Occurrences

Arthaśāstra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 3, 83.1 dagdhān vṛṣamūtreṇa peṣayitvā navakumbham antarlepayet //
Rāmāyaṇa
Rām, Ay, 9, 36.2 labdhārthā ca pratītā ca lepayiṣyāmi te sthagu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 29.1 cailaveṇikayā baddhvā māṣakalkena lepayet /
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Cikitsitasthāna, 1, 141.2 tenābhyañjyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet //
AHS, Cikitsitasthāna, 4, 30.1 kalkitair lepite rūḍhe niḥkṣiped ghṛtabhājane /
AHS, Cikitsitasthāna, 8, 11.1 vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ /
AHS, Cikitsitasthāna, 8, 20.1 lepitaṃ chāyayā śuṣkaṃ vartir gudajaśātanī /
AHS, Cikitsitasthāna, 8, 44.2 mathitaṃ bhājane kṣudrabṛhatīphalalepite //
AHS, Cikitsitasthāna, 11, 59.1 kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet /
AHS, Utt., 2, 72.1 sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet /
AHS, Utt., 2, 73.2 lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet //
AHS, Utt., 11, 40.1 dhātrīphalāmbunā piṣṭair lepitaṃ tāmrabhājanam /
AHS, Utt., 24, 26.1 nāvanaṃ mūrdhavastiṃ ca lepayecca samākṣikaiḥ /
AHS, Utt., 30, 33.1 upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet /
AHS, Utt., 30, 35.1 śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 35, 47.1 śukanāsāprativiṣāvyāghrīmūlaiśca lepayet /
AHS, Utt., 36, 47.2 aṅgaṃ sahaiva daṃśena lepayed agadair muhuḥ //
AHS, Utt., 37, 68.2 lepayed dagdham agadair madhusaindhavasaṃyutaiḥ //
AHS, Utt., 38, 19.2 tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet //
AHS, Utt., 39, 29.1 āmūlaṃ veṣṭitaṃ darbhaiḥ padminīpaṅkalepitam /
Kūrmapurāṇa
KūPur, 2, 16, 58.1 śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
KūPur, 2, 18, 60.2 gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ //
KūPur, 2, 18, 61.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
Liṅgapurāṇa
LiPur, 1, 25, 16.2 kapilāgomayenaiva khasthenaiva tu lepayet //
Matsyapurāṇa
MPur, 63, 3.2 gandhodakena tu punarlepayetkuṅkumena tu /
Suśrutasaṃhitā
Su, Cik., 3, 23.2 avamathya srute rakte śālipiṣṭena lepayet //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 19, 15.1 medaḥsamutthāṃ saṃsvedya lepayet surasādinā /
Su, Cik., 20, 12.1 vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet /
Su, Cik., 20, 15.2 kalkena tilayuktena sarpirmiśreṇa lepayet //
Su, Cik., 20, 26.1 lepayedupaśāntyarthaṃ kuryādvāpi rasāyanam /
Su, Cik., 21, 9.2 bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā //
Su, Cik., 22, 70.2 ṭiṇṭūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 8, 131.1 madhusaindhavasaṃyuktair agadair lepayettataḥ /
Su, Utt., 26, 6.1 tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ /
Su, Utt., 26, 22.2 kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair lepayecchiraḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 25.1 yasya nāgavadhūhastairlepitaṃ haricandanam /
Garuḍapurāṇa
GarPur, 1, 48, 27.2 avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ //
GarPur, 1, 50, 42.1 gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ /
GarPur, 1, 50, 43.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 134.2 mukhapārśvau tayorlepyau navanītairghṛtena vā //
KṛṣiPar, 1, 214.2 kṛtvā tu khananaṃ mārge samaṃ gomayalepitam /
Mātṛkābhedatantra
MBhT, 5, 20.2 lepayed bahuyatnena raudre śuṣkaṃ ca kārayet //
MBhT, 5, 21.1 punaś ca lepayed dhīmān tato vahnau vinikṣipet /
MBhT, 9, 25.1 pāradaṃ tolakaṃ mānaṃ tāmrapātre tu lepayet /
Rasahṛdayatantra
RHT, 14, 3.2 laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham //
RHT, 16, 13.2 mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //
Rasamañjarī
RMañj, 2, 8.1 athavā biḍayogena śikhipittena lepitam /
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 5, 7.1 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 8.2 hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //
RMañj, 5, 18.2 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //
RMañj, 5, 32.1 caturthāṃśena sūtena tāmrapatrāṇi lepayet /
RMañj, 5, 34.1 jambīrarasasampiṣṭaṃ rasagandhakalepitam /
RMañj, 6, 110.1 vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ /
RMañj, 7, 14.1 lepayedvajramūṣānte golakaṃ tatra nikṣipet /
RMañj, 8, 23.1 saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ /
RMañj, 9, 12.1 varāhavasayā liṅgaṃ madhunā saha lepayet /
RMañj, 9, 17.1 ūrṇanābhistu yo jīvo madhunā saha lepayet /
RMañj, 9, 17.2 tena lepayato nābhiṃ baddhaṣaṇḍhyaṃ vimucyate //
Rasaprakāśasudhākara
RPSudh, 1, 51.1 lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /
RPSudh, 1, 144.3 kalkena lepitānyeva dhmāpayed andhamūṣayā //
RPSudh, 1, 156.1 mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā /
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 48.1 saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /
RPSudh, 2, 67.2 lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //
RPSudh, 2, 77.1 etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /
RPSudh, 4, 9.1 patrāṇi lepayettena kalkenātha prayatnataḥ /
RPSudh, 4, 14.2 purāmbubhasmasūtena lepayitvātha śoṣayet //
RPSudh, 4, 38.2 vimardya nimbutoyena tāni patrāṇi lepayet //
RPSudh, 4, 67.1 sāmudralavaṇaistadvallepitaṃ triphalājale /
RPSudh, 4, 109.2 rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /
RPSudh, 6, 11.2 yā lepitā śvetavastre raṅgabandhakarī hi sā //
RPSudh, 6, 43.1 tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 10, 15.1 turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /
RPSudh, 10, 19.2 lepitā matkuṇasyātha śoṇitena balārasaiḥ //
RPSudh, 11, 29.1 gairikeṇa samaṃ kṛtvā hemapatrāṇi lepayet /
RPSudh, 11, 48.1 strīdugdhena ca saṃmardya lepayettena mudrikām /
RPSudh, 11, 111.1 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā /
Rasaratnasamuccaya
RRS, 2, 134.2 lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /
RRS, 3, 37.1 tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
RRS, 5, 14.1 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
RRS, 5, 37.1 bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /
RRS, 5, 38.2 mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //
RRS, 5, 53.1 jambīrarasasampiṣṭarasagandhakalepitam /
RRS, 5, 54.2 tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //
RRS, 5, 115.2 tena lohasya patrāṇi lepayetpalapañcakam //
RRS, 5, 121.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //
RRS, 5, 183.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
RRS, 5, 211.2 kāṃsyārakūṭapatrāṇi tena kalkena lepayet /
RRS, 10, 16.2 mṛttayā sādhitā mūṣā kṣitikhecaralepitā /
RRS, 10, 17.2 mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /
RRS, 11, 39.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /
RRS, 12, 81.1 lepayedgandhakarpūrair ā pādatalamastakam /
RRS, 14, 21.2 ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ //
RRS, 14, 64.1 madhunāloḍitaṃ lihyāttāmbūlīpatralepitam /
Rasaratnākara
RRĀ, R.kh., 4, 16.2 peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //
RRĀ, R.kh., 4, 18.1 citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /
RRĀ, R.kh., 5, 7.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
RRĀ, R.kh., 5, 24.2 mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //
RRĀ, R.kh., 5, 42.2 punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 8, 8.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RRĀ, R.kh., 8, 14.2 piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 35.1 snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /
RRĀ, R.kh., 8, 38.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
RRĀ, R.kh., 8, 40.1 athavā gandhatālena lepyaṃ jambīrapeṣitam /
RRĀ, R.kh., 8, 43.2 tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //
RRĀ, R.kh., 8, 51.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RRĀ, R.kh., 8, 56.1 tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /
RRĀ, R.kh., 8, 70.1 tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet /
RRĀ, R.kh., 8, 74.1 nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /
RRĀ, R.kh., 8, 96.1 vaṅgapādena sūtena vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 8, 97.1 piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 8, 98.1 sūtaliptaṃ vaṅgapatraṃ golake samalepitam /
RRĀ, R.kh., 9, 13.2 tena lauhasya patrāṇi lepayetpalapañcakam //
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, R.kh., 9, 61.2 kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //
RRĀ, R.kh., 10, 14.1 saptavāraṃ tato gharme lepayetkāṃsyabhājanam /
RRĀ, Ras.kh., 3, 12.2 piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam //
RRĀ, Ras.kh., 3, 14.2 supiṣṭair lepayenmūṣāṃ tanmadhye pūrvagolakam //
RRĀ, Ras.kh., 3, 33.1 ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet /
RRĀ, Ras.kh., 3, 117.2 punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi //
RRĀ, Ras.kh., 3, 163.2 mardayitvā tatastena lepayetsamabhāgataḥ //
RRĀ, Ras.kh., 4, 39.1 lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu /
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 24.1 tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 26.2 tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam //
RRĀ, Ras.kh., 5, 31.2 dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 47.2 ayaskāntamaye pātre rātrau lepyaṃ phalatrayam //
RRĀ, Ras.kh., 5, 65.2 sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet //
RRĀ, Ras.kh., 7, 29.1 navanītena vā lepyaṃ caṭakāṇḍaṃ ca pūrvavat /
RRĀ, Ras.kh., 7, 38.1 sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet /
RRĀ, Ras.kh., 7, 65.1 anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ /
RRĀ, Ras.kh., 7, 68.2 anena lepayelliṅgaṃ syānmāsānmusalopamam /
RRĀ, Ras.kh., 8, 117.2 tasya pattrāṇi saṃgṛhya kaṭutailena lepayet //
RRĀ, V.kh., 2, 26.2 lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 3, 112.1 tena lohasya patrāṇi lepayet palapañcakam /
RRĀ, V.kh., 3, 125.2 piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //
RRĀ, V.kh., 3, 126.2 tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //
RRĀ, V.kh., 4, 32.2 nārīstanyena sampiṣya lepayed gandhapiṣṭikām //
RRĀ, V.kh., 4, 39.1 lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /
RRĀ, V.kh., 4, 42.1 tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /
RRĀ, V.kh., 4, 46.1 marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /
RRĀ, V.kh., 4, 49.2 gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //
RRĀ, V.kh., 4, 52.1 tenaiva tārapatrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 4, 66.1 tenaiva madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 76.1 tenaiva tārapatrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 4, 80.1 tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /
RRĀ, V.kh., 4, 83.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 89.1 tena tārasya patrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 4, 95.2 patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 96.2 tatastasyaiva patrāṇi tena kalkena lepayet //
RRĀ, V.kh., 4, 115.1 kṣaudrayuktena tenaiva tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 125.1 tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /
RRĀ, V.kh., 4, 134.1 tenaiva madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 145.1 tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /
RRĀ, V.kh., 4, 148.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 4, 161.2 catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //
RRĀ, V.kh., 5, 5.1 sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /
RRĀ, V.kh., 5, 7.2 nāgavaikrāntayogena madhūcchiṣṭena lepayet //
RRĀ, V.kh., 5, 16.1 mātuluṅgadravairmardya tena patrāṇi lepayet /
RRĀ, V.kh., 5, 17.1 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /
RRĀ, V.kh., 6, 15.2 lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 6, 40.1 kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /
RRĀ, V.kh., 6, 51.1 pūrvatāmrasya patrāṇi kalkenānena lepayet /
RRĀ, V.kh., 6, 53.2 marditaṃ lepayettena tāmrapātraṃ suśodhitam //
RRĀ, V.kh., 6, 54.2 punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //
RRĀ, V.kh., 6, 63.2 śatavāraṃ prayatnena tena patrāṇi lepayet //
RRĀ, V.kh., 6, 65.1 punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /
RRĀ, V.kh., 6, 69.1 punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /
RRĀ, V.kh., 6, 79.2 tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //
RRĀ, V.kh., 6, 119.1 tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /
RRĀ, V.kh., 6, 119.2 piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //
RRĀ, V.kh., 6, 120.2 samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //
RRĀ, V.kh., 6, 122.2 dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //
RRĀ, V.kh., 7, 16.3 eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //
RRĀ, V.kh., 7, 20.1 mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
RRĀ, V.kh., 7, 21.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
RRĀ, V.kh., 7, 63.1 anena madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 7, 63.2 ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //
RRĀ, V.kh., 7, 66.2 śuddhāni nāgapatrāṇi samamānena lepayet //
RRĀ, V.kh., 7, 69.1 tena vā mṛtanāgena hyamlapiṣṭena lepayet /
RRĀ, V.kh., 7, 75.1 tridinaṃ mātuluṅgāmlair etatkalkena lepayet /
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 114.1 bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 87.2 tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //
RRĀ, V.kh., 8, 131.1 anena cārdhabhāgena tāmrapatrāṇi lepayet /
RRĀ, V.kh., 9, 2.2 strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //
RRĀ, V.kh., 9, 23.1 mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /
RRĀ, V.kh., 9, 61.1 pakvabījasya patrāṇi tulyānyetena lepayet /
RRĀ, V.kh., 9, 91.1 athavā madhunāktena candrārkau lepayettataḥ /
RRĀ, V.kh., 9, 92.1 athavā tārapatrāṇi madhunāktena lepayet /
RRĀ, V.kh., 9, 98.1 pūrvoktabhasmasūtena amlapiṣṭena lepayet /
RRĀ, V.kh., 10, 2.1 tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RRĀ, V.kh., 12, 4.1 kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /
RRĀ, V.kh., 12, 28.1 yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /
RRĀ, V.kh., 12, 80.1 navasārairayaḥpātraṃ lepayettatra nikṣipet /
RRĀ, V.kh., 13, 59.2 yāmametena kalkena lepyā vārtākamūṣikā //
RRĀ, V.kh., 14, 61.2 tatastena śatāṃśena madhunāktena lepayet //
RRĀ, V.kh., 15, 26.2 viṃśavāraṃ prayatnena tena kalkena lepayet //
RRĀ, V.kh., 15, 28.2 peṣayenmātuluṃgāmlaistena kalkena lepayet //
RRĀ, V.kh., 15, 106.1 lepayenmadhunāktena sahasrāṃśena tatpunaḥ /
RRĀ, V.kh., 16, 46.1 śataṃ palaṃ svarṇapatre anenaiva tu lepayet /
RRĀ, V.kh., 16, 57.2 anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //
RRĀ, V.kh., 16, 67.1 jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /
RRĀ, V.kh., 16, 69.2 pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //
RRĀ, V.kh., 16, 78.1 marditaṃ kārayed golaṃ nirmalena ca lepayet /
RRĀ, V.kh., 16, 87.1 samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /
RRĀ, V.kh., 16, 88.2 lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /
RRĀ, V.kh., 16, 92.1 vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /
RRĀ, V.kh., 16, 100.2 tadgolaṃ nigalenaiva sarvato lepayed ghanam //
RRĀ, V.kh., 17, 2.1 śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /
RRĀ, V.kh., 17, 5.2 anena kṣārakalkena pūrvapatrāṇi lepayet //
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 27.1 narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /
RRĀ, V.kh., 18, 57.1 drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
RRĀ, V.kh., 18, 135.1 tenaiva pādabhāgena hemapatrāṇi lepayet /
RRĀ, V.kh., 18, 136.1 anena cāṣṭamāṃśena pūrvaliptāni lepayet /
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 18, 161.2 anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //
RRĀ, V.kh., 18, 163.1 athavā vajrabījaṃ ca pūrvakalkena lepitam /
RRĀ, V.kh., 18, 171.2 viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt //
RRĀ, V.kh., 18, 173.1 śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /
RRĀ, V.kh., 18, 176.1 anenaiva śatāṃśena madhūcchiṣṭena lepayet /
RRĀ, V.kh., 19, 90.1 pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /
RRĀ, V.kh., 19, 94.1 lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /
RRĀ, V.kh., 20, 28.2 vajramūṣodare cātha tena kalkena lepya vai //
RRĀ, V.kh., 20, 51.1 kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /
RRĀ, V.kh., 20, 64.1 śuddhāni tāmrapatrāṇi tena kalkena lepayet /
RRĀ, V.kh., 20, 64.2 ruddhvā gajapuṭe pacyātpunarutthāpya lepayet //
RRĀ, V.kh., 20, 66.1 raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /
RRĀ, V.kh., 20, 70.3 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 119.1 grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /
RRĀ, V.kh., 20, 139.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
Rasendracintāmaṇi
RCint, 3, 25.1 naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 6, 9.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RCint, 6, 31.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RCint, 6, 35.1 tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
Rasendracūḍāmaṇi
RCūM, 5, 111.2 mṛt tayā lepitā mūṣā kṣitikhecaralepitā //
RCūM, 5, 111.2 mṛt tayā lepitā mūṣā kṣitikhecaralepitā //
RCūM, 10, 84.1 lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /
RCūM, 11, 25.1 tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
RCūM, 14, 15.2 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //
Rasendrasārasaṃgraha
RSS, 1, 41.1 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhāṇḍake /
RSS, 1, 184.1 badarīpallavotthena kalkena lepayedbhiṣak /
RSS, 1, 250.1 piṣṭvā lepyaṃ svarṇapatraṃ puṭena tu viśudhyati /
RSS, 1, 265.2 mardyaṃ jambīrajair drāvaistārapatrāṇi lepayet //
RSS, 1, 270.1 paṭunā ravidugdhena tāmrapatrāṇi lepayet /
Rasādhyāya
RAdhy, 1, 366.1 śuddharūpyasya patrāṇi sūte cānena lepayet /
RAdhy, 1, 417.2 tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //
RAdhy, 1, 442.1 hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
Rasārṇava
RArṇ, 2, 95.0 sugandhairlepite sthāne pūjayeccandanādibhiḥ //
RArṇ, 3, 15.2 gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam //
RArṇ, 6, 33.1 kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /
RArṇ, 6, 35.2 bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet //
RArṇ, 6, 38.2 lepayettena kalkena kāṃsyapātre nidhāpayet /
RArṇ, 7, 128.2 tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //
RArṇ, 11, 39.2 kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //
RArṇ, 11, 130.1 ādau tatraiva dātavyaṃ vajramauṣadhalepitam /
RArṇ, 11, 135.2 sadratnaṃ lepayettena pradravet rasamadhyataḥ //
RArṇ, 11, 138.1 śuddhāni hemapattrāṇi śatāṃśena tu lepayet /
RArṇ, 11, 146.2 sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ //
RArṇ, 12, 92.3 karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //
RArṇ, 12, 93.1 veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /
RArṇ, 12, 94.1 karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /
RArṇ, 12, 94.2 vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //
RArṇ, 12, 178.2 lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //
RArṇ, 12, 217.1 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
RArṇ, 12, 228.3 naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet /
RArṇ, 12, 267.2 tena lepitamātreṇa śulvaṃ bhavati kāñcanam //
RArṇ, 12, 271.2 yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //
RArṇ, 14, 47.1 hemnā ca sārayitvādau candrārkaṃ lepayettataḥ /
RArṇ, 14, 143.1 aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /
RArṇ, 15, 94.2 stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //
RArṇ, 15, 99.2 lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //
RArṇ, 15, 100.1 āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /
RArṇ, 15, 177.1 mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /
RArṇ, 16, 54.2 lepayettārapatrāṇi dattvā śulvakapālikām //
RArṇ, 16, 70.1 palaikanāgapatrāṇi tena kalkena lepayet /
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 16, 109.2 kārayeddaladharmāṃśca lepayet pūrvayogataḥ //
RArṇ, 17, 23.1 mardayenmātuluṅgena nāgapattrāṇi lepayet /
RArṇ, 17, 25.2 bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //
RArṇ, 17, 52.2 gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //
RArṇ, 17, 65.1 snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /
RArṇ, 17, 76.2 madhunā saha saṃyojya nāgapattrāṇi lepayet //
RArṇ, 17, 98.1 tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /
RArṇ, 17, 119.1 plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /
RArṇ, 17, 141.1 sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /
RArṇ, 17, 146.1 lepayet puṭayeccaiva varṇasaṃjananāya ca /
RArṇ, 18, 67.1 tenaiva hemajīrṇena vajraratnaṃ tu lepayet /
RArṇ, 18, 214.1 saghṛtaṃ ca mahātailaṃ samabhāgena lepayet /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Ānandakanda
ĀK, 1, 4, 79.1 anena lepayed gartadvayam ekeṣṭakāntare /
ĀK, 1, 4, 92.1 lepayedatha dīpāgnimadhaḥ prajvālayetpriye /
ĀK, 1, 4, 194.2 mardayitvā ca mūṣāntarlepayettatra nikṣipet //
ĀK, 1, 4, 196.1 mūṣāyāṃ lepayettena dvandvadravyaṃ vinikṣipet /
ĀK, 1, 4, 213.1 mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet /
ĀK, 1, 4, 223.1 anena lepayenmūṣāṃ hemavajraṃ milatyalam /
ĀK, 1, 4, 258.1 mardayettena patrāṇi śuddhanāgasya lepayet /
ĀK, 1, 4, 407.2 anena lepayenmūṣāṃ biḍenāṃgulamātrakam //
ĀK, 1, 4, 458.2 viṃśadvāraṃ prayatnena tena kalkena lepayet //
ĀK, 1, 4, 460.2 secayenmātuluṅgāmlaiḥ tena kalkena lepayet //
ĀK, 1, 5, 38.1 ādau tāvatprakartavyaṃ vajramauṣadhalepitam /
ĀK, 1, 5, 43.2 sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ //
ĀK, 1, 5, 54.2 sāritaṃ jārayetpaścāt lepyaṃ kṣepyaṃ sahasrataḥ //
ĀK, 1, 7, 54.2 lepayetsvarṇapaṭṭāni tāpayejjātavedasi //
ĀK, 1, 7, 56.1 lepayettāpayetsiñcyādbhūyo bhūyo'pi saptadhā /
ĀK, 1, 7, 62.2 ekāntaṃ mardayed amlais tatpiṣṭim api lepayet //
ĀK, 1, 9, 19.1 lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet /
ĀK, 1, 10, 34.2 punarādāya tāṃ piṣṭiṃ siddhacūrṇena lepayet //
ĀK, 1, 12, 87.1 nirudhya vaktraṃ samṛdā gomayena ca lepayet /
ĀK, 1, 12, 133.2 tatra patrāṇi cādāya kaṭutailena lepayet //
ĀK, 1, 15, 47.1 kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet /
ĀK, 1, 15, 48.1 punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ /
ĀK, 1, 15, 153.2 lolayitvā goghṛtena kāntapātre ca lepayet //
ĀK, 1, 16, 8.1 tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet /
ĀK, 1, 16, 62.1 uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 85.2 tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā //
ĀK, 1, 16, 91.2 piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet //
ĀK, 1, 16, 92.1 mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
ĀK, 1, 19, 78.1 kastūrīkuṅkumahimaiścandanairlepayet tanum /
ĀK, 1, 19, 79.2 javādyairlepitāḥ kṛtvā vahetkalhāramutpalam //
ĀK, 1, 19, 165.1 dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet /
ĀK, 1, 19, 171.1 muktāmālāpariṣkāraḥ sugandhośīralepitaḥ /
ĀK, 1, 21, 89.1 kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
ĀK, 1, 22, 65.1 kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet /
ĀK, 1, 23, 150.2 kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham //
ĀK, 1, 23, 160.2 svarasair vajramūṣāntar lepayetpūrvagolakam //
ĀK, 1, 23, 188.1 kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam /
ĀK, 1, 23, 206.2 tatastaṃ lepayedyatnāllavaṇena mṛdā tathā //
ĀK, 1, 23, 227.1 piṣṭayā sahadevyātha lepayettāmrasampuṭam /
ĀK, 1, 23, 228.2 citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ //
ĀK, 1, 23, 229.1 sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet /
ĀK, 1, 23, 322.1 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
ĀK, 1, 23, 322.2 veṣṭayedvṛścikālīṃ ca tatpiṇḍaṃ lepayettataḥ //
ĀK, 1, 23, 323.2 karṣaikaṃ tāraparṇāni mṛtanāgena lepayet //
ĀK, 1, 23, 324.1 lepayed vṛścikālīṃ ca tatpatraṃ lepayettataḥ /
ĀK, 1, 23, 324.1 lepayed vṛścikālīṃ ca tatpatraṃ lepayettataḥ /
ĀK, 1, 23, 397.2 lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam //
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 1, 23, 444.2 naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet //
ĀK, 1, 23, 470.1 tena lepitamātreṇa śulvaṃ bhavati kāñcanam /
ĀK, 1, 23, 473.2 yāmamuṣṇāmbunā ghṛṣṭvā tārapatrāṇi lepayet //
ĀK, 1, 23, 637.2 hemnā ca sārayitvā tu candrārkaṃ lepayettataḥ //
ĀK, 1, 23, 722.1 aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet /
ĀK, 1, 24, 72.2 tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet //
ĀK, 1, 24, 84.2 stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //
ĀK, 1, 24, 87.2 lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ //
ĀK, 1, 24, 88.1 āṭarūṣakapiṇḍena nāgapatrāṇi lepayet /
ĀK, 1, 26, 165.1 mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā /
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 2, 22.2 lepanātpuṭayogācca hemapatrāṇi lepayet //
ĀK, 2, 2, 23.2 piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet //
ĀK, 2, 3, 17.2 snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet //
ĀK, 2, 3, 25.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 3, 30.2 tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit //
ĀK, 2, 4, 21.2 gandhena tāmratulyena hyamlapiṣṭena lepayet //
ĀK, 2, 4, 25.2 tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet //
ĀK, 2, 4, 48.2 tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet //
ĀK, 2, 5, 56.2 piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet //
ĀK, 2, 6, 13.1 akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet /
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 7, 25.1 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ĀK, 2, 8, 78.1 lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā /
ĀK, 2, 8, 109.1 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi /
Śyainikaśāstra
Śyainikaśāstra, 5, 45.1 haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 10.2 kajjalyā hemapatrāṇi lepayetsamamātrayā //
ŚdhSaṃh, 2, 11, 23.2 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
ŚdhSaṃh, 2, 11, 25.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
ŚdhSaṃh, 2, 11, 29.2 tata uddhṛtya patrāṇi lepayeddviguṇena ca //
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
ŚdhSaṃh, 2, 11, 34.1 dinaikaṃ golakaṃ kuryādardhagandhena lepayet /
ŚdhSaṃh, 2, 12, 46.1 mardayellepayettena tāmrapātrodaraṃ bhiṣak /
ŚdhSaṃh, 2, 12, 165.1 dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /
ŚdhSaṃh, 2, 12, 193.2 guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.2 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 14.2 tena lohasya patrāṇi lepayet palapañcakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.2 kaṭāhaṃ nūtanaṃ kṛtvā tasyādho lepayedrasam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 90.2 sthālīkaṭāhayoḥ sandhiṃ lepayet sudṛḍhaṃ mṛdā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 8.0 tata iti grahaṇena tatsampuṭaṃ mṛtkarpaṭakaiśca lepayediti bhāvaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 22.2 kṣārāmlair lepayed vajraṃ gharme ca pariśodhayet /
Bhāvaprakāśa
BhPr, 6, 8, 46.1 kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite /
BhPr, 7, 3, 11.2 kajjalīṃ hemapatrāṇi lepayetsamayā tayā //
BhPr, 7, 3, 50.0 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
BhPr, 7, 3, 60.2 tata uddhṛtya patrāṇi lepayeddviguṇena ca //
BhPr, 7, 3, 62.1 tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /
BhPr, 7, 3, 122.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
BhPr, 7, 3, 162.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //
Dhanurveda
DhanV, 1, 61.2 anena lepayecchastraṃ liptaṃ cāgnau pratāpayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 1.0 anyacca kāñcanārarasaiḥ samasūtakagandhayoḥ kajjalī hemapatrāṇi lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 3.0 kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 atha citralepaḥ guñjāphalam agniścitrakastaccūrṇaṃ lepitaṃ śvetakuṣṭhanudbhavati //
Haribhaktivilāsa
HBhVil, 4, 217.2 madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet //
HBhVil, 5, 258.2 śailī dārumayī lauhī lepyā lekhyā ca saikatī /
HBhVil, 5, 443.3 śailī dārumayī lauhī lepyā lekhyā ca saikatā /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 21.1 kiṃnarayantram ādāya hy oṣadhyā lepayettalam /
MuA zu RHT, 2, 16.2, 7.1 sampuṭasya prayatnena lepayet saṃdhimuttamam /
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 16, 16.2, 4.0 sā ca mṛdā mṛtsnayā lepyā //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
Rasakāmadhenu
RKDh, 1, 1, 33.1 kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /
RKDh, 1, 1, 183.3 saptadhā lepitā śuṣkā saiva karpaṭamṛtsnayā //
RKDh, 1, 1, 213.0 lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //
RKDh, 1, 1, 233.2 vimardya nimbunīreṇa lepayedvā tadarthakṛt //
RKDh, 1, 5, 16.4 kalkena lepayetsūtaṃ gaganaṃ ca tadūrdhvagam /
RKDh, 1, 5, 70.3 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RKDh, 1, 5, 111.2 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 2.0 taṃ ghaṭaṃ ca vaktraṃ vinā bāhye samaṃ tato'ṅgulasthūlaṃ mṛdā gopayellepayet //
Rasasaṃketakalikā
RSK, 1, 42.1 prottānakharpare cullyāṃ sphaṭikālepite kṣipet /
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
Rasārṇavakalpa
RAK, 1, 150.2 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet //
RAK, 1, 202.2 lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam //
RAK, 1, 258.2 vaṅgaṃ ca ghātayet tena tārapatraṃ ca lepayet //
RAK, 1, 259.1 tadvaṅgena hataṃ tāraṃ tāmre vai lepayettadā /
RAK, 1, 281.0 tasya mūtrapurīṣeṇa śulvapatrāṇi lepayet //
RAK, 1, 365.2 mārayettāmrapatrāṇi viśrānte lepayetsudhīḥ //
RAK, 1, 396.1 carvitaṃ pītakaṃ yuktaṃ tārapatrāṇi lepayet /
RAK, 1, 441.1 evaṃ hi pratyayaṃ dṛṣṭvā lohaṃ tallepayedbudhaḥ /
RAK, 1, 467.1 nāginīrasasiktāni śulvapatrāṇi lepayet /
Uḍḍāmareśvaratantra
UḍḍT, 1, 65.1 daśāhaṃ sthāpayed bhūmyāṃ paścād uddhṛtya lepayet /
UḍḍT, 5, 8.2 samudrajaṃ raktacūrṇaṃ madhunā saha lepayet //
UḍḍT, 5, 11.2 kevalaṃ śaśinā yuktaṃ kuṅkumaṃ lepayed bhage //
UḍḍT, 5, 13.1 narasya lepayed gātraṃ sa bhaved gajahastavat /
UḍḍT, 11, 5.1 mūlaṃ tu vānarīśṛṅgaṃ chāgīmūtreṇa lepayet /
Yogaratnākara
YRā, Dh., 13.2 pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ //
YRā, Dh., 14.1 hemapatrāṇi lepyāni pradadyāduttarottaram /
YRā, Dh., 99.1 palāśadravayuktena vaṅgapatrāṇi lepayet /
YRā, Dh., 239.2 tanmūṣāṃ lepayenmadhye tanmadhye nikṣipedrasam //