Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Viṣṇupurāṇa
Gītagovinda
Āryāsaptaśatī
Āyurvedadīpikā

Mahābhārata
MBh, 1, 2, 225.2 saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ //
Manusmṛti
ManuS, 8, 109.2 avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet //
Rāmāyaṇa
Rām, Yu, 98, 16.2 so 'yaṃ kaścid ivāsattvo mṛtyuṃ martyena lambhitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 166.2 nipatan dharaṇīpṛṣṭhe putreṇa lambhitaḥ kṣaṇam //
BKŚS, 14, 95.1 atha lambhitaviśrambhāṃ mañjukām aham abravam /
Kirātārjunīya
Kir, 1, 15.1 anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām /
Kir, 2, 55.1 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kir, 9, 55.1 svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ /
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Kir, 11, 57.2 yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //
Kir, 13, 67.2 gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //
Kāmasūtra
KāSū, 6, 4, 14.1 anyathābuddhiḥ kālena lambhayitavyaḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 1.3 saṃskāraṃ lambhayāmāsa tathānyeṣāmanukramāt //
Gītagovinda
GītGov, 2, 6.1 gopakadambanitambavatīmukhacumbanalambhitalobham /
Āryāsaptaśatī
Āsapt, 1, 13.1 kelicalāṅgulilambhitalakṣmīnābhir muradviṣaś caraṇaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //