Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Cik., 3, 23.2 avamathya srute rakte śālipiṣṭena lepayet //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 19, 15.1 medaḥsamutthāṃ saṃsvedya lepayet surasādinā /
Su, Cik., 20, 12.1 vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet /
Su, Cik., 20, 15.2 kalkena tilayuktena sarpirmiśreṇa lepayet //
Su, Cik., 20, 26.1 lepayedupaśāntyarthaṃ kuryādvāpi rasāyanam /
Su, Cik., 21, 9.2 bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā //
Su, Cik., 22, 70.2 ṭiṇṭūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 8, 131.1 madhusaindhavasaṃyuktair agadair lepayettataḥ /
Su, Utt., 26, 6.1 tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ /
Su, Utt., 26, 22.2 kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair lepayecchiraḥ //