Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 101, 5.2 nidhāya ca bhayāllīnāstatraivānvāgate bale //
MBh, 1, 101, 6.1 teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam /
MBh, 7, 101, 44.1 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ /
MBh, 7, 154, 42.1 tasmin saṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām /
MBh, 7, 159, 41.2 kumbheṣu līnāḥ suṣupur gajānāṃ kuceṣu lagnā iva kāminīnām //
MBh, 8, 55, 17.2 tatra tatra sma līyante bhaye jāte mahārathāḥ //
MBh, 8, 59, 31.1 hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam /
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 12, 136, 82.1 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam /
MBh, 12, 136, 83.1 līnastu tasya gātreṣu palito deśakālavit /
MBh, 12, 141, 21.1 pakṣiṇo vātavegena hatā līnāstadābhavan /
MBh, 12, 291, 42.2 līyate 'pratibuddhatvād abuddhajanasevanāt //
MBh, 12, 293, 3.2 līyate 'pratibuddhatvād evam eṣa hyabuddhimān //
MBh, 12, 294, 31.2 līyante pratilomāni sṛjyante cāntarātmanā //
MBh, 12, 294, 32.1 anulomena jāyante līyante pratilomataḥ /
MBh, 12, 295, 16.1 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet /
MBh, 12, 308, 135.2 gṛhe śayanam apyekaṃ niśāyāṃ yatra līyate //
MBh, 12, 335, 12.1 dharaṇyām atha līnāyām apsu caikārṇave purā /
MBh, 12, 335, 12.2 jyotirbhūte jale cāpi līne jyotiṣi cānile //
MBh, 13, 16, 17.1 tvattaḥ pravartate kālastvayi kālaśca līyate /
MBh, 14, 17, 30.1 yathāndhakāre khadyotaṃ līyamānaṃ tatastataḥ /
MBh, 14, 19, 1.2 yaḥ syād ekāyane līnastūṣṇīṃ kiṃcid acintayan /
MBh, 14, 22, 20.1 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca /
MBh, 14, 42, 4.2 līyante pratilomāni jāyante cottarottaram //
MBh, 14, 42, 5.2 smṛtimantastadā dhīrā na līyante kadācana //
MBh, 14, 43, 35.2 sadā paśyāmyahaṃ līnaṃ vijānāmi śṛṇomi ca //