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi /
MBh, 1, 58, 7.1 tebhyastu lebhire garbhān kṣatriyāstāḥ sahasraśaḥ /
MBh, 1, 58, 12.2 brāhmaṇādyāstadā varṇā lebhire mudam uttamām //
MBh, 1, 58, 50.5 so 'pi janma manuṣyeṣu lebhe suravaro hariḥ //
MBh, 1, 59, 54.2 apatyalābhaṃ labhate sa puṣkalaṃ śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim //
MBh, 1, 60, 69.2 sarvajñatāṃ ca labhate gatim agryāṃ ca vindati //
MBh, 1, 68, 9.17 tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam /
MBh, 1, 69, 18.1 svapatnīprabhavān pañca labdhān krītān vivardhitān /
MBh, 1, 69, 38.3 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ //
MBh, 1, 71, 1.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MBh, 1, 71, 40.6 kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā /
MBh, 1, 73, 11.3 lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham /
MBh, 1, 76, 35.5 labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām /
MBh, 1, 77, 5.2 lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata //
MBh, 1, 77, 26.2 lebhe garbhaṃ prathamatastasmān nṛpatisattamāt //
MBh, 1, 78, 7.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MBh, 1, 81, 3.4 sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān /
MBh, 1, 83, 5.2 satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 87, 7.2 śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitale narendra //
MBh, 1, 88, 12.23 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī /
MBh, 1, 88, 12.50 labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim /
MBh, 1, 88, 25.2 anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām //
MBh, 1, 89, 18.2 lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata /
MBh, 1, 89, 42.3 mahimnā tasya kuravo lebhire pratyayaṃ bhṛśam //
MBh, 1, 89, 53.2 śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ //
MBh, 1, 91, 2.2 toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ /
MBh, 1, 92, 18.8 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ /
MBh, 1, 92, 36.2 praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam /
MBh, 1, 93, 5.1 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama /
MBh, 1, 93, 9.2 tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ //
MBh, 1, 93, 35.2 na lebhire ca tasmāt te prasādam ṛṣisattamāt /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 96, 55.1 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite /
MBh, 1, 98, 16.3 jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā /
MBh, 1, 103, 9.4 gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā //
MBh, 1, 111, 20.2 apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi //
MBh, 1, 113, 22.1 tasmāllebhe ca sā putram aśmakaṃ nāma bhāminī /
MBh, 1, 114, 3.2 lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam //
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 114, 16.2 tatra daivaṃ tu vidhinā kālayuktena labhyate //
MBh, 1, 114, 18.1 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam /
MBh, 1, 114, 26.2 labdhaḥ prasādo devendrāt tam āhvaya śucismite /
MBh, 1, 115, 21.8 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ /
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 116, 22.59 tvayā labdhāḥ sma rājendra mahatā tapasā vayam /
MBh, 1, 116, 22.71 duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha /
MBh, 1, 116, 24.4 avāpya putrāṃllabdhātmā vīrapatnītvam arthaye /
MBh, 1, 117, 31.2 labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ //
MBh, 1, 119, 41.5 cintayan nālabhan nidrāṃ divārātrim atandritaḥ //
MBh, 1, 121, 12.2 alabhad gautamī putram aśvatthāmānam eva ca //
MBh, 1, 121, 21.7 kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama /
MBh, 1, 122, 31.6 alabhad gautamī putram aśvatthāmānam aurasam /
MBh, 1, 129, 14.2 tvam apyaguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān //
MBh, 1, 129, 18.73 dhruvaṃ lapsyāmahe rājyaṃ vayam apyavaśena te /
MBh, 1, 130, 1.20 kṛtāstrā labdhalakṣāśca pāṇḍuputrā mahārathāḥ /
MBh, 1, 137, 16.44 pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ /
MBh, 1, 143, 28.6 tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 33.1 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca /
MBh, 1, 144, 5.3 śālihotraprasādena labdhvā prītim avāpya ca //
MBh, 1, 144, 12.9 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ /
MBh, 1, 145, 7.4 kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā /
MBh, 1, 146, 33.2 labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ /
MBh, 1, 155, 29.1 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam /
MBh, 1, 156, 3.2 ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira //
MBh, 1, 156, 5.2 bhaikṣaṃ ca na tathā vīra labhyate kurunandana //
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 158, 43.1 samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām /
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 163, 9.2 lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā //
MBh, 1, 164, 4.3 subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt /
MBh, 1, 164, 9.2 ikṣvākavo mahīpālā lebhire pṛthivīm imām //
MBh, 1, 170, 19.1 ātmahā ca pumāṃstāta na lokāṃllabhate śubhān /
MBh, 1, 171, 10.1 yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit /
MBh, 1, 174, 8.1 te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ /
MBh, 1, 176, 11.3 atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti //
MBh, 1, 181, 32.2 nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān //
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 188, 22.133 abhogā lapsyase siddhiṃ yogenāpi mahatvatām /
MBh, 1, 192, 7.93 nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate /
MBh, 1, 192, 7.214 samāje draupadīṃ smāhur labdhāṃ rājīvalocanām /
MBh, 1, 196, 19.2 sa labdhabalam ātmānaṃ manyamāno 'vamanyate //
MBh, 1, 196, 24.2 ato 'nyathā ced vihitaṃ yatamāno na lapsyase //
MBh, 1, 198, 5.2 diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ //
MBh, 1, 201, 26.1 labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau /
MBh, 1, 201, 27.1 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau /
MBh, 1, 209, 16.2 kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ /
MBh, 1, 212, 1.55 labdhānujñāstvayā tatra manyante sarvayādavāḥ /
MBh, 1, 212, 1.375 vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam /
MBh, 1, 213, 71.2 lebhe pañca sutān vīrāñ śubhān pañcācalān iva //
MBh, 1, 214, 5.2 rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam /
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 219, 27.1 na cālabhanta te śarma rodhaḥsu viṣameṣu ca /
MBh, 1, 220, 7.2 jagāma pitṛlokāya na lebhe tatra tat phalam //
MBh, 1, 224, 23.2 kṛtavān asmi havyāśe naiva śāntim ito labhe /
MBh, 2, 5, 42.2 labhate mānam adhikaṃ bhūyo vā bhaktavetanam //
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 9, 16.2 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ //
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 2, 18, 11.2 rājasūyaśca me labdho nideśe tava tiṣṭhataḥ //
MBh, 2, 21, 20.1 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe /
MBh, 2, 22, 27.1 yaṃ lebhe vāsavād rājā vasustasmād bṛhadrathaḥ /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 25, 6.2 lebhe sa karam atyantaṃ gandharvanagarāt tadā //
MBh, 2, 44, 3.1 tair labdhā draupadī bhāryā drupadaśca sutaiḥ saha /
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 2, 44, 5.2 labdhānyastrāṇi divyāni tarpayitvā hutāśanam //
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 54, 20.1 ekaiko yatra labhate sahasraparamāṃ bhṛtim /
MBh, 2, 55, 4.1 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate /
MBh, 2, 57, 17.1 labhyaḥ khalu prātipīya naro 'nupriyavāg iha /
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 2, 64, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 2, 65, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 2, 68, 20.3 nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati //
MBh, 2, 71, 39.1 yājopayājatapasā putraṃ lebhe sa pāvakāt /
MBh, 3, 3, 32.2 labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām //
MBh, 3, 3, 33.2 sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān //
MBh, 3, 4, 4.1 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit /
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 7, 24.3 viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam //
MBh, 3, 12, 35.2 śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam //
MBh, 3, 13, 102.1 labdhāham api tatraiva vasatā savyasācinā /
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 20, 5.1 sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā /
MBh, 3, 21, 38.2 labdhālokaś ca rājendra punaḥ śatrum ayodhayam //
MBh, 3, 27, 11.2 vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān //
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 27, 18.2 alabdhasya ca lābhāya labdhasya ca vivṛddhaye //
MBh, 3, 27, 19.1 alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya /
MBh, 3, 29, 19.2 saṃtāpadveṣalobhāṃśca śatrūṃśca labhate naraḥ //
MBh, 3, 33, 15.1 yaccāpi kiṃcit puruṣo diṣṭaṃ nāma labhatyuta /
MBh, 3, 33, 40.2 niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute //
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 34, 57.2 nikṛtyā labhate rājyam āhāram iva śalyakaḥ //
MBh, 3, 34, 64.1 arthena tu samo'nartho yatra labhyeta nodayaḥ /
MBh, 3, 35, 20.1 śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante /
MBh, 3, 42, 42.1 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ /
MBh, 3, 42, 42.1 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ /
MBh, 3, 43, 14.2 āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi //
MBh, 3, 43, 29.2 svayaiva prabhayā tatra dyotante puṇyalabdhayā //
MBh, 3, 46, 25.1 naitad utsahate 'nyo hi labdhum anyatra phalgunāt /
MBh, 3, 60, 23.2 pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca //
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 75, 17.2 saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam //
MBh, 3, 75, 25.2 sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam //
MBh, 3, 79, 15.2 na labhe śarma taṃ rājan smarantī savyasācinam //
MBh, 3, 79, 22.1 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim /
MBh, 3, 79, 23.3 gandharvamukhyāñ śataśo hayāṃllebhe sa vāsaviḥ //
MBh, 3, 80, 16.2 praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau //
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 68.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet //
MBh, 3, 80, 70.1 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet /
MBh, 3, 80, 71.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 73.2 rantidevābhyanujñāto 'gniṣṭomaphalaṃ labhet //
MBh, 3, 80, 75.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 80, 82.1 varadāne naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 80, 82.3 piṇḍārake naraḥ snātvā labhed bahu suvarṇakam //
MBh, 3, 80, 95.2 tatra snātvā naraśreṣṭha labhed bahu suvarṇakam //
MBh, 3, 80, 102.2 pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet //
MBh, 3, 80, 108.2 abhigamya mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 80, 109.2 ekarātroṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 112.2 sarvakāmasamṛddhasya yajñasya labhate phalam //
MBh, 3, 80, 119.1 snātvā ca camasodbhede agniṣṭomaphalaṃ labhet /
MBh, 3, 80, 119.2 śivodbhede naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 80, 133.2 sattrāvasānam āsādya gosahasraphalaṃ labhet //
MBh, 3, 81, 7.2 yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet //
MBh, 3, 81, 11.1 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet /
MBh, 3, 81, 11.3 daśāśvamedhike snātvā tad eva labhate phalam //
MBh, 3, 81, 13.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 81, 14.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet /
MBh, 3, 81, 15.3 tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 17.1 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 33.3 rāmam abhyarcya rājendra labhed bahu suvarṇakam //
MBh, 3, 81, 40.2 tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet //
MBh, 3, 81, 41.2 devyās tīrthe naraḥ snātvā labhate rūpam uttamam //
MBh, 3, 81, 42.3 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 57.2 uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 62.3 labhate sarvakāmān hi svargalokaṃ ca gacchati //
MBh, 3, 81, 69.2 tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet //
MBh, 3, 81, 78.2 manojave naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 81, 79.3 sa devyā samanujñāto gosahasraphalaṃ labhet //
MBh, 3, 81, 82.2 abhigamya sthalīṃ tasya gosahasraphalaṃ labhet //
MBh, 3, 81, 85.3 śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 90.2 snātvā naravaraśreṣṭha gosahasraphalaṃ labhet //
MBh, 3, 81, 91.2 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 94.1 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 94.2 kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 95.2 tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ /
MBh, 3, 81, 129.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 138.3 sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 163.2 tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet /
MBh, 3, 81, 163.3 sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ //
MBh, 3, 81, 164.3 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati //
MBh, 3, 81, 170.2 koṭirūpam upaspṛśya labhed bahu suvarṇakam //
MBh, 3, 82, 6.2 arcayitvā pitṝn devān aśvamedhaphalaṃ labhet //
MBh, 3, 82, 10.3 gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ //
MBh, 3, 82, 17.1 varāṃśca subahūṃl lebhe daivateṣu sudurlabhān /
MBh, 3, 82, 20.2 manasā prārthitān kāmāṃllabhate nātra saṃśayaḥ //
MBh, 3, 82, 27.2 uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet //
MBh, 3, 82, 39.2 aśvamedhaphalaṃ labdhvā svargaloke mahīyate //
MBh, 3, 82, 45.1 bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet /
MBh, 3, 82, 69.2 kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet //
MBh, 3, 82, 75.2 yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet //
MBh, 3, 82, 87.3 abhigamya tatas tatra vājimedhaphalaṃ labhet //
MBh, 3, 82, 91.1 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet /
MBh, 3, 82, 103.2 maheśvarapade snātvā vājimedhaphalaṃ labhet //
MBh, 3, 82, 111.2 īpsitāṃllabhate kāmān upavāsānna saṃśayaḥ //
MBh, 3, 82, 114.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 82, 115.2 upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 82, 128.2 tatrābhiṣekaṃ kurvāṇo 'gniṣṭomaphalaṃ labhet //
MBh, 3, 82, 142.2 daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet //
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 83, 8.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 83, 9.2 vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet //
MBh, 3, 83, 11.2 vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ //
MBh, 3, 83, 14.2 rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet //
MBh, 3, 83, 15.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 20.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 29.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 3, 83, 31.1 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet /
MBh, 3, 83, 31.2 varadāsaṃgame snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 83, 36.1 sarvadevahrade snātvā gosahasraphalaṃ labhet /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 53.2 tatra devahrade snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 58.2 koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 85, 20.2 naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān //
MBh, 3, 87, 8.2 papāta sa punar lokāṃllebhe dharmān sanātanān //
MBh, 3, 89, 11.1 amṛtād utthitaṃ raudraṃ tallabdhaṃ savyasācinā /
MBh, 3, 92, 19.1 alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate /
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 97, 25.2 lebhire pitaraś cāsya lokān rājan yathepsitān //
MBh, 3, 115, 17.3 labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ //
MBh, 3, 115, 18.1 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ /
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 122, 26.1 sukanyāpi patiṃ labdhvā tapasvinam aninditā /
MBh, 3, 123, 20.1 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam /
MBh, 3, 126, 35.2 śakrasyārdhāsanaṃ rājaṃllabdhavān amitadyutiḥ //
MBh, 3, 128, 5.3 sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ //
MBh, 3, 128, 17.3 punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān /
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 136, 1.3 ati cānyān bhaviṣyāvo varā labdhās tathā mayā //
MBh, 3, 136, 2.2 darpas te bhavitā tāta varāṃllabdhvā yathepsitān /
MBh, 3, 136, 4.2 bhavenmama suto 'martya iti taṃ labdhavāṃś ca saḥ //
MBh, 3, 136, 14.1 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ /
MBh, 3, 144, 18.2 pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ //
MBh, 3, 144, 19.2 tadā viśrāmayāmāsur labdhasaṃjñāṃ tapasvinīm //
MBh, 3, 150, 28.1 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ /
MBh, 3, 158, 20.1 labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ /
MBh, 3, 159, 4.2 sa loke labhate vīra yaśaḥ pretya ca sadgatim //
MBh, 3, 162, 13.1 astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan /
MBh, 3, 164, 27.2 lokāṃścāstrajitān paścāllabheyaṃ surapuṃgava //
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 186, 80.2 śrāntaḥ kvacin na śaraṇaṃ labhāmyaham atandritaḥ //
MBh, 3, 186, 118.2 yayā nirmuktam ātmānam apaśyaṃ labdhacetasam //
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 190, 15.2 samayenāhaṃ śakyā tvayā labdhum /
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 3, 195, 5.1 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ /
MBh, 3, 198, 61.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyā hyato 'nyathā //
MBh, 3, 200, 13.2 vipulair abhijāyante labdhās tair eva maṅgalaiḥ //
MBh, 3, 200, 40.2 sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ //
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 3, 200, 50.2 dhārmikaś cāpi bhavati mokṣaṃ ca labhate param //
MBh, 3, 210, 2.2 putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam //
MBh, 3, 218, 48.1 yadā skandaḥ patir labdhaḥ śāśvato devasenayā /
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 223, 4.1 sukhaṃ sukheneha na jātu labhyaṃ duḥkhena sādhvī labhate sukhāni /
MBh, 3, 223, 4.1 sukhaṃ sukheneha na jātu labhyaṃ duḥkhena sādhvī labhate sukhāni /
MBh, 3, 227, 2.2 na tvabhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ //
MBh, 3, 240, 6.1 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt /
MBh, 3, 243, 18.2 cintayantas tam evārthaṃ nālabhanta sukhaṃ kvacit //
MBh, 3, 245, 21.1 satyavādī labhetāyur anāyāsam athārjavī /
MBh, 3, 245, 21.2 akrodhano 'nasūyaśca nirvṛtiṃ labhate parām //
MBh, 3, 245, 27.3 arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate //
MBh, 3, 247, 26.2 tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ //
MBh, 3, 247, 43.1 dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām /
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 3, 259, 32.2 rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate /
MBh, 3, 264, 13.1 tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam /
MBh, 3, 266, 41.2 bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ //
MBh, 3, 273, 7.1 tau labdhasaṃjñau nṛvarau viśalyāvudatiṣṭhatām /
MBh, 3, 275, 42.2 samuttasthur mahārāja vānarā labdhacetasaḥ //
MBh, 3, 279, 17.1 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām /
MBh, 3, 279, 17.2 mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam //
MBh, 3, 280, 28.1 tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ /
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 3, 281, 31.2 hṛtaṃ purā me śvaśurasya dhīmataḥ svam eva rājyaṃ sa labheta pārthivaḥ /
MBh, 3, 281, 62.1 saṃjñāṃ ca satyavāṃllabdhvā sāvitrīm abhyabhāṣata /
MBh, 3, 282, 1.3 labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha //
MBh, 3, 282, 40.2 labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam //
MBh, 3, 282, 41.1 caturvarṣaśatāyur me bhartā labdhaś ca satyavān /
MBh, 3, 290, 24.2 bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta /
MBh, 3, 290, 26.1 sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam /
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 293, 17.2 labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ //
MBh, 3, 294, 42.2 labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakād āśramāt te /
MBh, 4, 1, 3.8 tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ /
MBh, 4, 4, 9.1 diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset /
MBh, 4, 4, 33.2 na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ //
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 7, 4.1 adṛṣṭapūrvaḥ puruṣo ravir yathā vitarkayannāsya labhāmi saṃpadam /
MBh, 4, 8, 18.1 tatra tatra carāmyevaṃ labhamānā suśobhanam /
MBh, 4, 8, 18.2 vāsāṃsi yāvacca labhe tāvat tāvad rame tathā //
MBh, 4, 8, 27.2 nāsmi labhyā virāṭena na cānyena kathaṃcana /
MBh, 4, 12, 7.1 vāsāṃsi parijīrṇāni labdhānyantaḥpure 'rjunaḥ /
MBh, 4, 12, 9.1 nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām /
MBh, 4, 14, 21.2 udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ //
MBh, 4, 19, 15.2 sāhaṃ dāsatvam āpannā na śāntim avaśā labhe //
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 34, 4.1 sa labheyaṃ yadi tvanyaṃ hayayānavidaṃ naram /
MBh, 4, 45, 2.1 saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam /
MBh, 4, 52, 11.1 sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam /
MBh, 4, 53, 69.1 sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ /
MBh, 4, 58, 12.2 sarve śāntiparā bhūtvā svacittāni na lebhire /
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 5, 2, 3.1 labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva /
MBh, 5, 3, 5.2 labhate pariṣanmadhye vyāhartum akutobhayaḥ //
MBh, 5, 3, 23.1 adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ /
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 11, 8.1 sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape /
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 13, 4.1 kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara /
MBh, 5, 18, 7.2 udāharaṇam etaddhi yajñabhāgaṃ ca lapsyase //
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 23, 11.2 kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ //
MBh, 5, 25, 10.2 sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān //
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 27, 4.2 pūrvaṃ narastān dhṛtimān vinighnaṃlloke praśaṃsāṃ labhate 'navadyām //
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 28, 13.1 kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 31, 17.1 yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa /
MBh, 5, 32, 13.2 yāvannaraḥ kāmayate 'tikālyaṃ tāvannaro 'yaṃ labhate praśaṃsām //
MBh, 5, 33, 29.2 asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ //
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 34, 16.2 phalād rasaṃ sa labhate bījāccaiva phalaṃ punaḥ //
MBh, 5, 34, 24.2 sāgarāntām api mahīṃ labdhvā sa parihīyate //
MBh, 5, 34, 33.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 5, 35, 59.1 dhanenādharmalabdhena yacchidram apidhīyate /
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 53.1 svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante /
MBh, 5, 36, 67.1 rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 38, 28.2 kīrtiṃ ca labhate loke na cānarthena yujyate //
MBh, 5, 38, 34.2 api saṃkṣīṇakośo 'pi labhate parivāraṇam //
MBh, 5, 39, 2.3 labhate buddhyavajñānam avamānaṃ ca bhārata //
MBh, 5, 39, 5.2 kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet //
MBh, 5, 44, 2.2 naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva /
MBh, 5, 44, 3.3 anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyam amṛtatvaṃ labheta //
MBh, 5, 44, 13.1 evaṃ vasan sarvato vardhatīha bahūn putrāṃl labhate ca pratiṣṭhām /
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 47, 101.2 śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān //
MBh, 5, 49, 13.2 saṃjayaścetanāṃ labdhvā pratyāśvasyedam abravīt /
MBh, 5, 53, 5.1 idaṃ jitam idaṃ labdham iti śrutvā parājitān /
MBh, 5, 53, 16.1 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho /
MBh, 5, 55, 1.2 akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya /
MBh, 5, 58, 13.1 satkṛtaścānnapānābhyām ācchanno labdhasatkriyaḥ /
MBh, 5, 62, 25.1 acakṣur labhate cakṣur vṛddho bhavati vai yuvā /
MBh, 5, 70, 80.1 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan /
MBh, 5, 71, 2.2 yad ayuddhena labhyeta tat te bahumataṃ bhavet //
MBh, 5, 71, 30.1 śamaṃ ced yācamānastvaṃ na dharmaṃ tatra lapsyase /
MBh, 5, 73, 23.2 yad ojasā na labhate kṣatriyo na tad aśnute //
MBh, 5, 88, 41.2 na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām //
MBh, 5, 88, 73.2 vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī //
MBh, 5, 93, 43.2 nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi //
MBh, 5, 99, 6.2 jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai //
MBh, 5, 102, 24.2 labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam //
MBh, 5, 102, 28.1 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha /
MBh, 5, 106, 11.2 atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate //
MBh, 5, 107, 16.2 labdhavān yudhyamānau dvau bṛhantau gajakacchapau //
MBh, 5, 111, 15.1 ācārāl labhate dharmam ācārāl labhate dhanam /
MBh, 5, 111, 15.1 ācārāl labhate dharmam ācārāl labhate dhanam /
MBh, 5, 112, 4.2 evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha //
MBh, 5, 114, 16.2 samaye deśakāle ca labdhavān sutam īpsitam //
MBh, 5, 117, 6.2 aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai //
MBh, 5, 125, 22.2 na sa labhyaḥ punar jātu mayi jīvati keśava //
MBh, 5, 125, 25.1 na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana /
MBh, 5, 126, 2.1 lapsyase vīraśayanaṃ kāmam etad avāpsyasi /
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 131, 42.2 sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim //
MBh, 5, 132, 24.2 māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat //
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 133, 10.2 sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ //
MBh, 5, 133, 35.1 nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati /
MBh, 5, 134, 14.1 atṛpyan amṛtasyeva kṛcchrāl labdhasya bāndhavāt /
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 142, 9.2 cintayanna labhe nidrām ahaḥsu ca niśāsu ca //
MBh, 5, 142, 24.1 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā /
MBh, 5, 151, 10.2 na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ //
MBh, 5, 155, 4.1 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā /
MBh, 5, 155, 7.1 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ /
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 5, 162, 9.1 yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca /
MBh, 5, 162, 32.2 sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave //
MBh, 5, 177, 17.3 tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate //
MBh, 5, 178, 8.1 svadharmaṃ puruṣavyāghra rājaputrī labhatviyam /
MBh, 5, 178, 32.2 lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe //
MBh, 5, 181, 2.1 snātopavṛttaisturagair labdhatoyair avihvalaiḥ /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 188, 12.1 vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase /
MBh, 5, 189, 4.2 lebhe kanyāṃ mahādevāt putro me syād iti bruvan //
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 5, 193, 55.2 mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ //
MBh, 6, 4, 9.2 labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ //
MBh, 6, BhaGī 2, 32.2 sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam //
MBh, 6, BhaGī 4, 39.1 śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ /
MBh, 6, BhaGī 4, 39.2 jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati //
MBh, 6, BhaGī 5, 25.1 labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ /
MBh, 6, BhaGī 6, 22.1 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ /
MBh, 6, BhaGī 6, 43.1 tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam /
MBh, 6, BhaGī 7, 22.2 labhate ca tataḥ kāmānmayaiva vihitānhi tān //
MBh, 6, BhaGī 8, 22.1 puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā /
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 11, 25.2 diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa //
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, BhaGī 16, 13.1 idamadya mayā labdham idaṃ prāpsye manoratham /
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 45.1 sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ /
MBh, 6, BhaGī 18, 54.2 samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām //
MBh, 6, BhaGī 18, 73.2 naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta /
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 57, 31.1 taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ /
MBh, 6, 60, 68.2 labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ /
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
MBh, 6, 103, 7.2 nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ //
MBh, 6, 103, 58.1 kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi /
MBh, 6, 110, 34.1 droṇastu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ /
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 6, 114, 107.1 pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim /
MBh, 6, 115, 17.1 pāṇḍavāśca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ /
MBh, 7, 1, 5.3 lebhe na śāntiṃ kauravyaścintāśokaparāyaṇaḥ //
MBh, 7, 7, 36.1 pāṇḍavāstu jayaṃ labdhvā siṃhanādān pracakrire /
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 7, 9, 6.1 sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ /
MBh, 7, 10, 21.2 āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ //
MBh, 7, 18, 19.1 tataste labdhalakṣyatvād anyonyam abhicukruśuḥ /
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 20, 52.1 tāvakāstu mahārāja jayaṃ labdhvā mahāhave /
MBh, 7, 23, 7.1 ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāśca ye /
MBh, 7, 25, 38.1 sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt /
MBh, 7, 29, 10.1 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ /
MBh, 7, 32, 3.2 labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe //
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 61, 30.1 dharmāpekṣo naro nityaṃ sarvatra labhate sukham /
MBh, 7, 67, 33.1 na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā /
MBh, 7, 75, 16.1 sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān /
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 87, 34.2 labdhalakṣyā raṇe rājann airāvaṇasamā yudhi //
MBh, 7, 87, 38.1 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam /
MBh, 7, 89, 22.2 karmaṇā hyanurūpeṇa labhyate bhaktavetanam //
MBh, 7, 112, 43.1 vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi /
MBh, 7, 119, 19.1 sa tena varadānena labdhavān bhūridakṣiṇam /
MBh, 7, 119, 21.1 labdhalakṣyāśca saṃgrāme bahavaścitrayodhinaḥ /
MBh, 7, 121, 47.1 pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca /
MBh, 7, 125, 25.2 śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām //
MBh, 7, 145, 52.2 iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān //
MBh, 7, 148, 9.1 labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān /
MBh, 7, 152, 31.2 na śāntiṃ lebhire tatra rākṣasair bhṛśapīḍitāḥ //
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 7, 160, 2.2 sapatnā glānamanaso labdhalakṣyā viśeṣataḥ //
MBh, 7, 164, 76.1 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat /
MBh, 7, 164, 112.2 labdho droṇavināśāya samiddhāddhavyavāhanāt //
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 166, 29.2 pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava //
MBh, 7, 172, 79.2 evam ete varā labdhāḥ purastād viddhi śauriṇā /
MBh, 8, 3, 8.1 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 5, 77.2 trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ //
MBh, 8, 24, 13.1 te tu labdhavarāḥ prītāḥ sampradhārya parasparam /
MBh, 8, 24, 25.1 sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ /
MBh, 8, 24, 155.2 labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam //
MBh, 8, 29, 35.2 āharan na labhe tasmāt prasādaṃ dvijasattamāt //
MBh, 8, 40, 94.2 śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ /
MBh, 8, 45, 21.1 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan /
MBh, 8, 46, 16.2 na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kvacit //
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 57, 43.2 lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām //
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 8, 61, 16.3 śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam //
MBh, 8, 69, 38.2 jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ //
MBh, 9, 1, 6.2 rājabhir nālabhaccharma sūtaputravadhaṃ smaran //
MBh, 9, 1, 41.2 śanair alabhata prāṇān putravyasanakarśitaḥ //
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 1, 51.1 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa /
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 3, 45.1 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi /
MBh, 9, 4, 12.1 abhimanyor vināśena na śarma labhate 'rjunaḥ /
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 6, 41.3 sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa //
MBh, 9, 16, 17.2 jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām //
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 34, 77.2 prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ //
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 9, 35, 45.2 yaścehopaspṛśet kūpe sa somapagatiṃ labhet //
MBh, 9, 38, 22.2 brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ //
MBh, 9, 38, 32.2 brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ /
MBh, 9, 39, 1.3 sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃstadā //
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 40, 31.2 ākrāmad ūrdhvaṃ mudito lebhe lokāṃśca puṣkalān //
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 9, 43, 45.2 manasā cintayāmāsa kim ayaṃ labhatām iti //
MBh, 9, 46, 25.1 yatra rājñā kubereṇa varā labdhāśca puṣkalāḥ /
MBh, 9, 46, 26.2 yatra lebhe mahābāho dhanādhipatir añjasā //
MBh, 9, 47, 13.2 tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati //
MBh, 9, 47, 55.2 tapasogreṇa sā labdhvā tena reme sahācyuta //
MBh, 9, 50, 24.1 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī /
MBh, 9, 51, 21.2 yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ /
MBh, 9, 59, 34.2 labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte //
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 9, 63, 14.1 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ /
MBh, 10, 1, 18.1 te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ /
MBh, 10, 1, 33.1 na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā /
MBh, 10, 2, 14.1 ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā /
MBh, 10, 2, 14.2 yo vā na labhate kṛtvā durdaśau tāvubhāvapi //
MBh, 10, 2, 23.2 utthānasya phalaṃ samyak tadā sa labhate 'cirāt //
MBh, 10, 3, 28.3 nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama //
MBh, 10, 10, 9.1 labdhacetāstu kaunteyaḥ śokavihvalayā girā /
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 11, 2, 9.1 hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ /
MBh, 11, 2, 9.1 hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ /
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 4, 15.2 sa pramokṣāya labhate panthānaṃ manujādhipa //
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 11, 26, 4.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 7, 14.2 labhante mātaro garbhāṃstānmāsān daśa bibhrati //
MBh, 12, 8, 4.1 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām /
MBh, 12, 10, 13.1 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā /
MBh, 12, 10, 13.2 kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham //
MBh, 12, 12, 7.1 vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan /
MBh, 12, 13, 9.1 labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām /
MBh, 12, 14, 18.2 tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta //
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 16, 10.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 26, 5.2 paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ //
MBh, 12, 26, 23.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 26, 23.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 28, 23.2 saubhāgyam upabhogaśca bhavitavyena labhyate //
MBh, 12, 28, 51.1 nāyam atyantasaṃvāso labhyate jātu kenacit /
MBh, 12, 29, 9.1 svapnalabdhā yathā lābhā vitathāḥ pratibodhane /
MBh, 12, 29, 106.2 lebhe ca kāmāṃstān sarvān pāvakād iti naḥ śrutam //
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 29, 114.1 annaṃ ca no bahu bhaved atithīṃśca labhemahi /
MBh, 12, 30, 29.1 atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām /
MBh, 12, 31, 9.1 vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati /
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 12, 34, 16.1 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ /
MBh, 12, 36, 36.1 śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ /
MBh, 12, 36, 36.2 atiricyet tayor yat tu tat kartā labhate phalam //
MBh, 12, 39, 42.1 sa tu labdhavaraḥ pāpo devān amitavikramaḥ /
MBh, 12, 44, 5.2 viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ //
MBh, 12, 44, 13.2 mumude tacca labdhvā sa kailāsaṃ dhanado yathā //
MBh, 12, 45, 10.1 labdhapraśamanaṃ kṛtvā sa rājā rājasattama /
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 23.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 49, 25.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 58, 14.1 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
MBh, 12, 59, 57.1 alabdhalipsā labdhasya tathaiva ca vivardhanam /
MBh, 12, 59, 65.1 labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam /
MBh, 12, 60, 30.1 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ /
MBh, 12, 64, 20.2 asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ /
MBh, 12, 66, 30.2 nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham //
MBh, 12, 67, 9.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 12, 67, 14.1 pāpā api tadā kṣemaṃ na labhante kadācana /
MBh, 12, 67, 27.1 tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ /
MBh, 12, 68, 28.1 na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ /
MBh, 12, 70, 29.2 anavāptaṃ ca lipseta labdhaṃ ca paripālayet //
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 12, 72, 17.1 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ /
MBh, 12, 72, 17.2 evaṃ rāṣṭram upāyena bhuñjāno labhate phalam //
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 73, 24.2 teṣu bhogeṣu sarveṣu nabhīto labhate sukham //
MBh, 12, 74, 13.1 nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā /
MBh, 12, 74, 16.1 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam /
MBh, 12, 88, 17.2 pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam //
MBh, 12, 88, 20.2 saṃjātam upajīvan sa labhate sumahat phalam //
MBh, 12, 89, 24.2 saṃśayaṃ labhate kiṃcit tena rājā vigarhyate //
MBh, 12, 89, 29.1 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase /
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 93, 13.2 etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ //
MBh, 12, 94, 22.1 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan /
MBh, 12, 96, 18.1 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati /
MBh, 12, 97, 1.3 adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ //
MBh, 12, 97, 10.3 dharmalabdhāddhi vijayāt ko lābho 'bhyadhiko bhavet //
MBh, 12, 101, 23.2 vijayaṃ labhate nityaṃ senāṃ samyak prayojayan //
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 105, 29.1 yathā labdhopapannārthastathā kausalya raṃsyase /
MBh, 12, 105, 30.2 dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate //
MBh, 12, 105, 40.1 kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati /
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 106, 10.1 tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam /
MBh, 12, 112, 9.1 vasan pitṛvane raudre śaucaṃ lapsitum icchasi /
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 116, 13.3 labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha //
MBh, 12, 116, 13.3 labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha //
MBh, 12, 118, 8.2 alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 131, 7.1 śriyo hi kāraṇād rājā satkriyāṃ labhate parām /
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 133, 23.3 vṛttiṃ ca lebhire sarve pāpebhyaścāpyupāraman //
MBh, 12, 136, 121.2 na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ //
MBh, 12, 136, 210.1 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase /
MBh, 12, 137, 82.2 etānyupacitānyāhuḥ sarvatra labhate pumān //
MBh, 12, 138, 5.1 alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate /
MBh, 12, 138, 56.3 dantāśca parighṛṣyante rasaścāpi na labhyate //
MBh, 12, 139, 87.3 sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva //
MBh, 12, 141, 5.3 svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata //
MBh, 12, 142, 18.2 sa pretya labhate lokān akṣayān iti śuśruma //
MBh, 12, 142, 37.1 muhūrtāl labdhasaṃjñastu sa pakṣī pakṣighātakam /
MBh, 12, 147, 21.1 yathā te matkṛte kṣemaṃ labheraṃstat tathā kuru /
MBh, 12, 148, 11.2 kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ //
MBh, 12, 148, 27.1 kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā /
MBh, 12, 149, 30.2 tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati //
MBh, 12, 149, 32.2 apatyaṃ ca tapomūlaṃ tapoyogācca labhyate //
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 12, 158, 12.2 sa pretya labhate svargam iha cānantyam aśnute //
MBh, 12, 159, 45.3 lokāṃśca labhate vipro nānyathā labhate hi saḥ //
MBh, 12, 159, 45.3 lokāṃśca labhate vipro nānyathā labhate hi saḥ //
MBh, 12, 159, 68.1 tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati /
MBh, 12, 160, 72.2 āyuśca tasmāl lebhe taṃ nahuṣaśca tato bhuvi //
MBh, 12, 160, 73.1 yayātir nahuṣāccāpi pūrustasmācca labdhavān /
MBh, 12, 160, 74.1 bharataścāpi dauḥṣantir lebhe bhūmiśayād asim /
MBh, 12, 160, 74.2 tasmācca lebhe dharmajño rājann aiḍabiḍastathā //
MBh, 12, 160, 75.1 tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ /
MBh, 12, 160, 75.2 dhundhumārācca kāmbojo mucukundastato 'labhat //
MBh, 12, 160, 77.2 hariṇāśvād asiṃ lebhe śunakaḥ śunakād api //
MBh, 12, 160, 78.2 yadubhyaśca śibir lebhe śibeścāpi pratardanaḥ //
MBh, 12, 160, 81.2 pāṇḍaveya sadā yāni kīrtayaṃl labhate jayam //
MBh, 12, 160, 87.2 labhate puruṣaḥ kīrtiṃ pretya cānantyam aśnute //
MBh, 12, 165, 15.2 īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā //
MBh, 12, 168, 19.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 168, 19.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 168, 46.2 yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam //
MBh, 12, 171, 26.1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
MBh, 12, 171, 26.2 labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā //
MBh, 12, 171, 26.2 labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā //
MBh, 12, 171, 27.1 paretya yo na labhate tato duḥkhataraṃ nu kim /
MBh, 12, 171, 27.2 na ca tuṣyati labdhena bhūya eva ca mārgati //
MBh, 12, 172, 19.1 sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā /
MBh, 12, 173, 37.2 susampūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 186, 14.2 kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet //
MBh, 12, 187, 15.2 samavekṣya śanaiścaiva labhate śamam uttamam //
MBh, 12, 187, 21.2 kadācil labhate prītiṃ kadācid anuśocati //
MBh, 12, 187, 54.2 avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ //
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 203, 17.2 lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā //
MBh, 12, 207, 4.1 netrahīno yathā hyekaḥ kṛcchrāṇi labhate 'dhvani /
MBh, 12, 211, 15.2 tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm //
MBh, 12, 215, 33.2 yenaiṣā labhyate prajñā yena śāntir avāpyate /
MBh, 12, 215, 34.3 vṛddhaśuśrūṣayā śakra puruṣo labhate mahat //
MBh, 12, 215, 35.1 svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ /
MBh, 12, 217, 11.2 vipāpmā labhate sattvaṃ sattvasthaḥ samprasīdati //
MBh, 12, 217, 20.2 naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ //
MBh, 12, 217, 20.2 naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ //
MBh, 12, 219, 20.2 alabhyaṃ labhate martyastatra kā paridevanā //
MBh, 12, 219, 22.1 labdhavyānyeva labhate gantavyānyeva gacchati /
MBh, 12, 219, 22.1 labdhavyānyeva labhate gantavyānyeva gacchati /
MBh, 12, 220, 42.1 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase /
MBh, 12, 220, 83.2 vadho bandhaḥ pramokṣaśca sarvaṃ kālena labhyate //
MBh, 12, 229, 4.2 pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana //
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 232, 27.2 upekṣako yatāhāro labdhālabdhe samo bhavet //
MBh, 12, 234, 29.1 dharmalabdhair yuto dārair agnīn utpādya dharmataḥ /
MBh, 12, 235, 1.3 dharmalabdhair yuto dārair agnīn utpādya suvrataḥ //
MBh, 12, 240, 7.1 kadācillabhate prītiṃ kadācid api śocate /
MBh, 12, 241, 9.2 samavekṣya śanaiḥ samyag labhate śamam uttamam //
MBh, 12, 243, 16.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā //
MBh, 12, 245, 9.1 tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham /
MBh, 12, 245, 9.1 tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 254, 46.3 akāryaṃ nahuṣākārṣīr lapsyāmastvatkṛte bhayam //
MBh, 12, 255, 12.1 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire /
MBh, 12, 259, 11.1 asādhuścaiva puruṣo labhate śīlam ekadā /
MBh, 12, 262, 31.3 mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ //
MBh, 12, 263, 29.3 īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham //
MBh, 12, 264, 18.2 samādhānaṃ ca bhāryāyā lebhe sa tapasā param //
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 265, 18.1 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira /
MBh, 12, 265, 21.2 dharmātmā caiva bhavati mokṣaṃ ca labhate param //
MBh, 12, 268, 13.2 dharmātmā labhate kīrtiṃ pretya ceha yathāsukham //
MBh, 12, 273, 56.2 brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān //
MBh, 12, 273, 57.2 praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate //
MBh, 12, 274, 60.2 vimuktarogaḥ sa sukhī mudā yuto labheta kāmān sa yathāmanīṣitān //
MBh, 12, 276, 37.1 nirārambho 'pyayam iha yathālabdhopajīvanaḥ /
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 12, 280, 3.1 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate /
MBh, 12, 281, 8.2 tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ //
MBh, 12, 281, 17.2 lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ //
MBh, 12, 287, 26.1 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam /
MBh, 12, 287, 28.2 nākṛtaṃ labhate kaścit kiṃcid atra priyāpriyam //
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 289, 23.2 tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn //
MBh, 12, 290, 40.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ /
MBh, 12, 297, 13.1 śubhena vidhinā labdham arhāya pratipādayet /
MBh, 12, 306, 99.1 dīyate yacca labhate dattaṃ yaccānumanyate /
MBh, 12, 306, 102.2 labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate //
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 308, 120.2 anena kramayogena pūrvaṃ pūrvaṃ na labhyate //
MBh, 12, 308, 141.1 svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ /
MBh, 12, 308, 152.2 ko rājyam abhipadyeta prāpya copaśamaṃ labhet //
MBh, 12, 309, 18.2 nirvṛtiṃ labhase kasmād akasmānmṛtyunāśitaḥ //
MBh, 12, 309, 21.2 brāhmaṇyaṃ labhate jantustat putra paripālaya //
MBh, 12, 309, 23.1 brāhmaṇyaṃ bahubhir avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam /
MBh, 12, 309, 78.1 prayuktayoḥ karmapathi svakarmaṇoḥ phalaṃ prayoktā labhate yathāvidhi /
MBh, 12, 311, 1.2 sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ /
MBh, 12, 313, 25.2 kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate //
MBh, 12, 316, 25.1 śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam /
MBh, 12, 316, 25.2 aśubhaiścāpyadhojanma karmabhir labhate 'vaśaḥ //
MBh, 12, 317, 1.3 niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate //
MBh, 12, 317, 1.3 niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate //
MBh, 12, 317, 3.2 tiṣṭhate ced vaśe buddhir labhate śokanāśanam //
MBh, 12, 317, 9.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 318, 19.2 vipulān abhijāyante labdhāstair eva maṅgalaiḥ //
MBh, 12, 318, 27.2 prajāṃ ca labhate kāṃcit punar dvaṃdveṣu majjati //
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 326, 118.2 jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet //
MBh, 12, 327, 24.2 mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā //
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 12, 327, 105.1 aputro labhate putraṃ kanyā caivepsitaṃ patim /
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 12, 330, 38.1 nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam /
MBh, 12, 333, 10.2 kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā //
MBh, 12, 333, 23.2 labhante satataṃ pūjāṃ vṛṣākapivaco yathā //
MBh, 12, 348, 11.1 bhūmipradānena gatiṃ labhatyāśramasaṃmitām /
MBh, 13, 3, 19.1 sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha /
MBh, 13, 5, 31.2 sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ //
MBh, 13, 6, 6.2 sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam //
MBh, 13, 6, 10.2 kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit //
MBh, 13, 6, 11.1 kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ /
MBh, 13, 6, 11.2 akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam //
MBh, 13, 6, 16.1 śaucena labhate vipraḥ kṣatriyo vikrameṇa ca /
MBh, 13, 7, 11.2 satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim //
MBh, 13, 7, 14.1 dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate /
MBh, 13, 7, 16.2 svargaṃ satyena labhate dīkṣayā kulam uttamam //
MBh, 13, 7, 17.2 striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 14, 48.2 lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 14, 173.2 labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ //
MBh, 13, 16, 42.1 yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ /
MBh, 13, 16, 65.2 tvatprasādāddhi labhyante na labhyante 'nyathā vibho //
MBh, 13, 16, 65.2 tvatprasādāddhi labhyante na labhyante 'nyathā vibho //
MBh, 13, 17, 159.2 etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate //
MBh, 13, 17, 171.2 abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet //
MBh, 13, 18, 3.1 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana /
MBh, 13, 18, 6.2 labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja //
MBh, 13, 26, 13.1 apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet /
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 26, 18.2 deveṣu kīrtiṃ labhate yaśasā ca virājate //
MBh, 13, 26, 19.2 aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ //
MBh, 13, 26, 29.2 ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet //
MBh, 13, 26, 32.2 phalaṃ puruṣamedhasya labhenmāsaṃ kṛtodakaḥ //
MBh, 13, 26, 39.2 dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet //
MBh, 13, 26, 43.2 lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet //
MBh, 13, 26, 45.2 ekamāsaṃ nirāhāro jamadagnigatiṃ labhet //
MBh, 13, 26, 56.2 kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet //
MBh, 13, 26, 66.2 uttame ca kule janma labhejjātiṃ ca saṃsmaret //
MBh, 13, 27, 26.2 gatiṃ tāṃ na labhejjantur gaṅgāṃ saṃsevya yāṃ labhet //
MBh, 13, 27, 26.2 gatiṃ tāṃ na labhejjantur gaṅgāṃ saṃsevya yāṃ labhet //
MBh, 13, 27, 69.2 cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet //
MBh, 13, 29, 7.1 tato daśaguṇe kāle labhate śūdratām api /
MBh, 13, 29, 8.1 tatastriṃśadguṇe kāle labhate vaiśyatām api /
MBh, 13, 29, 10.1 tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām /
MBh, 13, 29, 11.1 tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām /
MBh, 13, 29, 12.1 tatastu triśate kāle labhate dvijatām api /
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 30, 10.2 brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham //
MBh, 13, 35, 10.1 śraddhayā parayā yuktā hyanabhidrohalabdhayā /
MBh, 13, 42, 2.2 cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu //
MBh, 13, 51, 46.2 nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam //
MBh, 13, 57, 8.2 āyuḥprakarṣo bhogāśca labhyante tapasā vibho //
MBh, 13, 57, 13.2 striyastriṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 57, 26.2 labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ //
MBh, 13, 57, 36.2 sa strīsamṛddhaṃ bahuratnapūrṇaṃ labhatyayatnopagataṃ gṛhaṃ vai //
MBh, 13, 57, 39.2 puṇyābhirāmaṃ bahuratnapūrṇaṃ labhatyadhiṣṭhānavaraṃ sa rājan //
MBh, 13, 57, 40.2 rūpānvitāṃ pakṣavatīṃ manojñāṃ bhāryām ayatnopagatāṃ labhet saḥ //
MBh, 13, 58, 8.1 priyāṇi labhate loke priyadaḥ priyakṛt tathā /
MBh, 13, 58, 13.2 arhanto nityasattvasthā yathālabdhopajīvinaḥ //
MBh, 13, 61, 79.2 akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat //
MBh, 13, 64, 13.2 upasparśanaṣaḍbhāgaṃ labhate puruṣaḥ sadā //
MBh, 13, 64, 17.1 putrāñchriyaṃ ca labhate yaśchatraṃ samprayacchati /
MBh, 13, 64, 17.2 cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute //
MBh, 13, 65, 43.2 sarvatra vijayaṃ cāpi labhate manujādhipa //
MBh, 13, 65, 52.2 akṣayāṃllabhate lokānnaraḥ śatasahasradaḥ //
MBh, 13, 66, 10.1 tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate /
MBh, 13, 70, 35.2 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca //
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
MBh, 13, 74, 12.2 prārthayanti ca yad dāntā labhante tanna saṃśayaḥ //
MBh, 13, 74, 21.1 vaiśyaḥ svakarmanirataḥ pradānāllabhate mahat /
MBh, 13, 80, 42.2 trirātropoṣitaḥ śrutvā gomatīṃ labhate varam //
MBh, 13, 80, 43.1 putrakāmaśca labhate putraṃ dhanam athāpi ca /
MBh, 13, 82, 45.1 goṣu bhaktaśca labhate yad yad icchati mānavaḥ /
MBh, 13, 82, 46.1 putrārthī labhate putraṃ kanyā patim avāpnuyāt /
MBh, 13, 82, 46.2 dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt //
MBh, 13, 85, 31.3 varuṇaśceśvaro devo labhatāṃ kāmam īpsitam //
MBh, 13, 86, 9.2 tejasābhiparītāṅgyo na kvaciccharma lebhire //
MBh, 13, 86, 19.2 lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam //
MBh, 13, 89, 7.1 citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān /
MBh, 13, 94, 26.3 yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim //
MBh, 13, 99, 11.2 gosahasrasya sa pretya labhate phalam uttamam //
MBh, 13, 99, 12.2 sa vai bahusuvarṇasya yajñasya labhate phalam //
MBh, 13, 99, 17.2 mṛgapakṣimanuṣyāśca so 'śvamedhaphalaṃ labhet //
MBh, 13, 99, 25.1 labhate nāma loke ca pitṛbhiśca mahīyate /
MBh, 13, 107, 2.2 kena vā labhate kīrtiṃ kena vā labhate śriyam //
MBh, 13, 107, 2.2 kena vā labhate kīrtiṃ kena vā labhate śriyam //
MBh, 13, 107, 5.1 yena vā labhate kīrtiṃ yena vā labhate śriyam /
MBh, 13, 107, 5.1 yena vā labhate kīrtiṃ yena vā labhate śriyam /
MBh, 13, 107, 6.1 ācārāllabhate hyāyur ācārāllabhate śriyam /
MBh, 13, 107, 6.1 ācārāllabhate hyāyur ācārāllabhate śriyam /
MBh, 13, 107, 118.2 putrā niveśyāśca kulād bhṛtyā labhyāśca bhārata //
MBh, 13, 107, 139.2 prajāpālanayuktaśca na kṣatiṃ labhate kvacit //
MBh, 13, 108, 11.2 svayam īhitalabdhaṃ tu nākāmo dātum arhati //
MBh, 13, 109, 5.2 svargaṃ puṇyaṃ ca labhate kathaṃ bharatasattama //
MBh, 13, 109, 6.2 dharmeṇa ca sukhān arthāṃllabhed yena bravīhi tam //
MBh, 13, 109, 69.2 viyonijānāṃ ca vijānate rutaṃ dhruvāṃ ca kīrtiṃ labhate narottamaḥ //
MBh, 13, 110, 7.2 taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 9.2 dharmapatnīrato nityam agniṣṭomaphalaṃ labhet //
MBh, 13, 110, 14.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 13, 110, 17.2 indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 20.2 anasūyur apāpastho dvādaśāhaphalaṃ labhet //
MBh, 13, 110, 32.1 phalaṃ bahusuvarṇasya yajñasya labhate naraḥ /
MBh, 13, 110, 35.2 vayorūpavilāsinyo labhate nātra saṃśayaḥ //
MBh, 13, 110, 37.2 puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 51.2 sadā dvādaśamāsān vai sarvamedhaphalaṃ labhet //
MBh, 13, 110, 55.2 sadā dvādaśa māsān vai devasatraphalaṃ labhet //
MBh, 13, 110, 60.2 sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet //
MBh, 13, 110, 68.2 sadā dvādaśa māsān vai somayajñaphalaṃ labhet //
MBh, 13, 110, 82.1 uttamaṃ labhate sthānam apsarogaṇasevitam /
MBh, 13, 113, 10.1 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam /
MBh, 13, 116, 73.3 viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ //
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 129, 18.1 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam /
MBh, 13, 132, 10.2 dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ //
MBh, 13, 132, 41.1 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho /
MBh, 13, 132, 41.2 tapasā vāpi deveśa kenāyur labhate mahat //
MBh, 13, 132, 51.2 yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ //
MBh, 13, 132, 52.2 mānuṣyaṃ labhate cāpi hīnāyustatra jāyate //
MBh, 13, 133, 14.2 dhanarikte kule janma labhante svalpabuddhayaḥ //
MBh, 13, 133, 22.2 varṣapūgaistato janma labhante kutsite kule //
MBh, 13, 133, 47.2 labhante svargatiṃ nityam iha loke sukhaṃ tathā //
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
MBh, 13, 147, 17.2 pṛthaktvaṃ labhyate caiṣāṃ dharmaścaikastrayaṃ katham //
MBh, 13, 149, 2.1 nālābhakāle labhate prayatne 'pi kṛte sati /
MBh, 13, 149, 2.2 lābhakāle 'prayatnena labhate vipulaṃ dhanam /
MBh, 13, 149, 3.2 nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama //
MBh, 14, 1, 9.2 putrair vihīno rājyena svapnalabdhadhano yathā //
MBh, 14, 7, 22.3 tāval lokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 7, 23.1 mā cāpi śubhabuddhitvaṃ labheyam iha karhicit /
MBh, 14, 9, 23.2 tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ //
MBh, 14, 13, 6.1 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām /
MBh, 14, 14, 11.2 labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān //
MBh, 14, 16, 29.2 sthānācca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ //
MBh, 14, 16, 33.2 dhananāśaśca samprāpto labdhvā duḥkhena tad dhanam //
MBh, 14, 17, 13.1 svadoṣakopanād rogaṃ labhate maraṇāntikam /
MBh, 14, 17, 19.2 tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ //
MBh, 14, 17, 20.1 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ /
MBh, 14, 17, 33.1 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ /
MBh, 14, 31, 10.2 sa lipsamāno labhate bhūyiṣṭhaṃ rājasān guṇān //
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 36, 26.2 yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ //
MBh, 14, 38, 14.2 etad vijñāya vidhival labhate yad yad icchati //
MBh, 14, 46, 20.2 dharmalabdhaṃ tathāśnīyānna kāmam anuvartayet //
MBh, 14, 48, 5.1 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati /
MBh, 14, 69, 3.2 tataḥ prāṇān punar lebhe pitā tava janeśvara /
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
MBh, 14, 80, 2.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ /
MBh, 14, 81, 13.1 tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam /
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 73.2 nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati //
MBh, 14, 94, 25.1 pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 15, 7, 5.2 labdhvā saṃjīvito 'smīti manye kurukulodvaha //
MBh, 15, 8, 4.2 anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati //
MBh, 15, 12, 17.1 labdhaṃ praśamayed rājā nikṣiped dhanino narān /
MBh, 15, 12, 23.2 pālayed vāpi dharmeṇa prajāstulyaṃ phalaṃ labhet //
MBh, 15, 16, 11.1 labhatāṃ vīralokān sa sasahāyo narādhipaḥ /
MBh, 15, 23, 16.2 labhate sukṛtāṃllokān yasmād vaṃśaḥ praṇaśyati //
MBh, 15, 26, 11.2 sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ //
MBh, 15, 31, 15.2 pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ //
MBh, 15, 38, 18.2 taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama //
MBh, 15, 41, 26.2 priyāṇi labhate nityam iha ca pretya caiva ha //
MBh, 15, 47, 19.1 yo yad icchati yāvacca tāvat sa labhate dvijaḥ /
MBh, 18, 5, 40.1 svargakāmo labhet svargaṃ jayakāmo labhejjayam /
MBh, 18, 5, 40.1 svargakāmo labhet svargaṃ jayakāmo labhejjayam /
MBh, 18, 5, 40.2 garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm //
Manusmṛti
ManuS, 3, 142.1 yatheriṇe bījam uptvā na vaptā labhate phalam /
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
ManuS, 7, 56.2 sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca //
ManuS, 7, 99.1 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
ManuS, 7, 101.1 alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā /
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
ManuS, 8, 202.2 adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //
ManuS, 8, 207.2 kṛtsnam eva labhetāṃśam anyenaiva ca kārayet //
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 9, 48.2 te vai sasyasya jātasya na labhante phalaṃ kvacit //
ManuS, 9, 50.2 kurvanti kṣetriṇām arthaṃ na bījī labhate phalam //
ManuS, 9, 53.2 kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam //
ManuS, 9, 204.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ManuS, 9, 247.2 deśān alabdhān lipseta labdhāṃś ca paripālayet //
ManuS, 11, 124.1 tebhyo labdhena bhaikṣeṇa vartayann ekakālikam /
Pāśupatasūtra
PāśupSūtra, 5, 32.0 dharmātmā yathālabdhopajīvakaḥ labhate rudrasāyujyam //
Rāmāyaṇa
Rām, Bā, 10, 9.2 labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃpatiḥ //
Rām, Bā, 14, 1.2 labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt //
Rām, Bā, 15, 18.2 tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa //
Rām, Bā, 17, 17.2 na ca tena vinā nidrāṃ labhate puruṣottamaḥ /
Rām, Bā, 20, 16.1 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā /
Rām, Bā, 21, 14.1 etadvidyādvaye labdhe bhavitā nāsti te samaḥ /
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 45, 22.1 tadantaram ahaṃ labdhvā śakrahantāram āhave /
Rām, Bā, 60, 14.1 sarve parisṛtā deśā yajñiyaṃ na labhe paśum /
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Bā, 63, 15.2 indriyair ajitai rāma na lebhe śāntim ātmanaḥ //
Rām, Bā, 64, 18.1 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam /
Rām, Bā, 65, 14.2 kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā //
Rām, Bā, 67, 12.2 putrayor ubhayor eva prītiṃ tvam api lapsyase //
Rām, Bā, 68, 9.2 putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām //
Rām, Ay, 1, 36.1 sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ /
Rām, Ay, 3, 28.2 tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
Rām, Ay, 9, 36.2 labdhārthā ca pratītā ca lepayiṣyāmi te sthagu //
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 31, 18.1 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim /
Rām, Ay, 38, 3.1 vivāsya rāmaṃ subhagā labdhakāmā samāhitā /
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 45, 9.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā //
Rām, Ay, 45, 11.1 yo mantratapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 53, 25.1 aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam /
Rām, Ay, 54, 7.2 visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā //
Rām, Ay, 57, 4.2 tad eva labhate bhadre kartā karmajam ātmanaḥ //
Rām, Ay, 57, 8.1 labdhaśabdena kausalye kumāreṇa dhanuṣmatā /
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 68, 25.2 tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase //
Rām, Ay, 76, 12.2 labdhum arhati kākutstho rājyaṃ daśaratho yathā //
Rām, Ay, 78, 14.1 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ /
Rām, Ay, 80, 10.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā //
Rām, Ay, 80, 12.1 mahatā tapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 85, 56.2 anāthās taṃ vidhiṃ labdhvā vācam etām udairayan //
Rām, Ay, 95, 12.1 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan /
Rām, Ay, 101, 3.2 mānaṃ na labhate satsu bhinnacāritradarśanaḥ //
Rām, Ār, 4, 22.2 niṣedus tadanujñātā labdhavāsā nimantritāḥ //
Rām, Ār, 8, 26.2 dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat //
Rām, Ār, 8, 27.2 prāpyate nipuṇair dharmo na sukhāl labhyate sukham //
Rām, Ār, 9, 5.2 na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ //
Rām, Ār, 22, 25.2 praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā //
Rām, Ār, 24, 22.2 rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā //
Rām, Ār, 28, 8.1 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
Rām, Ār, 33, 32.3 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn //
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ār, 69, 25.2 yat svapne labhate vittaṃ tat prabuddho 'dhigacchati //
Rām, Ki, 8, 4.2 yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam //
Rām, Ki, 8, 24.2 praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt //
Rām, Ki, 8, 44.2 praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ //
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Ki, 29, 11.2 tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe //
Rām, Ki, 40, 47.2 manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam //
Rām, Ki, 43, 5.2 tad yathā labhyate sītā tattvam evopapādaya //
Rām, Ki, 50, 12.2 pitāmahād varaṃ lebhe sarvam auśanasaṃ dhanam //
Rām, Ki, 59, 5.1 labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalann iva /
Rām, Ki, 62, 9.2 praharṣam atulaṃ lebhe vānarāṃścedam abravīt //
Rām, Su, 1, 128.1 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ /
Rām, Su, 7, 11.1 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt /
Rām, Su, 7, 11.2 kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ //
Rām, Su, 7, 66.1 na tatra kācit pramadā prasahya vīryopapannena guṇena labdhā /
Rām, Su, 8, 36.2 cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī //
Rām, Su, 15, 31.1 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm /
Rām, Su, 18, 10.2 gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili //
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 34, 17.1 kaccinmitrāṇi labhate mitraiścāpyabhigamyate /
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Yu, 7, 9.1 akṣayā balavantaśca śūrā labdhavarāḥ punaḥ /
Rām, Yu, 15, 29.2 salile prapatantyanye mārgam anye na lebhire /
Rām, Yu, 18, 13.2 devāsure jāmbavatā labdhāśca bahavo varāḥ //
Rām, Yu, 21, 6.1 nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate /
Rām, Yu, 23, 24.2 agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase //
Rām, Yu, 24, 34.2 tvayā samagraṃ priyayā sukhārho lapsyate sukham //
Rām, Yu, 36, 33.2 labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ //
Rām, Yu, 40, 21.2 rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate //
Rām, Yu, 40, 24.1 saha śūrair harigaṇair labdhasaṃjñāvariṃdamau /
Rām, Yu, 47, 79.1 tataste cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 52, 9.2 karmāṇyapi tu kalpyāni labhate kāmam āsthitaḥ //
Rām, Yu, 52, 20.1 labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi /
Rām, Yu, 55, 60.1 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave /
Rām, Yu, 56, 11.1 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 57, 13.2 sarve pravaravijñānāḥ sarve labdhavarāstathā //
Rām, Yu, 57, 42.1 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 78, 51.2 labdhalakṣā raghusutaṃ parivāryopatasthire //
Rām, Yu, 86, 10.1 muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ /
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Yu, 101, 8.1 labdho no vijayaḥ sīte svasthā bhava gatavyathā /
Rām, Yu, 110, 19.1 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ /
Rām, Yu, 110, 19.2 sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ //
Rām, Yu, 114, 37.2 abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ //
Rām, Yu, 114, 43.2 surarṣibhiśca kākutstho varāṃllebhe paraṃtapaḥ //
Rām, Yu, 115, 24.1 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā /
Rām, Utt, 1, 27.3 kathaṃ śakro jitastena kathaṃ labdhavaraśca saḥ //
Rām, Utt, 3, 21.1 bhagavaṃllabdhavān asmi varaṃ kamalayonitaḥ /
Rām, Utt, 4, 22.1 saṃdhyāyāstanayāṃ labdhvā vidyutkeśo niśācaraḥ /
Rām, Utt, 5, 1.1 sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ /
Rām, Utt, 5, 15.1 varaṃ labdhvā tataḥ sarve rāma rātriṃcarāstadā /
Rām, Utt, 8, 4.2 sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām //
Rām, Utt, 9, 35.2 amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā //
Rām, Utt, 10, 42.1 evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ /
Rām, Utt, 11, 1.1 sumālī varalabdhāṃstu jñātvā tān vai niśācarān /
Rām, Utt, 11, 4.2 yastvaṃ tribhuvanaśreṣṭhāllabdhavān varam īdṛśam //
Rām, Utt, 11, 36.2 jānīṣe hi yathānena labdhaḥ paramako varaḥ //
Rām, Utt, 12, 19.2 pareṇa tapasā labdhāṃ jaghnivāṃllakṣmaṇaṃ yayā //
Rām, Utt, 12, 22.2 saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ //
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Rām, Utt, 21, 25.2 labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ //
Rām, Utt, 23, 5.1 nivātakavacāstatra daityā labdhavarā vasan /
Rām, Utt, 25, 9.2 varāṃste labdhavān putraḥ sākṣāt paśupater iha //
Rām, Utt, 25, 13.1 etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana /
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 45, 8.2 praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat //
Rām, Utt, 48, 5.2 tapasā labdhacakṣuṣmān prādravad yatra maithilī //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 61, 14.2 rakṣo labdhāntaram api na viveśa svam ālayam //
Rām, Utt, 61, 16.1 muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ /
Rām, Utt, 65, 21.2 na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha //
Rām, Utt, 66, 1.2 praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt //
Rām, Utt, 74, 15.2 praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ //
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Rām, Utt, 81, 24.2 strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham //
Rām, Utt, 83, 3.2 praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt //
Rām, Utt, 89, 13.2 samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire //
Rām, Utt, 98, 9.2 subāhur madhurāṃ lebhe śatrughātī ca vaidiśam //
Saundarānanda
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 6, 31.2 rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā //
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā /
SaundĀ, 11, 39.1 kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham /
SaundĀ, 14, 47.1 alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
SaundĀ, 16, 50.2 kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
SaundĀ, 16, 97.1 anikṣiptotsāho yadi khanati gāṃ vāri labhate /
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Abhidharmakośa
AbhidhKo, 2, 14.1 kāmeṣvādau vipāko dve labhyate nopapādukaiḥ /
Amarakośa
AKośa, 2, 416.1 labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte /
AKośa, 2, 490.2 yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat //
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 30.1 tathā sa labhate śarma sarvapāvakapāṭavam /
AHS, Sū., 13, 19.2 te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 23, 12.1 prayujyamānaṃ labhate pratyañjanasamāhvayam /
AHS, Sū., 23, 19.2 śītasātmyā dṛg āgneyī sthiratāṃ labhate punaḥ //
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam //
AHS, Nidānasthāna, 2, 64.2 alpo 'pi doṣo dūṣyāder labdhvānyatamato balam //
AHS, Nidānasthāna, 13, 54.2 hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā //
AHS, Nidānasthāna, 16, 38.1 śūlaṃ ca pīḍyamānena pāṇibhyāṃ labhate sukham /
AHS, Cikitsitasthāna, 4, 18.1 vāyur labdhāspado marma saṃśoṣyāśu hared asūn /
AHS, Cikitsitasthāna, 5, 75.1 avidhāritavegasya yakṣmā na labhate 'ntaram /
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 7, 112.1 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet /
AHS, Cikitsitasthāna, 8, 63.1 pītvā kṣīreṇa labhate balaṃ dehahutāśayoḥ /
AHS, Cikitsitasthāna, 10, 85.1 nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet /
AHS, Cikitsitasthāna, 15, 55.2 prāg utkleśān nivartyaṃ ca bale labdhe kramāt payaḥ //
AHS, Cikitsitasthāna, 15, 86.1 labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam /
AHS, Utt., 6, 20.1 tathāsya śuddhadehasya prasādaṃ labhate manaḥ /
AHS, Utt., 7, 9.2 apasmarati saṃjñāṃ ca labhate visvaraṃ rudan //
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 13, 16.1 sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ /
AHS, Utt., 39, 71.1 āśiṣo labhate 'pūrvā vahner dīptiṃ viśeṣataḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
Bhallaṭaśataka
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
BhallŚ, 1, 22.2 pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate //
BhallŚ, 1, 34.1 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt /
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
Bodhicaryāvatāra
BoCA, 2, 56.2 naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate //
BoCA, 4, 15.2 kuśalābhyāsayogyatvam evaṃ lapsye'ti durlabham //
BoCA, 4, 17.1 nahīdṛśair maccaritair mānuṣyaṃ labhyate punaḥ /
BoCA, 5, 11.2 labdhe viraticitte tu śīlapāramitā matā //
BoCA, 6, 12.1 kathaṃcil labhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ /
BoCA, 6, 59.1 labdhvāpi ca bahū /
BoCA, 6, 80.2 svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi //
BoCA, 6, 82.2 kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi //
BoCA, 6, 84.1 yadi tena na tal labdhaṃ sthitaṃ dānapatergṛhe /
BoCA, 6, 85.2 labhamāno na gṛhṇātu vada kena na kupyasi //
BoCA, 7, 36.2 vṛthā nītaṃ mayā janma kathaṃcil labdham adbhutam //
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
BoCA, 9, 30.2 evaṃ ca ko guṇo labdhaścittamātre'pi kalpite //
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
BoCA, 9, 152.1 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
BoCA, 10, 20.2 mano'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam //
BoCA, 10, 25.1 kāntāronmārgapatitā labhantāṃ sārthasaṃhatim /
BoCA, 10, 38.1 buddhabuddhasutair nityaṃ labhantāṃ te samāgamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.1 iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ /
BKŚS, 3, 92.1 vyavahāre vinirjitya labdhā surasamañjarīm /
BKŚS, 4, 3.1 aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā /
BKŚS, 4, 58.2 vandyeta labdhavijayo rakto bālo niṣevyate //
BKŚS, 4, 65.2 phalakeṣu kṛtākrandair avakāśo na labhyate //
BKŚS, 4, 66.2 na labhyate sutaḥ paśya vaiparītyaṃ vidher iti //
BKŚS, 4, 116.2 varaṃ labdhavatī tasmāt tāṃ mām eva nibodha tām //
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 4, 131.2 evam ete mayā labdhās tuṣṭān nārāyaṇād iti //
BKŚS, 5, 32.1 tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ /
BKŚS, 5, 175.1 so 'yaṃ mayedṛśo labdhaḥ putraḥ sampādya dohadam /
BKŚS, 5, 240.2 vṛtā na labhate śāntim apaśyantī tam utsukā //
BKŚS, 5, 256.2 na gṛhṇāti sma vakti sma gurur me labhatām iti //
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 7, 47.1 vyācaṣṭe ca tadā mahyam antaraṃ labhate yadā /
BKŚS, 7, 52.2 labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ //
BKŚS, 7, 52.2 labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ //
BKŚS, 8, 25.1 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi /
BKŚS, 8, 40.2 nighnanto ghātayantaś ca na tṛptim alabhāmahi //
BKŚS, 10, 150.2 anujñāṃ labhate yāvat tāvad āste nirākulā //
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 10, 187.2 taṃ mahāgaṇikāśabdam alabhanta narādhipāt //
BKŚS, 10, 191.2 anayā tanayā labdhā seyaṃ madanamañjukā //
BKŚS, 10, 198.1 tayoktam ananujñātaiḥ putri gantuṃ na labhyate /
BKŚS, 10, 199.1 tena mātar nivartasva labdhānujñā gamiṣyasi /
BKŚS, 10, 204.1 yā sakhībhir vinā nidrāṃ naiva labdhavatī purā /
BKŚS, 10, 228.1 kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam /
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ vā na labhyate /
BKŚS, 11, 69.2 tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam //
BKŚS, 12, 13.2 ekām eva mayā labdhāṃ sutāṃ durlabhikām iti //
BKŚS, 14, 13.1 labdheṣṭatanayau tau ca modamānāv aharniśam /
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 14, 73.2 vayam ārādhitāḥ prītās tadvidyāṃ labhatām iti //
BKŚS, 14, 78.2 sāpi labdhābhyanujñānā vegenodapatan nabhaḥ //
BKŚS, 15, 21.2 kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila //
BKŚS, 15, 64.1 bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ /
BKŚS, 15, 134.1 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ /
BKŚS, 17, 4.1 mayoktaṃ nāradīye 'pi nivṛtte kila labhyate /
BKŚS, 17, 76.2 ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate //
BKŚS, 17, 156.2 dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti //
BKŚS, 18, 49.1 iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ /
BKŚS, 18, 165.1 mama mātur vivāhe tvaṃ labdhā jñātikulāt kila /
BKŚS, 18, 234.1 ekadā labdhaviśramaṃ mām abhāṣata mātulaḥ /
BKŚS, 18, 275.2 labdhabandhur ivāraṇye viśrabdhārabdha bhāṣitum //
BKŚS, 18, 357.1 kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ /
BKŚS, 18, 378.2 api nāma labheyāham idaṃ koṭyeti cetasi //
BKŚS, 18, 412.2 gaṅgadatto 'pi tadvārttām anyato labhatām iti //
BKŚS, 18, 614.1 labdhāntaras tataḥ pādau śirasā mātur aspṛśam /
BKŚS, 18, 615.1 cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ /
BKŚS, 19, 87.1 labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 20, 117.2 mālām adhārayanto 'pi labhante hi divaukasaḥ //
BKŚS, 20, 178.2 labdhum arhati dīrghāyur vyavahāras tu dīyate //
BKŚS, 20, 218.1 sā tu labdhasamāśvāsā dīrghikātīrthavartinī /
BKŚS, 20, 350.2 mustāgranthipramāṇena tad viṣeṇaiva labhyate //
BKŚS, 22, 72.1 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ /
BKŚS, 22, 100.1 pariṇīya nivṛttena labdhājñena satā pituḥ /
BKŚS, 22, 114.2 vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ //
BKŚS, 22, 117.1 śūlair āyāsyamānasya labdhanidrasya cāntare /
BKŚS, 22, 289.2 labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ //
BKŚS, 23, 79.1 iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ /
BKŚS, 25, 69.1 ṛṣidattām athāvocaṃ svaśilpe labdhakauśalāḥ /
BKŚS, 27, 109.1 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 8.1 so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 18.6 so 'pi labdhumaśakyo mayā /
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 3, 26.1 nanvasti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhitaśca //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 3, 148.1 madanugrahalabdhenāpi rūpeṇa lokalocanotsavāyamānena matsapatnīr abhiramayiṣyasi //
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 3, 200.1 alabhe ca tanmukhāttadrājakulasya śīlam //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 5, 108.1 tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 243.1 alabhata ca //
DKCar, 2, 6, 244.1 tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre //
DKCar, 2, 6, 253.1 na ca śakyaṃ tasya vighnam apratikṛtyāpatyam asmāllabdhum //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 46.0 tṛtīye snātuṃ ca labhate //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 113.0 amunā caiva saṃkrameṇa rājanyāspadamalabhata //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
Divyāvadāna
Divyāv, 1, 337.0 labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 2, 112.0 tāstvavakāśaṃ na labhante //
Divyāv, 2, 118.0 sā kālaṃ jñātvā gacchati śīghraṃ labhate //
Divyāv, 2, 125.0 yadā tasyā dārikā gatā bhavati tadā labhyate //
Divyāv, 2, 143.0 tena śarkarākhodako labdhaḥ //
Divyāv, 2, 146.0 tairguḍo labdhaḥ //
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 8, 87.0 labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 8, 160.0 supriyo mahāsārthavāhaḥ saṃlakṣayati ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti //
Divyāv, 8, 160.0 supriyo mahāsārthavāhaḥ saṃlakṣayati ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 8, 379.0 niḥsaraṇaṃ paryeṣamāṇo na labhate na cāsya kaścinniḥsaraṇavyapadeṣṭā //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 416.2 vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padam //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 18, 26.1 tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate //
Divyāv, 18, 30.1 tāni bhavadbhirlabdhāni na bhakṣayitavyāni //
Divyāv, 18, 157.1 sa labdhānujño bhikṣusakāśaṃ gataḥ //
Divyāv, 18, 166.1 teṣāmantikāllabhamāno naiva tṛptimupayāti //
Divyāv, 18, 217.1 na ca me tatra bhikṣavo labdhāḥ //
Divyāv, 18, 311.1 teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 452.1 te ca tatra mahājanakāyena pūjārthaṃ saṃparivṛtasya bhagavata upaśleṣaṃ na labhante //
Divyāv, 18, 456.1 labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 540.1 sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 18, 631.1 evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛta evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Harivaṃśa
HV, 2, 1.3 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām //
HV, 2, 51.2 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ //
HV, 5, 46.1 alabhantī tu sā trāṇaṃ vainyam evānvapadyata /
HV, 8, 42.1 sa lebhe karmaṇā tena śubhena paramadyutiḥ /
HV, 8, 44.2 bhrātā śanaiścaraś cāsya grahatvaṃ sa tu labdhavān //
HV, 9, 82.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām /
HV, 10, 26.1 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ /
HV, 10, 52.2 sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha //
HV, 12, 3.2 pitṛbhaktyaiva labdhaṃ ca prāgloke paramaṃ yaśaḥ //
HV, 12, 27.1 prāyaścittārthatattvajñā labdhasaṃjñā divaukasaḥ /
HV, 18, 23.1 tām ekabhāvasaṃyuktāṃ lebhe kanyām anuttamām /
HV, 19, 15.1 atha rājā śiraḥsnāto labdhvā nārāyaṇād varam /
HV, 19, 33.1 sa tenaivānubandhena kadācil labhate śamam /
HV, 20, 17.1 sa labdhatejā bhagavān saṃstavaiḥ svaiś ca karmabhiḥ /
HV, 21, 36.1 tato lebhe suraiśvaryam indraḥ sthānaṃ tathottamam /
HV, 22, 2.1 kakutsthakanyāṃ gāṃ nāma na lebhe sa yatis tadā /
HV, 22, 10.2 paurajānapadais tyakto na lebhe śarma karhicit //
HV, 22, 11.1 tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit /
HV, 22, 13.2 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ //
HV, 23, 47.1 upadānavī sutāṃl lebhe caturas tān suraughataḥ /
HV, 23, 83.2 labheyam iti taṃ śakras trāsād abhyetya jajñivān //
HV, 23, 126.2 duḥṣantaṃ pauravaṃ cāpi lebhe putram akalmaṣam //
HV, 23, 166.1 labhet pañca varāṃś caiṣa durlabhān iha laukikān /
HV, 24, 26.1 aśmaky alabhatāpatyam anādhṛṣṭiṃ yaśasvinam /
HV, 25, 2.1 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ śaṭham eva ca /
HV, 26, 8.1 marutto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam /
HV, 27, 16.1 andhakāt kāśyaduhitā caturo 'labhatātmajān /
HV, 28, 14.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ //
HV, 28, 28.2 lebhe jāmbavatīṃ kanyām ṛkṣarājasya saṃmatām //
Harṣacarita
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Harṣacarita, 1, 256.1 alabhata ca citrabhānusteṣāṃ madhye rājadevyabhidhānāyāṃ brāhmaṇyāṃ bāṇamātmajam //
Kirātārjunīya
Kir, 1, 17.1 sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ /
Kir, 1, 18.1 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
Kir, 2, 17.1 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam /
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 7, 21.2 ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām //
Kir, 8, 23.1 visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā /
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 10, 28.2 guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ //
Kir, 10, 35.2 avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 10, 63.1 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute /
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kir, 13, 52.1 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ /
Kir, 14, 25.2 śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ //
Kumārasaṃbhava
KumSaṃ, 1, 25.1 dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā /
KumSaṃ, 1, 36.2 labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ //
KumSaṃ, 2, 27.1 labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ /
KumSaṃ, 2, 32.1 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
KumSaṃ, 3, 49.1 kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ /
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 50.2 tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum //
KumSaṃ, 5, 55.2 na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api //
KumSaṃ, 7, 28.1 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
KumSaṃ, 7, 65.2 yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām //
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
Kāmasūtra
KāSū, 1, 3, 16.2 labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi //
KāSū, 1, 4, 7.4 dvitīye ahani tebhyaḥ pūjā niyataṃ labheran /
KāSū, 2, 6, 37.1 tatra pṛṣṭham uraḥkarmāṇi labhate //
KāSū, 4, 1, 43.1 dharmam arthaṃ tathā kāmaṃ labhante sthānam eva ca /
KāSū, 4, 2, 27.1 bhinnarahasyā hi bhartur avajñāṃ labhate //
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 6, 4, 17.6 labdham anenādhikaraṇam /
KāSū, 6, 5, 1.1 gamyabāhulye bahu pratidinaṃ ca labhamānā naikaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
KātySmṛ, 1, 133.1 sollekhanaṃ vā labhate tryahaṃ saptāham eva vā /
KātySmṛ, 1, 134.2 tasmāt na labhate kālam abhiyuktas tu kālabhāk //
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu //
KātySmṛ, 1, 155.1 viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ /
KātySmṛ, 1, 304.1 yadi labdhaṃ bhavet kiṃcit prajñaptir vā kṛtā bhavet /
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 473.2 sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam //
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 509.2 labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet //
KātySmṛ, 1, 525.2 bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ //
KātySmṛ, 1, 539.2 tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati //
KātySmṛ, 1, 563.1 yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
KātySmṛ, 1, 614.2 adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam //
KātySmṛ, 1, 636.2 tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
KātySmṛ, 1, 644.2 upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā //
KātySmṛ, 1, 645.2 anena vidhinā labdhaṃ vidyāt pratyupakārataḥ //
KātySmṛ, 1, 666.2 duḥkheneha nivāryante labdhasvādurasā mṛgāḥ //
KātySmṛ, 1, 677.2 rājaprasādalabdhaṃ ca sarveṣām eva tatsamam //
KātySmṛ, 1, 730.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
KātySmṛ, 1, 762.2 gṛhodyānataṭākānāṃ saṃskartā labhate na tu //
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 767.2 samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ //
KātySmṛ, 1, 813.2 ārakṣakāṃś ca dikpālān yadi cauro na labhyate //
KātySmṛ, 1, 817.1 labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
KātySmṛ, 1, 817.1 labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 821.2 upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet //
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
KātySmṛ, 1, 858.3 labheta tat suto vāpi nivṛttiḥ parato bhavet //
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
KātySmṛ, 1, 870.1 upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
KātySmṛ, 1, 871.2 svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat /
KātySmṛ, 1, 873.1 paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
KātySmṛ, 1, 874.1 vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
KātySmṛ, 1, 874.2 ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ //
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 881.1 yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
KātySmṛ, 1, 893.2 janmanām aparijñāne labhetāṃśaṃ kramāgatam //
KātySmṛ, 1, 895.2 vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ //
KātySmṛ, 1, 899.1 yat punar labhate nārī nīyamānā pitur gṛhāt /
KātySmṛ, 1, 901.2 mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam //
KātySmṛ, 1, 902.1 vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
KātySmṛ, 1, 902.2 anvādheyaṃ tad uktaṃ tu labdhaṃ bandhukulāt tathā //
KātySmṛ, 1, 903.1 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
KātySmṛ, 1, 904.2 bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam //
KātySmṛ, 1, 923.1 āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
KātySmṛ, 1, 927.1 mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
Kāvyādarśa
KāvĀ, 1, 94.2 iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.1 satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase /
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.1 dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani /
KāvĀ, Dvitīyaḥ paricchedaḥ, 210.2 socchrayaḥ sthairyavān daivād eṣa labdho mayā drumaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 43.2 iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam //
Kūrmapurāṇa
KūPur, 1, 1, 46.3 labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi //
KūPur, 1, 9, 64.1 labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
KūPur, 1, 9, 65.1 sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ /
KūPur, 1, 11, 40.1 labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ /
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 11, 295.1 jñānenaikena tallabhyaṃ kleśena paramaṃ padam /
KūPur, 1, 11, 329.2 so 'ntakāle smṛtiṃ labdhvā paraṃ brahmādhigacchati //
KūPur, 1, 11, 334.2 labhate mahatīṃ lakṣmīṃ mahādevaprasādataḥ //
KūPur, 1, 12, 14.2 svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ //
KūPur, 1, 12, 22.1 svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ /
KūPur, 1, 13, 43.2 ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ //
KūPur, 1, 13, 44.2 dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam //
KūPur, 1, 15, 18.1 ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
KūPur, 1, 15, 19.3 dṛṣṭvā lebhe varān divyān stutvāsau vividhaiḥ stavaiḥ //
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 16, 11.1 sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
KūPur, 1, 18, 24.2 lebhe tvapratimaṃ putraṃ kṛṣṇadvaipāyanaṃ prabhum //
KūPur, 1, 19, 8.2 ilā putratrayaṃ lebhe punaḥ strītvamavindata //
KūPur, 1, 19, 23.2 lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
KūPur, 1, 19, 28.2 prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam //
KūPur, 1, 19, 29.2 lebhe tvapratimaṃ putraṃ tridhanvānamarindamam //
KūPur, 1, 19, 43.2 prāptādhyayanayajñasya labdhaputrasya caiva hi /
KūPur, 1, 19, 58.1 so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ /
KūPur, 1, 20, 23.2 devo vā dānavo vāpi sa sītāṃ labdhumarhati //
KūPur, 1, 23, 47.1 andhakāt kāśyaduhitā lebhe ca caturaḥ sutān /
KūPur, 1, 23, 52.1 sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam /
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 37.2 lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ //
KūPur, 1, 24, 38.2 dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavānīśvareśvaram //
KūPur, 1, 24, 41.2 labdhavān paramaṃ yogaṃ granthakāratvamuttamam //
KūPur, 1, 24, 46.2 śukro maheśvarāt putro labdho yogavidāṃ varaḥ //
KūPur, 1, 26, 1.2 tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt /
KūPur, 1, 29, 41.2 prāpyate gatirutkṛṣṭā yāvimukte tu labhyate //
KūPur, 1, 29, 66.2 vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate //
KūPur, 1, 30, 22.2 ekena janmanā mokṣaḥ kṛttivāse tu labhyate //
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 32, 23.2 labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram //
KūPur, 1, 32, 31.2 yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha //
KūPur, 1, 33, 25.2 bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ //
KūPur, 1, 34, 29.2 api duṣkṛtakarmāsau labhate paramāṃ gatim //
KūPur, 1, 34, 32.2 īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ //
KūPur, 1, 35, 20.1 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
KūPur, 1, 35, 22.2 sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet //
KūPur, 1, 37, 13.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 2, 2, 52.2 praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam //
KūPur, 2, 2, 53.2 labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha //
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 11, 129.2 lebhe tat paramaṃ jñānaṃ tasmād vālmīkirāptavān //
KūPur, 2, 11, 132.1 yadahaṃ labdhavān rudrād vāmadevādanuttamam /
KūPur, 2, 14, 10.1 sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet /
KūPur, 2, 15, 29.1 vidhūya mohakalilaṃ labdhvā yogamanuttamam /
KūPur, 2, 15, 37.2 mahāyajñaparo vipro labhate tadanuttamam //
KūPur, 2, 20, 9.1 svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ /
KūPur, 2, 20, 13.2 mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ //
KūPur, 2, 20, 17.2 śamaiśvare labhedāyuḥ pratipatsu sutān śubhān //
KūPur, 2, 20, 19.1 ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
KūPur, 2, 20, 19.2 aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā //
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
KūPur, 2, 21, 26.1 yatheriṇe bījamuptvā na vaptā labhate phalam /
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 25, 7.1 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
KūPur, 2, 31, 50.1 labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
KūPur, 2, 31, 109.1 sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ /
KūPur, 2, 33, 136.2 ārādhya labdhā tapasā devyāścātyantavallabhā //
KūPur, 2, 34, 18.2 pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet //
KūPur, 2, 34, 19.2 brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam //
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
KūPur, 2, 34, 44.2 pūjayitvā tatra rudramaśvamedhaphalaṃ labhet //
KūPur, 2, 35, 9.2 tatra gatvā niyamavānindrasyārdhāsanaṃ labhet //
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 11.2 mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ //
KūPur, 2, 36, 15.3 sarvapāpaviśuddhātmā gosahasraphalaṃ labhet //
KūPur, 2, 36, 25.2 tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet //
KūPur, 2, 36, 30.2 tatrābhyarcya mahādevīṃ kosahasraphalaṃ labhet //
KūPur, 2, 36, 41.1 mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
KūPur, 2, 36, 42.2 kāmān sa labhate divyān mokṣopāyaṃ ca vindati //
KūPur, 2, 38, 18.2 gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam //
KūPur, 2, 38, 30.1 tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
KūPur, 2, 38, 35.2 tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ //
KūPur, 2, 39, 5.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 10.2 snātamātro narastatra indrasyārdhāsanaṃ labhet //
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 39, 16.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 26.2 prītastasya bhaved vyāso vāñchitaṃ labhate phalam //
KūPur, 2, 39, 31.2 tapasārādhya viśveśaṃ labdhavān yogamuttamam //
KūPur, 2, 39, 32.2 snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet //
KūPur, 2, 39, 33.2 tatra snātvā naro rājyaṃ labhate nātra saṃśayaḥ //
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 37.2 tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam //
KūPur, 2, 39, 45.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 58.2 snātamātro narastatra gāṇapatyapadaṃ labhet //
KūPur, 2, 39, 73.2 na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet //
KūPur, 2, 39, 87.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 100.2 pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet //
KūPur, 2, 40, 38.2 cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ //
KūPur, 2, 41, 10.2 tapastaptvā purā devā lebhire pravarān varān //
KūPur, 2, 42, 10.2 tatra snātvā tīrthavare gosahasraphalaṃ labhet //
KūPur, 2, 42, 18.2 nānyatra labhyate muktiryogināpyekajanmanā //
KūPur, 2, 43, 51.1 dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
KūPur, 2, 44, 145.2 lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam //
Laṅkāvatārasūtra
LAS, 2, 19.1 abhijñā labhate kena vaśitāśca samādhayaḥ /
LAS, 2, 107.2 vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate //
LAS, 2, 138.28 labhante te balābhijñāvaśitaiḥ saha saṃyutam //
Liṅgapurāṇa
LiPur, 1, 1, 12.1 upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā /
LiPur, 1, 2, 45.2 devāsure purā labdho bhṛguśāpaś ca viṣṇunā //
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 5, 16.2 lebhe putradvayaṃ puṇyā tathā kanyādvayaṃ ca sā //
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 5, 45.2 labdhānubhāvamagniṃ ca kīrtimantaṃ ca suvratā //
LiPur, 1, 5, 48.1 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā /
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 6, 19.1 labdhvā sasarja sakalaṃ śaṃkarāccaturānanaḥ /
LiPur, 1, 8, 77.2 sthānaṃ labdhvaiva kurvīta yogāṣṭāṅgāni vai kramāt //
LiPur, 1, 8, 78.1 labdhvāsanāni vidhivadyogasiddhyartham ātmavit /
LiPur, 1, 9, 6.1 labdhāyāmapi bhūmau ca cittasya bhavabandhanāt /
LiPur, 1, 9, 28.2 catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dvijasattamāḥ //
LiPur, 1, 10, 4.2 saditi brahmaṇaḥ śabdastadante ye labhantyuta //
LiPur, 1, 10, 39.1 rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm /
LiPur, 1, 10, 42.2 devi labdhā purī ramyā tvayā yatpraṣṭumarhasi //
LiPur, 1, 17, 88.2 pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ //
LiPur, 1, 20, 47.1 labdho nābhipradeśena padmasūtrādvinirgamaḥ /
LiPur, 1, 22, 26.2 labdhvāsūn bhagavānbrahma devadevamumāpatim //
LiPur, 1, 24, 150.2 sraṣṭuṃ tvaśeṣaṃ bhagavāṃllabdhasaṃjñastu śaṅkarāt //
LiPur, 1, 29, 13.2 labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ //
LiPur, 1, 29, 81.1 sadyo 'pi labhate muktiṃ bhaktiyukto dṛḍhavratāḥ //
LiPur, 1, 29, 82.2 yajñaiś ca dānairvividhaiś ca homairlabdhaiścaśāstrairvividhaiś ca vedaiḥ //
LiPur, 1, 30, 36.1 kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān /
LiPur, 1, 31, 46.1 labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam /
LiPur, 1, 35, 2.1 vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ /
LiPur, 1, 35, 10.2 labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ //
LiPur, 1, 35, 16.2 mṛtasaṃjīvanaṃ tasmāllabdhametanmayā dvija //
LiPur, 1, 35, 25.2 mṛtasaṃjīvano mantro mayā labdhastu śaṅkarāt //
LiPur, 1, 35, 27.2 vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān //
LiPur, 1, 36, 49.1 bhagavan bhavatā labdhaṃ purātīva sudāruṇam /
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 42, 14.1 labdhaputraḥ pitā rudrātprīto mama mahāmune /
LiPur, 1, 43, 1.3 uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ //
LiPur, 1, 44, 40.1 labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam /
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 44, 47.1 tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt /
LiPur, 1, 53, 11.2 avimukte mahākṣetre lebhe sa paramaṃ varam //
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 62, 37.1 tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt /
LiPur, 1, 63, 27.1 ditiḥ putradvayaṃ lebhe kaśyapāditi naḥ śrutam /
LiPur, 1, 63, 28.1 danuḥ putraśataṃ lebhe kaśyapād baladarpitam /
LiPur, 1, 64, 100.2 labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā //
LiPur, 1, 65, 11.1 labdhavāndevadevasya prabhāvācchūlapāṇinaḥ /
LiPur, 1, 65, 17.1 labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham /
LiPur, 1, 65, 48.2 taṇḍisaṃjñaṃ dvijaṃ tasmāllabdhavāndvijasattamāḥ //
LiPur, 1, 65, 50.1 labdhavāngāṇapatyaṃ ca brahmayonirdvijottamaḥ /
LiPur, 1, 65, 50.2 tatastasmānnṛpo labdhvā taṇḍinā kathitaṃ purā //
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 66, 74.1 paurajānapadaistyakto na lebhe śarma karhicit /
LiPur, 1, 66, 74.2 tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit //
LiPur, 1, 66, 78.2 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ //
LiPur, 1, 69, 11.1 mādrī lebhe ca taṃ putraṃ tataḥ sā devamīḍhuṣam /
LiPur, 1, 69, 32.1 andhakātkāśyaduhitā lebhe ca caturaḥ sutān /
LiPur, 1, 69, 69.2 ete labdhāstu kṛṣṇena śūlapāṇiprasādataḥ //
LiPur, 1, 69, 74.2 divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā //
LiPur, 1, 69, 78.2 praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ //
LiPur, 1, 69, 78.2 praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ //
LiPur, 1, 70, 273.1 lebhe sa puruṣaḥ patnīṃ śatarūpām ayonijām /
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 71, 83.2 cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ //
LiPur, 1, 71, 91.1 yā lakṣmīstapasā teṣāṃ labdhā deveśvarādajāt /
LiPur, 1, 72, 183.2 dhanamāyuryaśo vidyāṃ prabhāvamatulaṃ labhet //
LiPur, 1, 74, 11.2 lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam //
LiPur, 1, 74, 28.2 darśanātsparśanāttasya labhante nirvṛtiṃ narāḥ //
LiPur, 1, 76, 3.2 yatphalaṃ labhate martyastadvadāmi yathāśrutam //
LiPur, 1, 76, 26.1 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam /
LiPur, 1, 76, 35.1 jñānaṃ vicārato labdhvā rudrebhyastatra mucyate /
LiPur, 1, 76, 38.1 ācandratārakaṃ jñānaṃ tato labdhvā vimucyate /
LiPur, 1, 76, 55.1 jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate //
LiPur, 1, 77, 2.2 yatphalaṃ labhate martyastatphalaṃ vaktumarhasi //
LiPur, 1, 77, 11.2 jñānayogaṃ samāsādya gāṇapatyaṃ labhennaraḥ //
LiPur, 1, 77, 13.2 tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram //
LiPur, 1, 77, 17.2 yatphalaṃ labhate martyastatphalaṃ pravadāmyaham //
LiPur, 1, 77, 18.2 tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ //
LiPur, 1, 77, 26.1 karturapyadhikaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 28.1 karma kuryādyadi sukhaṃ labdhvā cāpi pramodate /
LiPur, 1, 77, 32.1 cāndrāyaṇasahasrasya phalaṃ māsena labhyate /
LiPur, 1, 77, 33.1 ālepanaṃ yathānyāyaṃ varṣacāndrāyaṇaṃ labhet /
LiPur, 1, 77, 56.1 gaṅgāsnānasamaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 61.1 madhyāhne ca mahādevaṃ dṛṣṭvā yajñaphalaṃ labhet /
LiPur, 1, 77, 73.1 nivedya devadevāya kṣitidānaphalaṃ labhet /
LiPur, 1, 77, 74.1 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 80.2 ahaṅkāraṃ ca mahatā sarvayajñaphalaṃ labhet //
LiPur, 1, 77, 94.2 yatphalaṃ labhate martyastadvadāmi samāsataḥ //
LiPur, 1, 77, 98.2 tatphalaṃ labhate sarvaṃ varṇamaṇḍaladarśanāt //
LiPur, 1, 78, 4.2 yatpāpaṃ sakalaṃ cādbhir apūtābhiś ciraṃ labhet //
LiPur, 1, 78, 10.1 tatphalaṃ koṭiguṇitaṃ labhate 'hiṃsako naraḥ /
LiPur, 1, 78, 14.1 śivālaye nihatyaikamapi tatsakalaṃ labhet /
LiPur, 1, 81, 53.2 gāṇapatyapadaṃ vāpi sakto'pi labhate naraḥ //
LiPur, 1, 81, 54.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 82, 113.1 kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet /
LiPur, 1, 82, 113.1 kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet /
LiPur, 1, 82, 113.2 arthakāmo labhedarthaṃ putrakāmo bahūn sutān //
LiPur, 1, 82, 114.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 83, 6.2 kṣīradhārāvrataṃ kuryāt so'śvamedhaphalaṃ labhet //
LiPur, 1, 83, 30.2 śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet //
LiPur, 1, 84, 18.1 labhate nātra saṃdehaḥ satyaṃ satyaṃ vadāmyaham /
LiPur, 1, 84, 46.1 bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 85, 18.1 te labdhvā mantraratnaṃ tu sākṣāllokapitāmahāt /
LiPur, 1, 85, 20.1 te'pi labdhvā varānviprāstadārādhanakāṅkṣiṇaḥ /
LiPur, 1, 85, 82.2 japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ //
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 190.1 śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ /
LiPur, 1, 85, 200.2 aihikāṃ labhate medhāṃ sarvaśāstradharāṃ śubhām //
LiPur, 1, 85, 223.1 bhūtānāmiha pañcānāṃ vijayaṃ manujo labhet /
LiPur, 1, 85, 225.1 pañcaviṃśatitattvānāṃ vijayaṃ manujo labhet /
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 86, 47.2 na labhante tathātmānaṃ labhante jñāninaḥ svayam //
LiPur, 1, 86, 47.2 na labhante tathātmānaṃ labhante jñāninaḥ svayam //
LiPur, 1, 88, 6.2 evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam //
LiPur, 1, 89, 119.1 caredyadi bhavennārī pumāṃsaṃ dakṣiṇe labhet /
LiPur, 1, 92, 95.2 brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ //
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 92, 101.2 gāṇapatyaṃ labhedyasmādyataḥ sā muktiruttamā //
LiPur, 1, 92, 140.1 teneha labhate janturmṛto divyāmṛtaṃ padam /
LiPur, 1, 92, 183.2 tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 1, 92, 189.2 sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet //
LiPur, 1, 93, 1.3 damitastu kathaṃ lebhe gāṇapatyaṃ maheśvarāt //
LiPur, 1, 93, 4.1 purāndhaka iti khyātastapasā labdhavikramaḥ /
LiPur, 1, 93, 17.1 tasmādetanmayā labdhamanyathā nopapadyate /
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 97, 3.1 āsīdantakasaṃkāśastapasā labdhavikramaḥ /
LiPur, 1, 97, 25.1 na labdhvā divi bhūmau ca bāhavo mama śaṅkara /
LiPur, 1, 97, 31.1 kathaṃcillabdhavān śakraḥ śacīmekāṃ praṇamya mām /
LiPur, 1, 98, 1.3 sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā //
LiPur, 1, 98, 14.2 daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ //
LiPur, 1, 98, 19.1 labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān /
LiPur, 1, 98, 192.2 so'pi yajñasahasrasya phalaṃ labdhvāsureśvaraiḥ //
LiPur, 1, 100, 47.2 dakṣo'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ //
LiPur, 1, 101, 10.2 tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 101, 14.1 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam /
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
LiPur, 1, 101, 37.2 viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām //
LiPur, 1, 101, 46.1 jagāma madanaṃ labdhvā vasaṃtena samanvitā //
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 1, 103, 68.1 sa labdhvā gāṇapatyaṃ ca bhavena saha modate /
LiPur, 1, 104, 4.2 brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ //
LiPur, 1, 105, 25.2 devairapi tathānyaiś ca labdhavyaṃ nāsti kutracit //
LiPur, 1, 106, 2.2 dāruko 'surasambhūtas tapasā labdhavikramaḥ /
LiPur, 1, 107, 1.3 kṣīrārṇavaḥ kathaṃ labdho vaktumarhasi sāṃpratam //
LiPur, 1, 107, 2.3 upamanyuḥ samabhyarcya tapasā labdhavānphalam //
LiPur, 1, 107, 13.2 na labhante priyāṇyeṣāṃ no tuṣyati sadā bhavaḥ //
LiPur, 1, 107, 16.1 tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum /
LiPur, 1, 107, 61.1 so'pi labdhvā varaṃ tasyāḥ kumāratvaṃ ca sarvadā /
LiPur, 1, 108, 1.3 dhaumyāgrajastato labdhaṃ divyaṃ pāśupataṃ vratam //
LiPur, 1, 108, 2.1 kathaṃ labdhaṃ tadā jñānaṃ tasmātkṛṣṇena dhīmatā /
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 2, 3, 1.2 mārkaṇḍeya mahāprājña kena yogena labdhavān /
LiPur, 2, 5, 43.3 purā rudraprasādena labdhaṃ vai durlabhaṃ mayā //
LiPur, 2, 6, 92.2 alakṣmīvṛttamanagho lakṣmīvāllabhate gatim //
LiPur, 2, 8, 12.1 labdhavānparameśānācchaṅkarātparamātmanaḥ /
LiPur, 2, 8, 28.2 labdhvā pāśupataṃ tadvai purā devānmaheśvarāt //
LiPur, 2, 8, 29.1 labdhvā pañcākṣaraṃ caiva ṣaḍakṣaramanuttamam /
LiPur, 2, 19, 43.1 itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 2, 22, 28.1 tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
LiPur, 2, 25, 106.2 jīvitānte labhetsvargaṃ labhate agnidīpanam //
LiPur, 2, 25, 106.2 jīvitānte labhetsvargaṃ labhate agnidīpanam //
LiPur, 2, 28, 8.1 labdhvābhiṣekaṃ samprāpto vivakṣurvada yadyapi /
LiPur, 2, 51, 6.1 purā pitāmahenaiva labdhā vidyā prayatnataḥ /
LiPur, 2, 54, 14.1 saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet /
LiPur, 2, 54, 14.2 lakṣahomena rājyārthī rājyaṃ labdhvā sukhī bhavet //
LiPur, 2, 55, 27.1 atyāśramamidaṃ jñeyaṃ muktaye kena labhyate /
Matsyapurāṇa
MPur, 6, 7.2 ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam //
MPur, 6, 16.1 danuḥ putraśataṃ lebhe kaśyapād baladarpitam /
MPur, 6, 25.1 caturmukhāllabdhavarāste hatā vijayena tu /
MPur, 7, 8.3 sutānekonapañcāśadyena lebhe ditiḥ punaḥ //
MPur, 7, 54.2 tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ //
MPur, 16, 50.2 annaṃ ca no bahu bhavedatithīṃśca labhemahi //
MPur, 18, 26.2 pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet //
MPur, 25, 4.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MPur, 27, 11.2 lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham //
MPur, 31, 5.2 lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata //
MPur, 31, 26.2 lebhe garbhaṃ prathamatastasmānnṛpatisattamāt //
MPur, 32, 5.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MPur, 39, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MPur, 43, 52.1 na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ /
MPur, 45, 5.2 govindo'pi na taṃ lebhe śakto'pi na jahāra saḥ //
MPur, 46, 11.2 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam //
MPur, 46, 16.2 upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā /
MPur, 46, 24.1 aikṣvākyalabhatāpatyamanādhṛṣṭeryaśasvinī /
MPur, 47, 24.1 kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ /
MPur, 47, 126.1 etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ /
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
MPur, 49, 10.1 upadānavī sutāṃllebhe caturastvilinātmajāt /
MPur, 53, 15.2 jyeṣṭhe māsi tilairyuktamaśvamedhaphalaṃ labhet //
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
MPur, 59, 2.2 yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi //
MPur, 68, 15.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 79, 14.2 gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ //
MPur, 93, 86.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 93, 117.1 putrārthī labhate putrāndhanārthī labhate dhanam /
MPur, 93, 117.1 putrārthī labhate putrāndhanārthī labhate dhanam /
MPur, 101, 24.2 vṛkṣaṃ hiraṇmayaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 101, 35.2 tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 104, 14.2 api duṣkṛtakarmā tu labhate paramāṃ gatim //
MPur, 104, 18.3 īpsitāṃllabhate kāmānyatra yatrābhijāyate //
MPur, 105, 5.1 īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ /
MPur, 105, 20.1 yatrāsau labhate janma sā gaustasyābhijāyate /
MPur, 106, 9.3 putrāndārāṃśca labhate dhārmikānrūpasaṃyutān //
MPur, 106, 29.1 kṛtvābhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 31.2 sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet //
MPur, 106, 37.2 urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam //
MPur, 106, 41.1 suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam /
MPur, 106, 42.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ //
MPur, 106, 47.1 kṛtābhiṣekastu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 107, 4.2 mṛtastu labhate svargaṃ narakaṃ ca na paśyati //
MPur, 108, 16.3 sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam //
MPur, 108, 25.2 kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati //
MPur, 109, 10.2 janmāntarasahasrebhyo yogo labhyeta mānavaiḥ //
MPur, 109, 11.1 yathā yogasahasreṇa yogo labhyeta mānavaiḥ /
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 110, 16.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
MPur, 116, 19.1 labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ /
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 129, 26.1 svapne labdho yathārtho vai tatraivādarśanaṃ yayau /
MPur, 140, 64.1 bālo'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ /
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 40.2 daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase //
MPur, 146, 42.1 sā tu labdhavarā devī jagāma tapase vanam /
MPur, 147, 7.2 kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam //
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
MPur, 148, 67.1 na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ /
MPur, 148, 68.1 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ /
MPur, 150, 14.1 grasano labdhasaṃjño'tha yamasya prāhiṇodgadām /
MPur, 150, 93.1 labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān /
MPur, 150, 95.1 dhaneśo labdhasaṃjño'tha tāmavasthāṃ vilokya tu /
MPur, 150, 151.2 taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 153, 4.1 durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ /
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
MPur, 154, 11.2 tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ //
MPur, 154, 38.3 labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ //
MPur, 154, 284.3 lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ //
MPur, 154, 366.2 etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha //
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
MPur, 154, 509.1 prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate /
MPur, 158, 1.3 praveśaṃ labhate nānyā nārī kamalalocane //
MPur, 159, 23.2 tataśca preṣayāmāsa śakro labdhasamāśrayaḥ //
MPur, 161, 24.1 labdhamātre vare cātha sarvāḥ so'bādhata prajāḥ /
MPur, 161, 77.2 upāsate diteḥ putrāḥ sarve labdhavarāstathā //
MPur, 161, 83.1 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ /
MPur, 168, 5.2 sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ //
MPur, 171, 68.1 rājā ca labhate rājyamadhanaścottamaṃ dhanam /
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Megh, Uttarameghaḥ, 37.1 tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva /
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Megh, Uttarameghaḥ, 47.1 mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te kathamapi mayā svapnasaṃdarśaneṣu /
Nāradasmṛti
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā /
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 2, 1, 48.2 pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā //
NāSmṛ, 2, 1, 70.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
NāSmṛ, 2, 3, 8.2 labheta dakṣiṇābhāgaṃ sa tasmāt saṃprakalpitam //
NāSmṛ, 2, 5, 24.1 gṛhajātas tathā krīto labdho dāyād upāgataḥ /
NāSmṛ, 2, 5, 28.2 dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca //
NāSmṛ, 2, 5, 38.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 7, 6.1 pareṇa nihitaṃ labdhvā rājany upaharen nidhim /
NāSmṛ, 2, 7, 7.1 brāhmaṇo 'pi nidhiṃ labdhvā kṣipraṃ rājñe nivedayet /
NāSmṛ, 2, 7, 8.1 svam apy arthaṃ tathā naṣṭaṃ labdhvā rājñe nivedayet /
NāSmṛ, 2, 11, 22.2 samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ //
NāSmṛ, 2, 12, 8.2 pumāṃś ced avikalpena sa kanyāṃ labdhum arhati //
NāSmṛ, 2, 12, 18.2 labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ //
NāSmṛ, 2, 13, 10.2 bhāgaṃ vidyādhanāt tasmāt sa labhetāśruto 'pi san //
NāSmṛ, 2, 13, 20.2 aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ //
NāSmṛ, 2, 13, 44.1 paunarbhavo 'paviddhaś ca labdhaḥ krītaḥ kṛtas tathā /
NāSmṛ, 2, 19, 25.2 ārakṣakān rāṣṭrikāṃś ca yadi cauro na labhyate //
NāSmṛ, 2, 19, 27.2 caure labdhe labheyus te dviguṇaṃ pratipāditāḥ //
NāSmṛ, 2, 19, 27.2 caure labdhe labheyus te dviguṇaṃ pratipāditāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 126.2 sa lapsyate śubhānarthān svargalokaṃ ca yāsyati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 9, 288.1 daśāhaṃ dvādaśāhaṃ vā yatra bhikṣā na labhyate /
PABh zu PāśupSūtra, 5, 31, 2.0 labdham āsāditam aprārthitam ityarthaḥ //
PABh zu PāśupSūtra, 5, 32, 1.0 atra labhate vindate āsādayatītyarthaḥ rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 32, 7.0 āha tat kenopāyena labhate //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.1 taṃ dṛṣṭvā paramaiśvaryaṃ labdhvā syānnirbhayaḥ sadā /
Suśrutasaṃhitā
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 21, 37.1 saṃcaye 'pahṛtā doṣā labhante nottarā gatīḥ /
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 29, 66.2 svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyumṛcchati //
Su, Sū., 29, 77.2 labhante dhanalābhāya vyādherapagamāya ca //
Su, Sū., 46, 511.2 drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃ labheta //
Su, Nid., 9, 35.1 so 'sthimāṃsanirodhena dvāraṃ na labhate yadā /
Su, Nid., 9, 37.1 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā /
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 2, 38.2 sa śukraṃ prāśya labhate dhvajocchrāyamasaṃśayam //
Su, Śār., 2, 39.2 sa yoniśephasor gandhamāghrāya labhate balam //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 20.2 alabdhadauhṛdā garbhe labhetātmani vā bhayam //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 39, 28.1 labhate ca divāsvapnāttāṃstān vyādhīn kaphātmakān /
Su, Cik., 39, 32.1 labhate dantacālaṃ ca tāṃstāṃścānyānupadravān /
Su, Cik., 39, 32.2 yānayānena labhate chardimūrcchābhramaklamān //
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 6, 27.2 bhrājiṣṇutāṃ ca labhate śatrumadhyagato 'pi san //
Su, Utt., 18, 18.1 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam /
Su, Utt., 25, 12.2 śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca //
Su, Utt., 39, 11.2 karmaṇā labhate yasmāddevatvaṃ mānuṣādapi //
Su, Utt., 39, 97.2 pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate sukham //
Su, Utt., 41, 42.1 kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim /
Su, Utt., 42, 125.1 naivāsane na śayane tiṣṭhan vā labhate sukham /
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 55, 41.1 labhate ca bahūnanyān vikārān vātakopajān /
Su, Utt., 56, 5.1 na tāṃ parimitāhārā labhante viditāgamāḥ /
Su, Utt., 56, 5.2 mūḍhāstāmajitātmāno labhante kaluṣāśayāḥ //
Su, Utt., 58, 57.1 jayecchoṇitadoṣāṃśca vandhyā garbhaṃ labheta ca /
Su, Utt., 58, 71.2 sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt //
Su, Utt., 61, 10.1 alpakālāntaraṃ cāpi punaḥ saṃjñāṃ labheta saḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.3 gatavanto labdhavanto jyotiḥ svargam iti /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 28.2, 1.2 yathā bhikṣāmātraṃ labhyate nānyo viśeṣa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.24 tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate /
Sūryasiddhānta
SūrSiddh, 1, 49.2 labdhādhimāsakair yuktā dinīkṛtya dinānvitāḥ //
SūrSiddh, 1, 50.2 labdhonarātrirahitā laṅkāyām ārdharātrikaḥ //
SūrSiddh, 1, 65.1 ṣaṣṭyā vibhajya labdhais tu yojanaiḥ prāg athāparaiḥ /
SūrSiddh, 2, 15.2 tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam //
SūrSiddh, 2, 16.1 ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ /
SūrSiddh, 2, 31.1 liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām /
SūrSiddh, 2, 42.1 labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam /
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
Tantrākhyāyikā
TAkhy, 1, 133.1 yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate //
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
TAkhy, 1, 588.1 punar api viṣayā labhyante na tu prāṇāḥ //
TAkhy, 2, 62.2 labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet //
TAkhy, 2, 91.1 samārghās tilā mayā labdhāḥ śuklāḥ kṛṣṇaiḥ //
TAkhy, 2, 246.1 daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ vā //
TAkhy, 2, 274.2 avaśyaṃ labhate jantur atra kā paridevanā //
TAkhy, 2, 275.1 labdhavyāny eva labhate gantavyāny eva gacchati /
TAkhy, 2, 275.1 labdhavyāny eva labhate gantavyāny eva gacchati /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 1, 10, 14.2 tasmāt svāhā sutāṃllebhe trīn udāraujaso dvija //
ViPur, 1, 12, 15.2 nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ //
ViPur, 1, 18, 24.2 vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ //
ViPur, 2, 3, 23.2 kadācillabhate janturmānuṣyaṃ puṇyasaṃcayāt //
ViPur, 3, 1, 25.2 manvantarādhipān etāṃllabdhavān ātmavaṃśajān //
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 17, 4.1 ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet /
ViPur, 4, 1, 16.1 sudyumnastu strīpūrvakatvādrājyabhāgaṃ na lebhe //
ViPur, 4, 2, 48.5 kṛtārthatā no yadi kiṃ na labdham //
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 20, 45.1 hiḍimbā ghaṭotkacaṃ bhīmasenāt putraṃ lebhe //
ViPur, 5, 10, 49.1 antardhānaṃ gate tasmin gopā labdhvā tato varān /
ViPur, 5, 38, 82.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam /
ViPur, 6, 2, 25.1 svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā /
Viṣṇusmṛti
ViSmṛ, 3, 56.1 nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt //
ViSmṛ, 3, 58.1 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt //
ViSmṛ, 5, 185.2 āhartā labhate tatra nāpahāryaṃ tu tat kvacit //
ViSmṛ, 18, 42.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ViSmṛ, 19, 14.1 krītalabdhāśanāś ca bhaveyuḥ //
ViSmṛ, 28, 50.1 tebhyo labdhena bhaikṣyeṇa vartayann ekakālikam /
ViSmṛ, 56, 27.2 etāni gītāni punanti jantūn jātismaratvaṃ labhate yadīcchet //
ViSmṛ, 71, 91.1 ācārāllabhate cāyur ācārād īpsitāṃ gatim /
ViSmṛ, 73, 30.1 annaṃ ca no bahu bhaved atithīṃśca labhemahi /
ViSmṛ, 91, 19.2 punaḥ saṃskārakartā ca labhate maulikaṃ phalam //
ViSmṛ, 98, 4.1 vasudhāpi labdhakāmā tathā cakre //
ViSmṛ, 98, 102.2 uvāca saṃmukhaṃ devīṃ labdhakāmā vasuṃdharā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.11 anavasthitatvaṃ labdhāyāṃ bhūmau cittasyāpratiṣṭhā /
YSBhā zu YS, 1, 32.1, 1.16 pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate /
YSBhā zu YS, 1, 33.1, 1.3 tataśca cittaṃ prasīdati prasannam ekāgraṃ sthitipadaṃ labhate //
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 39.1, 1.2 tatra labdhasthitikam anyatrāpi sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 39.1, 1.2 tatra labdhasthitikam anyatrāpi sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 40.1, 1.1 sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti /
YSBhā zu YS, 1, 40.1, 1.5 atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti /
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 16.1 viṣaye yo labdhavṛttiḥ sa udāraḥ //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 23.1, 15.1 ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā //
YSBhā zu YS, 2, 28.1, 28.1 yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 27.1 āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet /
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet //
YāSmṛ, 1, 275.1 tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
YāSmṛ, 1, 318.1 alabdham īhed dharmeṇa labdhaṃ yatnena pālayet /
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 35.1 itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet /
YāSmṛ, 2, 119.2 dāyādebhyo na tad dadyād vidyayā labdham eva ca //
YāSmṛ, 2, 168.1 svaṃ labhetānyavikrītaṃ kretur doṣo 'prakāśite /
YāSmṛ, 2, 190.1 samūhakāryaprahito yallabheta tad arpayet /
YāSmṛ, 3, 16.1 krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau /
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 2, 90.2 śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ //
ŚTr, 3, 28.1 phalaṃ svecchālabhyaṃ prativanam akhedaṃ kṣitiruhāṃ payaḥ sthāne sthāne śiśiramadhuraṃ puṇyasaritām /
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
Śikṣāsamuccaya
ŚiSam, 1, 4.2 tad dharmaratnam atidurlabham apyalabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 5.1 na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam /
Aṣṭāvakragīta, 18, 39.1 na śāntiṃ labhate mūḍho yataḥ śamitum icchati /
Aṣṭāvakragīta, 18, 50.1 svātantryāt sukham āpnoti svātantryāl labhate param /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 1, 5, 18.1 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ /
BhāgPur, 1, 5, 18.2 tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā //
BhāgPur, 1, 5, 27.1 tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama /
BhāgPur, 1, 12, 30.2 labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān //
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 1, 13, 16.1 yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulaṃdharam /
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 15, 51.2 śṛṇotyalaṃ svastyayanaṃ pavitraṃ labdhvā harau bhaktim upaiti siddhim //
BhāgPur, 1, 18, 28.1 alabdhatṛṇabhūmyādir asaṃprāptārghyasūnṛtaḥ /
BhāgPur, 2, 2, 16.2 ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt //
BhāgPur, 2, 7, 9.2 trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena //
BhāgPur, 2, 10, 23.3 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ //
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 1, 31.1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ /
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 3, 5, 39.2 ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema //
BhāgPur, 3, 7, 14.2 kiṃ vā punas taccaraṇāravindaparāgasevāratir ātmalabdhā //
BhāgPur, 3, 8, 16.2 parikraman vyomni vivṛttanetraś catvāri lebhe 'nudiśaṃ mukhāni //
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 3, 19, 33.3 kṣattānandaṃ paraṃ lebhe mahābhāgavato dvija //
BhāgPur, 3, 21, 5.2 yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm //
BhāgPur, 3, 21, 12.1 jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ /
BhāgPur, 3, 24, 45.2 pareṇa bhaktibhāvena labdhātmā muktabandhanaḥ //
BhāgPur, 3, 25, 8.2 saccakṣur janmanām ante labdhaṃ me tvadanugrahāt //
BhāgPur, 3, 28, 2.2 daivāl labdhena saṃtoṣa ātmaviccaraṇārcanam //
BhāgPur, 3, 28, 20.1 tasmin labdhapadaṃ cittaṃ sarvāvayavasaṃsthitam /
BhāgPur, 3, 30, 4.2 tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate //
BhāgPur, 3, 31, 9.2 tatra labdhasmṛtir daivāt karma janmaśatodbhavam /
BhāgPur, 3, 31, 10.1 ārabhya saptamān māsāl labdhabodho 'pi vepitaḥ /
BhāgPur, 4, 1, 42.1 cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛtavratam /
BhāgPur, 4, 1, 57.2 labdhāvalokair yayatur arcitau gandhamādanam //
BhāgPur, 4, 1, 64.2 ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ //
BhāgPur, 4, 2, 18.2 saha bhāgaṃ na labhatāṃ devair devagaṇādhamaḥ //
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 4, 9, 36.3 vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ //
BhāgPur, 4, 16, 25.2 ārādhya bhaktyālabhatāmalaṃ tajjñānaṃ yato brahma paraṃ vidanti //
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 19, 41.1 viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ /
BhāgPur, 4, 21, 9.2 so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ /
BhāgPur, 4, 21, 40.1 pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam /
BhāgPur, 4, 23, 28.2 labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate //
BhāgPur, 4, 23, 39.2 bhagavati bhavasindhupotapāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ //
BhāgPur, 4, 24, 3.1 antardhānagatiṃ śakrāllabdhvāntardhānasaṃjñitaḥ /
BhāgPur, 4, 24, 54.1 bhavānbhaktimatā labhyo durlabhaḥ sarvadehinām /
BhāgPur, 8, 8, 29.2 śīlādiguṇasampannā lebhire nirvṛtiṃ parām //
BhāgPur, 10, 3, 40.1 gate mayi yuvāṃ labdhvā varaṃ matsadṛśaṃ sutam /
BhāgPur, 11, 2, 18.2 upāsīnas tatpadavīṃ lebhe vai janṛnabhis tribhiḥ //
BhāgPur, 11, 3, 46.2 naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ //
BhāgPur, 11, 3, 48.1 labdhvānugraha ācāryāt tena saṃdarśitāgamaḥ /
BhāgPur, 11, 7, 72.1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam /
BhāgPur, 11, 9, 12.1 yasmin mano labdhapadaṃ yad etac chanaiḥ śanair muñcati karmareṇūn /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 11, 23.2 labhate niścalāṃ bhaktiṃ mayy uddhava sanātane //
BhāgPur, 11, 11, 24.1 satsaṅgalabdhayā bhaktyā mayi māṃ sa upāsitā /
BhāgPur, 11, 11, 46.2 labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā //
BhāgPur, 11, 14, 44.1 tatra labdhapadaṃ cittam ākṛṣya vyomni dhārayet /
BhāgPur, 11, 17, 19.2 tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ //
BhāgPur, 11, 18, 18.2 saptāgārān asaṃkᄆptāṃs tuṣyel labdhena tāvatā //
BhāgPur, 11, 18, 23.2 viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṃ mahat //
BhāgPur, 11, 18, 33.1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
BhāgPur, 11, 18, 33.2 labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam //
BhāgPur, 11, 20, 33.1 sarvaṃ madbhaktiyogena madbhakto labhate 'ñjasā /
Bhāratamañjarī
BhāMañj, 1, 309.2 aiśvaryamadamattebhyaḥ kuśalaṃ kena labhyate //
BhāMañj, 1, 498.2 śakuneranujāṃ lebhe gāndhārīmambikāsutaḥ //
BhāMañj, 1, 516.2 lebhe devavrataprattaśulkenāmbālikāsutaḥ //
BhāMañj, 1, 543.2 ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham //
BhāMañj, 1, 596.2 snuṣābhyāṃ sahitā lebhe tapoyogātparaṃ padam //
BhāMañj, 1, 626.2 patitaṃ kandukaṃ kūpe nālabhanta susaṃhatāḥ //
BhāMañj, 1, 648.2 itastataḥ prekṣamāṇā na lebhe karmaniścayam //
BhāMañj, 1, 802.2 lebhe ratisanāthasya śriyaṃ bhīmo manobhuvaḥ //
BhāMañj, 1, 808.2 āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī //
BhāMañj, 1, 865.1 prāptaṃ tadvijito nidrāṃ na lebhe duḥkhito hyaham /
BhāMañj, 1, 919.2 sphāṭikācalakūṭeṣu viśrāntiṃ naiva lebhire //
BhāMañj, 1, 933.2 sā kanyā punarabhyetya labdhasaṃjñamabhāṣata //
BhāMañj, 1, 976.2 śoke bandhuriva snigdhaḥ kuto vā labhyate budhaḥ //
BhāMañj, 1, 1055.1 dhruvaṃ jatugṛhānmuktā bhāntyete labdhayauvanāḥ /
BhāMañj, 1, 1110.2 lebhe saphalasaṃkalpo drupadaḥ pramadaśriyam //
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1387.2 lebhe tapojitāṃllokānaputra iva naiva saḥ //
BhāMañj, 5, 14.1 svabandhuvadhalabdhā śrī pravṛttāpi na śobhate /
BhāMañj, 5, 57.1 arjuno 'pi hariṃ labdhvā vacasā tyaktasaṃgaram /
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 5, 71.2 na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ //
BhāMañj, 5, 74.2 labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ //
BhāMañj, 5, 85.2 jayaṃ labhante niyamādataste kathitaṃ mayā //
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 5, 139.1 nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ /
BhāMañj, 5, 265.2 mūrkho 'pi pratibhodbhedaṃ dhanena labhate naraḥ //
BhāMañj, 5, 361.1 balavadvadhalabhyā śrīrduḥkhāya vyasanodayā /
BhāMañj, 5, 396.2 bhujaṅgamo 'tha labdhāyur guṇakeśīmavāptavān //
BhāMañj, 5, 432.1 dhanena labhyate sarvaṃ tacca śakradhanādhipau /
BhāMañj, 5, 461.2 ta eva praṇatāḥ śatrau labhante na varāṭikām //
BhāMañj, 5, 489.2 prāpyamapyakhilaṃ rājyaṃ nijaṃ naiva labhiṣyate //
BhāMañj, 5, 642.2 dāśārṇādhipateḥ putrīṃ bhāryāṃ lebhe sulocanām //
BhāMañj, 5, 645.2 drupadaścintayāviṣṭo na lebhe kāryaniścayam //
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 6, 183.2 tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm //
BhāMañj, 6, 368.1 labdhalakṣyastato bhīmaḥ sapta duryodhanānujān /
BhāMañj, 7, 93.2 janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit //
BhāMañj, 7, 115.2 na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī //
BhāMañj, 7, 171.1 varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā /
BhāMañj, 7, 221.1 tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ /
BhāMañj, 7, 230.1 ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ /
BhāMañj, 7, 232.1 drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam /
BhāMañj, 7, 258.2 pavitre śayane nidrāṃ lebhe śakrasutastataḥ //
BhāMañj, 7, 266.1 pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
BhāMañj, 7, 283.1 vṛto gato hato labdho hantyeṣa patitā vayam /
BhāMañj, 7, 301.1 labdhasaṃjño 'tha śakrāstraṃ samudīrya dhanaṃjayaḥ /
BhāMañj, 7, 407.1 labdhasaṃjñastato droṇaḥ śarairāsannapātibhiḥ /
BhāMañj, 7, 490.2 yuktāstūbarakāḥ sphītāḥ kānane labdhavṛttayaḥ //
BhāMañj, 7, 526.1 ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ /
BhāMañj, 7, 531.1 lebhe sātyakijetāraṃ bhūriśravasamātmajam /
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 7, 793.2 nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā //
BhāMañj, 8, 11.2 bhallaiḥ śirāṃsi cicheda labdhalakṣyaḥ prahāriṇām //
BhāMañj, 8, 22.2 na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ //
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
BhāMañj, 9, 51.1 duryodhane yudhyamāne labdhalakṣyairarātibhiḥ /
BhāMañj, 9, 57.2 saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam //
BhāMañj, 10, 53.1 dadhīcasya munestena putraṃ lebhe sarasvatī /
BhāMañj, 11, 68.1 śanakairlabdhasaṃjñā sā vilapantī sulocanā /
BhāMañj, 12, 24.1 labdhasaṃjñā śanaireṣā parimṛjya rajaściram /
BhāMañj, 12, 73.2 labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ //
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
BhāMañj, 13, 93.1 labhyaḥ satyamasaktena sukhinā saṃsṛtikṣayaḥ /
BhāMañj, 13, 205.2 labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ //
BhāMañj, 13, 247.2 vyathito dharmatanayo na kvāpi labhate dhṛtim //
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 388.2 anirvedena labhyante hāritā api saṃpadaḥ //
BhāMañj, 13, 461.2 labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ //
BhāMañj, 13, 521.2 niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ //
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 677.1 taṃ khaḍgaṃ lebhire bhūpā manuprabhṛtayaḥ kramāt /
BhāMañj, 13, 737.1 alabdhaṃ vāñchatāṃ vittaṃ labdhaṃ ca parirakṣatām /
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 795.2 aspṛṣṭaṃ kālakalayā niṣkāmenaiva labhyate //
BhāMañj, 13, 886.1 āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ /
BhāMañj, 13, 927.3 prabuddhāḥ svapnamāyāsu labhante brahmaṇaḥ padam //
BhāMañj, 13, 1030.2 phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt //
BhāMañj, 13, 1054.2 satīsaṃrakṣito lebhe na ca vai pūrvavatsthitim //
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ vā naiva vā sutam //
BhāMañj, 13, 1239.1 svakarmabhirayaṃ loko labhate nidhanodayau /
BhāMañj, 13, 1253.2 sa lebhe kṣīṇavāṇasya navā śaktiṃ manobhuvaḥ //
BhāMañj, 13, 1265.2 labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ //
BhāMañj, 13, 1274.1 ṛcīkastāṃ munivaraḥ śulkalabhyāmavāptavān /
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1337.2 strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ //
BhāMañj, 13, 1355.2 śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit //
BhāMañj, 13, 1362.2 labhasva tanayaṃ kṛṣṇa tasyātmā tvaṃ sa vā tava //
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
BhāMañj, 13, 1440.2 sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ //
BhāMañj, 13, 1441.2 bharadvājaprasādātsa lebhe putraṃ pratardanam //
BhāMañj, 13, 1455.1 apyanviṣṭā na labhyante saṃtyaktā na tyajanti ca /
BhāMañj, 13, 1468.1 lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye /
BhāMañj, 13, 1528.1 tapasā labhyate sarvamācāreṇa damena ca /
BhāMañj, 13, 1681.1 labhate punaraiśvaryamityeva cakralīlayā /
BhāMañj, 13, 1697.2 muhūrtamapi labhyante naite meruśatairapi //
BhāMañj, 14, 7.2 mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
BhāMañj, 14, 29.2 anekameruvipulaṃ lebhe hema sa pārthivaḥ //
BhāMañj, 14, 50.2 aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ //
BhāMañj, 14, 120.2 lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim //
BhāMañj, 14, 135.1 mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ /
BhāMañj, 14, 166.1 labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ /
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
Devīkālottarāgama
DevīĀgama, 1, 12.2 anicchannapi medhāvī labhate mokṣamakṣayam //
DevīĀgama, 1, 32.2 sarvasmādbhinna evāhaṃ cintayan labhate citam //
DevīĀgama, 1, 66.2 pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ //
Garuḍapurāṇa
GarPur, 1, 5, 19.1 tasmātsvāhā sutāṃllebhe trīnudāraujaso hara /
GarPur, 1, 6, 1.3 sunītyāṃ tu dhruvaḥ putraḥ sa lebhe sthānamuttamam //
GarPur, 1, 18, 4.1 śatajapyād vedaphalaṃ yajñatīrthaphalaṃ labhet /
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 52, 27.1 phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet /
GarPur, 1, 60, 15.1 hakrāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam /
GarPur, 1, 64, 4.2 viśālanetrā bimboṣṭhī sā kanyā labhate sukham //
GarPur, 1, 64, 7.2 putraṃ prasūyate nārī narendraṃ labhate patim //
GarPur, 1, 68, 39.2 svamūlyād daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ //
GarPur, 1, 69, 18.2 hīno 'piyastallabhate kadācid vipākayogānmahataḥ śubhasya //
GarPur, 1, 69, 33.1 catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet sā /
GarPur, 1, 71, 28.2 labhate 'bhyadhikaṃ tasmādguṇairmarakataṃ yutam //
GarPur, 1, 73, 14.2 guṇadoṣasamudbhavaṃ labhante maṇayo 'rthontaramūlyam eva bhinnāḥ //
GarPur, 1, 76, 3.2 bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate //
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
GarPur, 1, 82, 19.1 gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
GarPur, 1, 83, 12.1 sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet /
GarPur, 1, 83, 12.2 sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet //
GarPur, 1, 83, 13.1 sarasvatīṃ ca sāyāhne dṛṣṭvā dānaphalaṃ labhet /
GarPur, 1, 83, 57.2 śrāddhī māsapade snātvā vājapeyaphalaṃ labhet //
GarPur, 1, 83, 68.2 agniṣṭomaśataṃ puṇyaṃ labhate nātra saṃśayaḥ //
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
GarPur, 1, 83, 73.1 mahākauśyāṃ samāvāsādaśvamedhaphalaṃ labhet /
GarPur, 1, 83, 75.1 śrāddhī kumāradhārāyāmaśvamedhaphalaṃ labhet /
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
GarPur, 1, 84, 8.2 ṛṇatrayāpākaraṇaṃ labheddakṣiṇamānase //
GarPur, 1, 84, 17.2 dharmāraṇyaṃ samāsādya vājapeyaphalaṃ labhet //
GarPur, 1, 84, 21.2 yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet //
GarPur, 1, 84, 33.1 akṣayāllabhate lokānkulānāmuddharecchatam /
GarPur, 1, 86, 30.1 mālāvidyādharau spaṣṭvā vidyādharapadaṃ labhet /
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 106, 11.1 krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak /
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
GarPur, 1, 113, 44.2 alabhyaṃ labhyate martyaistatra kā parivedanā //
GarPur, 1, 113, 45.1 ayācito mayā labdhaḥ punarmatpreṣaṇādgataḥ /
GarPur, 1, 113, 50.1 labdhavyānyeva labhate gantavyānyeva gacchati /
GarPur, 1, 113, 50.1 labdhavyānyeva labhate gantavyānyeva gacchati /
GarPur, 1, 114, 16.2 yadi no cikurodbhedāllabhyante kaiḥ striyo na hi //
GarPur, 1, 121, 8.1 cāndrāyaṇāddharerdhāma labhen muktim ayācitām /
GarPur, 1, 147, 51.1 alpo 'pi doṣo duṣṭyāderlabdhvānyatamato balam /
GarPur, 1, 163, 12.1 hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
GarPur, 1, 167, 36.1 śūlaṃ ca paḍyimānaśca pāṇibhyāṃ labhate sukham /
GarPur, 1, 167, 38.2 patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.5 teṣāṃ vivāhānāmalābhe mānuṣaṃ vindeta labheta //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.1 labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmā saṃdeśena praṇayamahatā maithilīṃ jīvayiṣyan /
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Hitopadeśa
Hitop, 1, 48.3 yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim //
Hitop, 1, 103.4 ekadā laghupatanako hiraṇyakam āha sakhe vāyasasya kaṣṭataralabhyāhāram idaṃ sthānam /
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Hitop, 1, 178.2 dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate /
Hitop, 1, 178.3 labdhanāśo yathā mṛtyus tasmād etan na cintayet //
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 2, 8.2 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
Hitop, 2, 9.2 labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ /
Hitop, 2, 38.3 ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate //
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 63.4 labhate buddhyavajñānam avamānaṃ ca bhārata //
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 154.4 majjann api payorāśau labdhvā sarpāvalambanam /
Hitop, 3, 13.3 rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ //
Hitop, 3, 19.6 aprāpyam api vāñchanti kiṃ punar labhyate'pi yat //
Hitop, 3, 69.8 khaḍgadhārāpariṣvaṅgaṃ labhante te suniścitam //
Hitop, 3, 107.2 puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati /
Hitop, 3, 108.13 ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi /
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Hitop, 3, 150.2 akṣayān labhate lokān yadi klaibyaṃ na gacchati //
Hitop, 4, 23.6 durgaṃ bhagnaṃ kīrtiś ca labdheva /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 55.11 yā hi prāṇaparityāgamūlyenāpi na labhyate /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 64.3 tatphalaṃ labhate samyag rakṣite śaraṇāgate //
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Hitop, 4, 135.1 abhiyoktā balī yasmād alabdhvā na nivartate /
Kathāsaritsāgara
KSS, 1, 1, 41.2 labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ //
KSS, 1, 2, 65.2 labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava //
KSS, 1, 3, 36.2 parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire //
KSS, 1, 3, 59.2 viveśa tenaiva pathā labdharandhro hṛdi smaraḥ //
KSS, 1, 4, 9.1 kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye /
KSS, 1, 4, 63.2 mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan //
KSS, 1, 4, 108.1 cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ /
KSS, 1, 5, 66.2 sā rājñī rakṣibhirlabdhā puṃsā strīrūpiṇā saha //
KSS, 1, 5, 90.2 hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane //
KSS, 1, 5, 108.2 labdhvāvakāśas tatrābhūcchakaṭālaś cireṇa saḥ //
KSS, 1, 6, 82.1 iti devīvaraṃ labdhvā samprāptā divyatā mayā /
KSS, 1, 7, 19.1 akleśalabhyā hi bhavantyuttamārthā mahātmanām /
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 1, 77.2 vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm //
KSS, 2, 2, 121.1 gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
KSS, 2, 2, 130.1 tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
KSS, 2, 2, 193.2 sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam //
KSS, 2, 2, 200.2 taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ //
KSS, 2, 4, 84.2 tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe //
KSS, 2, 4, 108.1 tarumaprāpnuvanso 'tha lebhe hastikalevaram /
KSS, 2, 5, 149.1 yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ /
KSS, 2, 6, 66.2 lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ //
KSS, 3, 1, 25.1 padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ /
KSS, 3, 1, 57.1 labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet /
KSS, 3, 2, 41.1 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
KSS, 3, 2, 50.1 kṣaṇācca labdhasaṃjñaḥ saṃjajvāla hṛdaye śucā /
KSS, 3, 2, 72.2 devīṃ labheya tāmevamityāśā na bhavedyadi //
KSS, 3, 3, 30.1 śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
KSS, 3, 3, 45.2 priyakāritvamātreṇa devīśabdo na labhyate //
KSS, 3, 3, 57.2 iti śokānmayā labdhaṃ kanyājanakatāphalam //
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
KSS, 3, 4, 44.1 alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ /
KSS, 3, 4, 204.2 gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ //
KSS, 3, 4, 227.2 vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam //
KSS, 3, 4, 242.2 na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet //
KSS, 3, 4, 260.1 mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
KSS, 3, 4, 315.1 tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam /
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 5, 11.1 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
KSS, 3, 5, 38.2 tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ //
KSS, 3, 5, 40.2 prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat //
KSS, 3, 5, 44.2 alabdhanidhir abhyetya devadāsam uvāca tam //
KSS, 3, 5, 49.2 anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham //
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 5, 85.2 avadhīd vadhakāṃstāṃśca labdhvā saha rumaṇvatā //
KSS, 3, 6, 24.1 tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam /
KSS, 3, 6, 57.2 kanyā labhante bhartāraṃ kiṃ vināyakapūjayā //
KSS, 4, 1, 96.1 rājaputro 'tha samprāptarājyo labdhvā guṇārjitām /
KSS, 4, 1, 112.2 svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā //
KSS, 4, 1, 133.1 yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
KSS, 4, 1, 141.2 devī labdhāśayenāśu cakāra vrataniścayam //
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 4, 2, 219.2 tattrāṇāyātmadānena bubudhe labdham antaram //
KSS, 4, 3, 41.1 tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
KSS, 4, 3, 45.2 lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat //
KSS, 5, 1, 16.2 vidyādharapadaṃ dhīrā labhante tadanugrahāt //
KSS, 5, 1, 120.2 labdhāvakāśastam agāt svayaṃ draṣṭuṃ purohitam //
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 2, 109.1 tacchrutvā nāma labdhvā ca kapālasphoṭa ityadaḥ /
KSS, 5, 2, 295.2 sattvotsāhau svocitau te dadhānā duṣprāpām apyarthasiddhiṃ labhante //
KSS, 5, 3, 156.2 svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām //
KSS, 5, 3, 157.1 tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
KSS, 5, 3, 245.1 pratārayantaṃ tām eva labdhavidyādharīpadām /
KSS, 5, 3, 248.1 devadatto 'pi tat khaḍgaṃ sa labdhvāpyavadhīnna tam /
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
KSS, 5, 3, 288.1 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
KSS, 6, 1, 182.1 labdhe 'ntare hi militā yāsyāmo yatrakutracit /
Kālikāpurāṇa
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
KālPur, 56, 54.2 sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
KAM, 1, 93.2 yat phalaṃ labhyate puṃbhir viṣṇor naivedyabhakṣaṇāt //
Maṇimāhātmya
MaṇiMāh, 1, 2.3 yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ //
Mātṛkābhedatantra
MBhT, 1, 3.1 kenopāyena deveśa svarṇarūpyādi labhyate /
MBhT, 1, 5.3 mattejasā pāradena kiṃ ratnaṃ na hi labhyate //
MBhT, 3, 2.2 bhogena labhate yogaṃ bhogena kulasādhanam /
MBhT, 3, 28.2 jñānahome mokṣasiddhir labhate nātra saṃśayaḥ //
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 4, 15.2 tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ //
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 49.2 yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ //
MBhT, 6, 53.1 avaśyaṃ labhate śāntiṃ sarvatra parameśvari /
MBhT, 6, 53.2 yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā //
MBhT, 6, 55.1 sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ /
MBhT, 6, 68.1 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ /
MBhT, 7, 23.2 sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ //
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 11, 32.2 yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet //
MBhT, 12, 2.2 śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet //
MBhT, 12, 23.1 svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ /
MBhT, 12, 24.2 merutulyasuvarṇena tatphalaṃ na hi labhyate //
MBhT, 12, 32.1 tadannasya ca dānena kṣitidānaphalaṃ labhet //
MBhT, 12, 33.2 brahmāṇḍapātrasampūrṇam annadānaphalaṃ labhet //
MBhT, 12, 34.2 sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet //
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
MBhT, 14, 40.1 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 14.0 indriyasaṃyamalabdhapratiṣṭhaṃ dhyānam āsravanirodhātmakatvāt saṃvṛṇoty āsravam iti saṃvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 7.0 evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.3 sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ //
Narmamālā
KṣNarm, 1, 17.2 yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati //
KṣNarm, 1, 58.1 anye 'pi santi sarvatra tadvidhastu na labhyate /
KṣNarm, 1, 65.2 līlayaiva vaśīkṛtya lebhe devagṛhānbahūn //
KṣNarm, 2, 14.2 na labhyate paricayaḥ paradāropasarpaṇe //
KṣNarm, 2, 20.1 niyogibhāryā labhyaiva sarvadā gamanonmukhī /
KṣNarm, 2, 38.1 labdhapraveśastāmeva dhyāyandhūrtaḥ papāṭha saḥ /
KṣNarm, 2, 42.2 .... maṇikanakadharau divyagandhānuliptau saṅgrāmeṇa praviṣṭau palupa...nau labhyatāṃ rājyalakṣmīḥ //
KṣNarm, 3, 74.2 gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 raktaṃ api tatra ca labheta niṣecane ca samuccayo'yaṃ bahutaramiti nānye //
NiSaṃ zu Su, Sū., 14, 10.2, 12.0 ityasyārthasya labdhatvāt //
NiSaṃ zu Su, Sū., 14, 18.1, 12.0 kutaḥ ādiśabdāt tadarthasya labdhatvād iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
NŚVi zu NāṭŚ, 6, 66.2, 6.3 labdhā janastu yadi rāvaṇasya kāyaṃ protkṛtya tanna tilaśo na vitṛptigāmī //
NŚVi zu NāṭŚ, 6, 72.2, 51.0 tenaiva hyuktena prakāreṇa kāryapuruṣārthaviśeṣo labhyate //
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 3.0 prāpyopakaraṇe labhyauṣadhādike //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.2 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.11 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjati /
Rasahṛdayatantra
RHT, 2, 16.2 sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //
RHT, 2, 17.1 iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /
RHT, 3, 2.2 avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //
RHT, 15, 8.2 drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //
RHT, 19, 72.2 labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham //
Rasamañjarī
RMañj, 1, 9.2 sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //
RMañj, 3, 60.2 sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //
RMañj, 5, 14.1 evaṃ munipuṭairhema notthānaṃ labhate punaḥ /
RMañj, 6, 3.2 tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //
RMañj, 6, 75.2 prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //
RMañj, 9, 43.2 sevanāllabhate putramṛtau dugdhānnabhojinī //
RMañj, 9, 52.1 tena sā labhate putraṃ satyaṃ caiva surārcitam /
RMañj, 9, 54.2 etatpītvā labhet putraṃ sā nārī nātra saṃśayaḥ //
RMañj, 9, 57.2 bhuktaṃ tu labhate garbhaṃ nārīṇāṃ nātra saṃśayaḥ //
RMañj, 9, 61.1 tena sā labhate putraṃ lakṣaṇāḍhyaṃ supaṇḍitam /
RMañj, 9, 62.1 nasye pāne pradātavyā labhate sutamaṅganā /
RMañj, 9, 63.2 nasye pāne kṛte garbhaṃ labhate ratisaṃgamāt //
Rasaprakāśasudhākara
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 4, 60.1 yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /
RPSudh, 4, 62.1 himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /
Rasaratnasamuccaya
RRS, 6, 10.3 hastamastakayogena varaṃ labdhvā susādhayet //
RRS, 8, 69.1 rodhanāllabdhavīryasya capalatvanivṛttaye /
RRS, 12, 76.2 labdhasaṃjñaṃ pratāpāḍhyaṃ dolayantaṃ śiro muhuḥ //
RRS, 12, 80.1 labdhasaṃjñaṃ prabhāṣantaṃ yācamānaṃ phalādikam /
RRS, 12, 85.1 labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
Rasaratnākara
RRĀ, Ras.kh., 3, 161.2 pūrvaval labhate vīraḥ phalamatyantadurlabham //
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 8, 122.1 tataḥ śiraḥ samāruhya khecaratvaṃ labhennaraḥ /
RRĀ, Ras.kh., 8, 139.1 gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
RRĀ, Ras.kh., 8, 181.2 muhūrtāllabdharājyaḥsyājjīvedyugasahasrakam //
RRĀ, V.kh., 1, 22.1 hastamastakayogena varaṃ labdhvā susādhayet /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
Rasendracintāmaṇi
RCint, 1, 16.1 sattvaṃ ca labhate devi vijñānaṃ jñānapūrvakam /
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 3, 34.1 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /
RCint, 8, 190.1 evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /
Rasendracūḍāmaṇi
RCūM, 4, 89.1 rodhanāllabdhavīryasya capalatvanivṛttaye /
RCūM, 14, 92.2 labhyate tanmahāduḥkhāttuṣāradharaparvate //
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
Rasendrasārasaṃgraha
RSS, 1, 254.3 evaṃ munipuṭairhema notthānaṃ labhate punaḥ //
Rasādhyāya
RAdhy, 1, 254.1 bhāvenāpi mṛto bheko yatra kutrāpi labhyate /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 11.0 atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 166.2, 16.0 rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante //
Rasārṇava
RArṇ, 1, 22.1 satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /
RArṇ, 1, 27.2 tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 1, 55.2 sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //
RArṇ, 1, 58.1 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
RArṇ, 1, 58.2 labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //
RArṇ, 1, 59.1 anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /
RArṇ, 6, 64.1 tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /
RArṇ, 10, 15.1 catuṣṭayī gatistasya nipuṇena tu labhyate /
RArṇ, 10, 57.1 sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ /
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 12, 322.2 hematvaṃ labhate nāgo bālārkasadṛśaprabham //
RArṇ, 12, 327.2 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //
RArṇ, 12, 334.2 koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //
RArṇ, 13, 27.3 labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 14, 31.2 saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
RArṇ, 18, 64.2 tat phalaṃ labhate devi tasya vīrye sa jīvati //
Rājanighaṇṭu
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Śālyādivarga, 163.2 āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Utt., 39, 2.2, 2.0 kasmādetāni rasāyanāllabhyante ityāha lābhopāya iti //
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //
Skandapurāṇa
SkPur, 4, 1.2 prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame /
SkPur, 5, 45.1 tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ /
SkPur, 11, 29.2 etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati //
SkPur, 12, 58.2 svapnalabdha ivārthaughastatraivāntaradhīyata //
SkPur, 12, 62.1 iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
SkPur, 15, 12.2 tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā /
SkPur, 16, 1.2 varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ /
SkPur, 17, 10.4 mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase //
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 19, 9.1 sa labdhavara āgamya yayāce putrakāraṇāt /
SkPur, 20, 3.2 rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau //
SkPur, 20, 59.3 mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ //
Spandakārikā
SpandaKār, 1, 7.1 labhate tatprayatnena parīkṣyaṃ tattvamādarāt /
SpandaKār, 1, 19.2 labdhātmalābhāḥ satataṃ syur jñasyāparipanthinaḥ //
SpandaKār, Caturtho niḥṣyandaḥ, 2.1 labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.2 kiṃ tat tattvam ityāha yata ityādi labhata ityantam //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 4.0 idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
Tantrāloka
TĀ, 1, 20.2 trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti //
TĀ, 3, 168.2 śaktiśaktimadaikātmyalabdhānvarthābhidhānake //
TĀ, 4, 77.1 anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ /
TĀ, 5, 106.2 ādāvanātmanyātmatve līne labdhe nijātmani //
TĀ, 6, 132.2 tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 16, 297.1 svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ /
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 5.3 yāvat kāmādi saṃdīpyo bhāvayogo na labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 24.2 etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 27.1 na bhogī bhogamāpnoti yogī yogo na labhyate /
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
Ānandakanda
ĀK, 1, 2, 206.1 yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 3, 24.2 yoginīṃ pūjayitvā tu labdhānujño gurustataḥ //
ĀK, 1, 3, 115.1 tvatpādodakapānena sarvatīrthaphalaṃ labhet /
ĀK, 1, 4, 171.2 durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate //
ĀK, 1, 4, 386.1 jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
ĀK, 1, 7, 76.1 tathā caturdaśapalair aiśvaraṃ labhate padam /
ĀK, 1, 12, 130.1 tasya pānena siddho'yamamaratvaṃ labheta ca /
ĀK, 1, 12, 154.1 kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ /
ĀK, 1, 12, 197.1 kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam /
ĀK, 1, 15, 278.2 mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati //
ĀK, 1, 15, 279.1 rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
ĀK, 1, 20, 195.2 tadvākyenaiva sarve'pi labhante'pi śubhāśubham //
ĀK, 1, 22, 51.2 badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet //
ĀK, 1, 22, 62.1 pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet /
ĀK, 1, 22, 80.1 vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat /
ĀK, 1, 23, 498.1 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam /
ĀK, 1, 23, 523.1 hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ /
ĀK, 1, 23, 526.1 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam /
ĀK, 1, 23, 533.2 koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //
ĀK, 1, 23, 623.2 saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam //
ĀK, 1, 25, 88.2 rodhanāllabdhavīryasya capalatvanivṛttaye //
Āryāsaptaśatī
Āsapt, 2, 61.2 asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām //
Āsapt, 2, 164.2 yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena //
Āsapt, 2, 175.2 yoktuṃ na moktum athavā valate'sāv arthalabdharatiḥ //
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āsapt, 2, 505.2 labhate kutaḥ prabodhaṃ sa jāgaritvaiva nidrāṇaḥ //
Āsapt, 2, 544.1 śrīḥ śrīphalena rājyaṃ tṛṇarājenālpasāmyato labdham /
Āsapt, 2, 616.1 sā nīrase tava hṛdi praviśati niryāti na labhate sthairyam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 26, 43.2, 9.0 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 4.0 evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.2 tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 6.0 ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 8.0 sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 6.0 turyāvaṣṭambhato labhyaṃ turyātītam anāmṛśan //
Śukasaptati
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 6, 1.3 śuka āha nṛpaḥ ślokārtham ajānan na nidrāṃ lebhe /
Śusa, 21, 2.13 tasmindivase tu bhojanavelāyāṃ na labdhaḥ /
Śusa, 23, 3.2 āgate parā yā labhyate tadeva bhaṇyate prema //
Śusa, 23, 41.19 jāgadeti cirāllabdho veśyāgṛhagato bhavān /
Śyainikaśāstra
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śyainikaśāstra, 4, 57.1 yatra labdhopaśamanamalabdhārthopacintanam /
Śyainikaśāstra, 6, 6.1 ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ /
Bhāvaprakāśa
BhPr, 7, 3, 256.2 māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //
BhPr, 7, 3, 257.1 hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /
Dhanurveda
DhanV, 1, 40.2 bāhye lakṣyaṃ na labhyeta tathaivābhyantare'pi ca //
DhanV, 1, 172.1 manovākkarmabhir vyāptaṃ labdhāstreṇa śuciṣmatā /
DhanV, 1, 217.2 pade pade'śvamedhasya labhate phalamakṣayam //
DhanV, 1, 219.2 akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate //
Gheraṇḍasaṃhitā
GherS, 1, 6.2 tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate //
GherS, 7, 1.2 samādhiśca paraṃ tattvaṃ bahubhāgyena labhyate /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.2 nirjitya dānavān devā alabhanta manorathān //
GokPurS, 2, 10.2 labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ /
GokPurS, 2, 25.1 vāñchitārthaṃ sa labhatāṃ matprasādād asaṃśayam /
GokPurS, 2, 55.2 labhante 'bhīpsitān kāmān namante ca yathāsukham //
GokPurS, 2, 98.1 mahābalaprasādena labdhvā puṇyam anantakam /
GokPurS, 3, 7.1 tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim /
GokPurS, 3, 20.1 garuḍo'pi varaṃ labdhvā tapasārādhya śaṃkaram /
GokPurS, 3, 23.2 so 'ṇimādimahāsiddhiṃ labhate nātra saṃśayaḥ //
GokPurS, 4, 35.2 kṣaṇena labdhasaṃjñas tu svayam āśvasya kṛcchrataḥ //
GokPurS, 4, 46.1 labhante yajjalasparśāt tiryañco 'py uttamāṃ gatim /
GokPurS, 6, 29.2 pāpaṃ praśamam āyāti viṣṇuyāgaphalaṃ labhet //
GokPurS, 6, 65.1 varaṃ labdhvā maheśāt tu śatrūn jitvā svakāṃ purīm /
GokPurS, 6, 75.1 vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara /
GokPurS, 7, 44.1 so 'pi durvāsastuṣṭāt kanyāratnaṃ ca labdhavān /
GokPurS, 7, 65.2 labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt //
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
GokPurS, 8, 10.3 balī labdhavaraś ca tvam eṣā labdhavarābalā //
GokPurS, 8, 10.3 balī labdhavaraś ca tvam eṣā labdhavarābalā //
GokPurS, 8, 11.1 ato me tadvaraṃ datvā labhasva upayamaṃ sukham /
GokPurS, 8, 11.2 tathety uktvā kharas tasyai īśāl labdhavaraṃ dadau //
GokPurS, 8, 29.1 sa jñānaṃ sulabhaṃ labdhvā viṣṇusāyujyam āpnuyāt /
GokPurS, 8, 64.1 mahatā tapasā labhyāny alabhyāni ca pāpinām /
GokPurS, 9, 25.2 aho yal labhyate bhaktyā na tat karmaśatair api //
GokPurS, 9, 30.2 tattīrthasnānamātreṇa rājasūyaphalaṃ labhet //
GokPurS, 9, 39.1 labdhaṃ turagam āruhya jambudvīpaṃ yayau kṣaṇāt /
GokPurS, 9, 42.1 tatsarvaṃ tvatprasādena labheya karuṇānidhe /
GokPurS, 9, 77.2 dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān //
GokPurS, 9, 81.1 rāvaṇādyā varaṃ labdhvā aiśvaryabaladarpitāḥ /
GokPurS, 9, 86.1 labdhvā vaiśravaṇaḥ paścād adhyuvāsālakāṃ purīṃ /
GokPurS, 10, 48.2 iti labdhvā varaṃ so 'pi prahlādaḥ svapuraṃ yayau //
GokPurS, 10, 53.2 bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa //
GokPurS, 10, 67.1 prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān /
GokPurS, 10, 82.1 hanūmeśaṃ pūjayitvā sarvaśatrujayaṃ labhet /
GokPurS, 11, 26.1 prasannīkṛtya deveśaṃ varaṃ labdhvā maheśvarāt /
GokPurS, 11, 27.2 adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet //
GokPurS, 11, 80.1 evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa /
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
GokPurS, 12, 99.2 sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam //
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
GokPurS, 12, 101.1 rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam /
GokPurS, 12, 101.1 rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam /
GokPurS, 12, 101.2 vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt //
GokPurS, 12, 102.1 āyuṣkāmo labhed āyuḥ strīkāmaḥ strīm avāpnuyāt /
GokPurS, 12, 102.2 svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt //
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
HBhVil, 1, 185.2 putrārthī putram āpnoti dharmārthī labhate dhanam //
HBhVil, 1, 195.2 vināpi japamātreṇa labhate sarvam īpsitam //
HBhVil, 1, 214.1 svapnalabdhe striyā datte mālāmantre ca tryakṣare /
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //
HBhVil, 1, 227.2 etadvijñānamātreṇa labhen muktiṃ caturvidhām //
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 29.2 labdho 'tra mantro dīrghāyuḥsampatsantativardhanaḥ //
HBhVil, 2, 31.3 tadanujñā yadā labdhā sa dīkṣāvasaro mahān //
HBhVil, 2, 187.1 iti dīkṣāvidhānena yo mantraṃ labhate guroḥ /
HBhVil, 2, 253.3 vidyādānena labhate sāttviko nātra saṃśayaḥ //
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 66.3 nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante //
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //
HBhVil, 3, 186.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet /
HBhVil, 4, 25.2 devarāmāśataṃ nāke labhate satataṃ naraḥ //
HBhVil, 4, 140.2 daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam //
HBhVil, 4, 197.2 namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet //
HBhVil, 4, 199.2 kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet //
HBhVil, 4, 331.3 patre patre'śvamedhānāṃ daśānāṃ labhate phalam //
HBhVil, 5, 33.2 haṃsapātreṇa sarvāṇi cepsitāni labhen mune /
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 303.2 pūjayed yaḥ pramādena duḥkham eva labheta saḥ //
HBhVil, 5, 351.3 tam arcya labhate svargaṃ viṣayāṃś ca samīhitān //
HBhVil, 5, 355.2 bahubhir janmabhiḥ puṇyair yadi kṛṣṇaśilāṃ labhet /
HBhVil, 5, 384.2 yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet //
HBhVil, 5, 452.3 pūjayitvā śilācakraṃ labhante śāśvataṃ padam //
Haṃsadūta
Haṃsadūta, 1, 3.1 kadācit khedāgniṃ vighaṭayitum antargatam asau sahālībhirlebhe taralitamanā yāmunataṭīm /
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 51.1 durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi /
HYP, Dvitīya upadeśaḥ, 75.1 rājayogapadaṃ cāpi labhate nātra saṃśayaḥ /
HYP, Tṛtīya upadeshaḥ, 79.2 karaṇī viparītākhyā guruvākyena labhyate //
HYP, Tṛtīya upadeshaḥ, 103.1 dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ /
HYP, Tṛtīya upadeshaḥ, 130.2 aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam //
HYP, Caturthopadeśaḥ, 8.2 jñānaṃ muktiḥ sthitiḥ siddhir guruvākyena labhyate //
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
Kokilasaṃdeśa
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 8.3 suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 17.2, 4.0 kiṃviśiṣṭaḥ samyak labdhavīryaḥ prāptabalo vīryavān rasaḥ capalatvanivṛttaye niyamyata ityarthaḥ //
MuA zu RHT, 2, 17.2, 8.1 rodhanāllabdhavīryasya capalatvanivṛttaye /
MuA zu RHT, 3, 1.2, 5.0 kiṃviśiṣṭāḥ kṛpaṇāḥ samudraṃ prāpya ratnākaraṃ labdhvā varāṭikālābhasaṃtuṣṭāḥ kapardikālābhena saṃtuṣṭiṃ prāptaḥ daridrabhāvāditi bhāvaḥ //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 4, 8.2, 2.2 satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ /
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 16, 1.2, 1.2 arcīva śobhāṃ labhate parātparāṃ parāpavādādapi saṃnivṛttaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 32.2 akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //
ParDhSmṛti, 3, 34.2 paritrātā yadā gacchet sa ca kratuphalaṃ labhet //
ParDhSmṛti, 3, 38.1 jitena labhyate lakṣmīr mṛtenāpi surāṅganāḥ /
ParDhSmṛti, 3, 40.2 pade pade yajñaphalam ānupūrvyāllabhanti te //
ParDhSmṛti, 4, 22.2 sa kṣetrī labhate bījaṃ na bījī bhāgam arhati //
ParDhSmṛti, 4, 31.2 sā mṛtā labhate svargaṃ yathā te brahmacāriṇaḥ //
Rasakāmadhenu
RKDh, 1, 2, 60.10 viḍasaṃjñāṃ tu labhate taditi pratibodhitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 5.2, 6.0 saiva kajjalī dravaṃ dattvā marditā cedrasapaṅkasaṃjñāṃ labhate //
RRSṬīkā zu RRS, 8, 69.2, 1.0 labdhavīryasya pāradasyeti śeṣaḥ //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 36.1 yehī mahī śobhatiyaṃ samantāt parṣāśca catvāra sulabdhaharṣāḥ /
SDhPS, 3, 153.2 ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 5, 186.1 sarvavarṇarasthānā nagāllabhata oṣadhīḥ /
SDhPS, 5, 188.1 sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ /
SDhPS, 6, 10.1 na ca tatra māraḥ pāpīyānavatāraṃ lapsyate /
SDhPS, 6, 27.1 durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam /
SDhPS, 6, 28.2 duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 11, 211.2 yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.1 pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.2 tatphalaṃ labhate martyo bhaktyā snātvā maheśvara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.1 te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam /
SkPur (Rkh), Revākhaṇḍa, 9, 39.1 tataḥ prahṛṣṭo bhagavān vedāṃllabdhvā pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 12.1 tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 19, 61.2 vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante //
SkPur (Rkh), Revākhaṇḍa, 21, 34.1 ātmanā saha bhogāṃśca vividhān labhate sukhī /
SkPur (Rkh), Revākhaṇḍa, 21, 38.1 sarvahiṃsānivṛttastu labhate phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 96.1 bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā /
SkPur (Rkh), Revākhaṇḍa, 26, 107.1 krīḍatyavidhavā cāpi labhate sā mahadyaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 112.2 cāndrāyaṇādhikaṃ puṇyaṃ sa labhennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 131.2 piṇḍadānena ca pitṝn paiṇḍarīkaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 29, 39.1 gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 39.2 tatphalaṃ labhate martyaḥ kāverīsnānamācaran //
SkPur (Rkh), Revākhaṇḍa, 30, 9.2 yajurvedī yajurjaptvā labhate phalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 31, 8.1 pavitratvaṃ labhantyete pauruṣeṇa vinā nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 32, 23.2 snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 34, 18.2 tarpayet pitṛdevāṃśca so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 36, 17.2 so 'śvamedhaphalaṃ rājaṃllabhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 18.2 sa tu viprasahasrasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 37, 16.1 snānaṃ samācaredbhaktyā sa labhenmauktikaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 37, 17.1 sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 38, 57.1 na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate /
SkPur (Rkh), Revākhaṇḍa, 38, 69.2 snātvā caiva mahādevam aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 38, 71.2 pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 38, 72.2 dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 38, 77.2 bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 43, 7.1 ṛcamekāṃ japet sāmnaḥ sāmavedaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 43, 13.3 brāhmaṇo 'naśanaiḥ prāṇāṃs tyajallabhati sadgatim //
SkPur (Rkh), Revākhaṇḍa, 43, 14.1 saṅgrāme sadgatiṃ tāta kṣatriyo nidhane labhet /
SkPur (Rkh), Revākhaṇḍa, 43, 14.2 tadabhāvānmahāprājña sevamāno labhed iti //
SkPur (Rkh), Revākhaṇḍa, 43, 15.2 ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 43, 24.1 tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 31.1 etanmantraṃ japettāta snānasya labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 44, 26.1 nīlaparvatajaṃ puṇyaṃ ṣaṣṭhāṃśena labheta saḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 1.2 sa dānavo varaṃ labdhvā jagāma svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 14.1 varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 7.2 na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 5.1 yathā 'nṛṇe bījamuptvā vaptā na labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 50, 34.1 yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam /
SkPur (Rkh), Revākhaṇḍa, 51, 25.1 nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te /
SkPur (Rkh), Revākhaṇḍa, 51, 48.2 godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 21.2 nādharmaniratā dātuṃ labhante dānamatra hi //
SkPur (Rkh), Revākhaṇḍa, 55, 39.2 jātismaratvaṃ labhate prāpnotyabhimataṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 56, 68.2 āgacchadbhir nṛpaśreṣṭha mārgastatra na labhyate //
SkPur (Rkh), Revākhaṇḍa, 56, 84.1 kutra padmadvayaṃ labdhaṃ kathyatām agrato mama /
SkPur (Rkh), Revākhaṇḍa, 56, 103.3 krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 56, 104.3 pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 126.1 śarīraṃ dustyajaṃ muktvā labhate gatimuttamām /
SkPur (Rkh), Revākhaṇḍa, 57, 20.1 duḥkhena labhyate yasmānmānuṣyaṃ janma bhāgyataḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 9.2 śrāddhado labhate svargaṃ pitṝṇāṃ dattam akṣayam //
SkPur (Rkh), Revākhaṇḍa, 60, 43.2 durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 60, 44.1 iti te brāhmaṇā rājaṃllabdhā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 60, 69.4 ravitīrthe kurukṣetre tulyametatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 61, 4.1 labdhaṃ śakreṇa nṛpate narmadātīrthabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 8.2 putraṃ sā labhate nārī vīryavantaṃ guṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 66, 9.1 yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 81, 5.1 yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /
SkPur (Rkh), Revākhaṇḍa, 82, 7.2 nābhimātre jale tiṣṭhansa labhetārbudaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 83, 89.3 svayaṃvare svabhartāraṃ lebhe sādhvī nṛpātmajam //
SkPur (Rkh), Revākhaṇḍa, 84, 33.2 labhante tatphalaṃ martyā liṅgatrayavilokanāt //
SkPur (Rkh), Revākhaṇḍa, 84, 34.1 aputro labhate putraṃ nirdhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 85, 98.1 putrārthī labhate putrānniṣkāmaḥ svargamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 90, 34.2 svasthānaṃ gamyatāṃ devāḥ svakīyāṃ labhata prajām /
SkPur (Rkh), Revākhaṇḍa, 97, 155.1 ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 98, 7.3 bharttar yallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam //
SkPur (Rkh), Revākhaṇḍa, 98, 20.1 gopradātā labhetsvargaṃ satyalokaṃ vareśvara /
SkPur (Rkh), Revākhaṇḍa, 98, 35.1 sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 99, 18.2 te labhante sutāñchreṣṭhān kārttavīryopamāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 102, 2.2 putraṃ sā labhate pārtha satyasaṅghaṃ dṛḍhavratam //
SkPur (Rkh), Revākhaṇḍa, 102, 3.2 upoṣya rajanīmekāṃ gosahasraphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 102, 4.2 trirātraṃ kurute rājansa golakṣaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 75.1 vidyārthī labhate vidyāṃ dhanārthī labhate dhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 75.1 vidyārthī labhate vidyāṃ dhanārthī labhate dhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 75.2 putrārthī labhate putrāṃl labhet kāmān yathepsitān //
SkPur (Rkh), Revākhaṇḍa, 103, 75.2 putrārthī labhate putrāṃl labhet kāmān yathepsitān //
SkPur (Rkh), Revākhaṇḍa, 103, 98.2 brahmahatyāsamaṃ pāpaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 102.2 sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 6.2 tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 106, 19.1 aputro labhate putramadhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 111, 37.2 gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam //
SkPur (Rkh), Revākhaṇḍa, 112, 11.1 aputro labhate putramadhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 112, 11.2 icchate yaśca yaṃ kāmaṃ sa taṃ labhati mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 3.2 pūjite tu mahādeve vājapeyaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 115, 9.2 hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 120, 24.2 pūjayed devamīśānaṃ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 125, 29.1 dvādaśābdānnamaskārādbhaktyā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, 125, 29.2 mantrayuktanamaskārātsakṛttallabhate phalam //
SkPur (Rkh), Revākhaṇḍa, 125, 34.2 vidhinā mantrayuktena sa labhet puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 125, 38.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 126, 5.2 madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam //
SkPur (Rkh), Revākhaṇḍa, 126, 14.2 dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 128, 4.1 agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 128, 5.1 putrārthī snāpayed bhaktyā sa labhet putramīpsitam /
SkPur (Rkh), Revākhaṇḍa, 129, 7.2 agniṣṭomasya yajñasya sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 130, 2.2 sa labhennātra sandeho gosahasraphalaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 133, 39.2 gandhadhūpanamaskāraiḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 135, 2.2 vājapeyasya yajñasya sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 136, 23.1 gate varṣasahasrānte mānuṣyaṃ labhate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 9.1 bhojayedyaḥ śataṃ teṣāṃ sahasraṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 6.2 dadāti dānaṃ viprebhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 142, 93.2 dānasyāsya prabhāvena labhate svargamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 142, 94.2 tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 142, 96.2 tatphalaṃ labhate tatra snānamātrān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 2.2 pūjayeta mahādevaṃ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 4.2 nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 5.2 tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /
SkPur (Rkh), Revākhaṇḍa, 146, 18.2 kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 20.1 tatphalaṃ labhate nūnaṃ tatra tīrthe 'bhiṣecanāt /
SkPur (Rkh), Revākhaṇḍa, 146, 73.2 akṣayāllabhate lokānpiṇḍenaikena mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 112.2 yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 149, 6.1 satrayājiphalaṃ jantur labhate dvādaśābdakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 6.2 brāhmaṇānbhojayaṃstatra tadeva labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 149, 19.1 sa eva sukṛtī tena labdhaṃ janmataroḥ phalam /
SkPur (Rkh), Revākhaṇḍa, 150, 44.1 sattrayājiphalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 150, 44.2 piṇḍadānātphalaṃ tacca labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 8.2 apāmiva samudrasya teṣāmanto na labhyate //
SkPur (Rkh), Revākhaṇḍa, 153, 40.1 yatphalaṃ labhate tena tacchṛṇuṣva mayoditam /
SkPur (Rkh), Revākhaṇḍa, 154, 6.2 vājapeyātparaṃ puṇyaṃ sa labhenmānavo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 156, 17.2 śuklatīrthe mṛto janturdehatyāgena yāṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 156, 22.1 gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 156, 43.1 sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 43.2 putrārthī labhate putraṃ dhanārthī labhate dhanam //
SkPur (Rkh), Revākhaṇḍa, 156, 43.2 putrārthī labhate putraṃ dhanārthī labhate dhanam //
SkPur (Rkh), Revākhaṇḍa, 156, 44.1 mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 157, 8.2 sāṣṭāṅgapraṇipātena tatphalaṃ labhate hareḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 15.2 yogīndre caiva tatpārtha pūjite labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 159, 24.2 parivādī dvijātīnāṃ labhate kācchapīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 159, 102.2 labhante mānuṣaṃ janma durlabhaṃ bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 6.2 samyagjaptvā tu vidhinā gāyatrīṃ tatra tallabhet //
SkPur (Rkh), Revākhaṇḍa, 166, 3.2 putraṃ sā labhate nārī śīlavantaṃ guṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 167, 25.1 ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 167, 25.2 yajurvedasya yajuṣā sāmnā sāmaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 168, 32.2 aṅkūreśvaranāmānaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 168, 43.2 labhante nātra sandehaḥ śivasya bhuvanaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 172, 79.1 gāyatrījāpyamātras tu vedatrayaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 172, 79.2 kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt //
SkPur (Rkh), Revākhaṇḍa, 172, 83.2 sāṅgopāṅgaiś caturvedair labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 175, 12.2 gosahasraphalaṃ tasya labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 16.2 labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 7.2 snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 179, 14.1 bhaktyā tu pūjayet paścāt sa labhet phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 3.3 aśakyaḥ prākṛtaiḥ kartuṃ kathaṃ teṣāṃ phalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 65.2 evaṃ kṛte tato rājan samyak tīrthaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 66.2 daśāśvamedhāvabhṛthaṃ labhate puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 180, 78.2 akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate //
SkPur (Rkh), Revākhaṇḍa, 181, 33.2 anugamyamāno vipreṇa na śarma labhate kvacit //
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 182, 56.2 śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva //
SkPur (Rkh), Revākhaṇḍa, 183, 1.4 sampūjya devadeveśaṃ kedārotthaṃ phalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 189, 25.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 189, 39.2 yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //
SkPur (Rkh), Revākhaṇḍa, 191, 21.1 anyatra saptasaptamyāṃ labhanti na labhanti ca /
SkPur (Rkh), Revākhaṇḍa, 191, 21.1 anyatra saptasaptamyāṃ labhanti na labhanti ca /
SkPur (Rkh), Revākhaṇḍa, 198, 107.2 tebhyo labdhā tato 'nujñāṃ dadyād anyeṣu cārthiṣu //
SkPur (Rkh), Revākhaṇḍa, 200, 19.1 daśabhirjanmabhirlabdhaṃ śatena tu purākṛtam /
SkPur (Rkh), Revākhaṇḍa, 205, 4.2 aputro labhate putramadhano dhanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 205, 5.1 nārī narastathāpyevaṃ labhate kāmamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 1.3 tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 209, 178.2 so 'śvamedhasya yajñasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 179.2 svarṇadānācca tattīrthe yajñasya labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 210, 6.1 tatra tīrthe naraḥ snātvā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 214, 5.2 tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 215, 2.2 tena puṇyena pūtātmā labhed gāṇeśvarīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 218, 26.1 kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 220, 54.2 tatpuṇyaṃ labhate pārtha loṭaṇeśvaradarśanāt //
SkPur (Rkh), Revākhaṇḍa, 222, 3.2 tatra tatrāpi dhikkāraṃ labhate satsu bhārata /
SkPur (Rkh), Revākhaṇḍa, 226, 2.1 vimaleśvaramārādhya yo yadicchetsa tallabhet /
SkPur (Rkh), Revākhaṇḍa, 227, 3.2 cāndrāyaṇaśatasyāśu labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 227, 61.1 dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 62.1 praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 64.2 tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 228, 11.1 gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 229, 6.2 satrayājī phalaṃ yatra labhate dvādaśābdikam //
SkPur (Rkh), Revākhaṇḍa, 229, 7.1 carite tu śrute devyā labhate tādṛśaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 232, 26.1 satrayājī phalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 232, 26.2 śrutvā sakṛcca revāyāścaritaṃ tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 27.2 sakṛcchrutvā ca māhātmyaṃ revāyās tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 44.2 narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet //
Sātvatatantra
SātT, 2, 56.1 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn /
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 32.1 tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate /
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 5, 43.2 dhyāneneṣṭayā pūjanena yat phalaṃ labhyate janaiḥ //
SātT, 5, 44.1 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate /
SātT, 7, 15.2 sampūrṇānandabodhaṃ ca tatas tasmin labhet sthiram //
SātT, 8, 21.2 labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam //
SātT, 8, 27.2 vinā vaiṣṇavasaṅgena naiva siddhiṃ labhej janaḥ //
SātT, 8, 31.2 tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ //
SātT, 9, 24.2 ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha //
SātT, 9, 52.1 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.10 sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.5 aputrā labhate putrān durbhagā subhagā bhavet /
UḍḍT, 9, 62.3 lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ //
UḍḍT, 12, 22.1 prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ /
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 12, 45.6 tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 3.1 putrārthī labhate putraṃ dhanārthī labhate dhanam /
UḍḍT, 13, 3.1 putrārthī labhate putraṃ dhanārthī labhate dhanam /
UḍḍT, 13, 4.2 abhāryo labhate bhāryāṃ sukhārthī sukham āpnuyāt //
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 1.3 tāsu ha putraṃ na lebhe /