Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 92, 3.2 lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi //
Rām, Ay, 101, 20.2 kṣudrair nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ //
Rām, Ay, 107, 6.1 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde /
Rām, Ār, 31, 3.2 lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ //
Rām, Ār, 31, 13.1 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
Rām, Ār, 34, 11.1 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ /
Rām, Ār, 35, 8.2 na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ //
Rām, Ki, 19, 16.2 lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam //
Rām, Ki, 27, 16.1 samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ /
Rām, Ki, 55, 6.1 tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ /
Rām, Su, 26, 10.1 nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm /
Rām, Su, 60, 31.1 sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ /
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //