Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Smaradīpikā
Āryāsaptaśatī
Śukasaptati
Abhinavacintāmaṇi
Bhramarāṣṭaka
Caurapañcaśikā
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
Atharvaveda (Paippalāda)
AVP, 1, 105, 3.2 gṛhān alubhyato vayaṃ dṛṣadomopa gomataḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 11.2 gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 10.0 alubhito yonir ity uttame nidhane prastaram atyādadhāti //
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
Jaiminīyabrāhmaṇa
JB, 1, 103, 13.0 yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti //
Kauśikasūtra
KauśS, 5, 6, 17.3 yan me vrataṃ vratapate lulobhāhorātre samadhātāṃ ma enat /
Kāṭhakasaṃhitā
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 10.0 alubhitā yonir ity uttame prastaram //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 24.1 alubhitā yonir iti prastaram ādhāyendrāṇyāḥ saṃnahanam ity antāv abhisamāyacchati //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
Arthaśāstra
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 14, 4.1 parikṣīṇaḥ anyāttasvaḥ kadaryaḥ vyasanī atyāhitavyavahāraśca iti lubdhavargaḥ //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
Carakasaṃhitā
Ca, Sū., 7, 56.2 marmopahāsino lubdhāḥ paravṛddhidviṣaḥ śaṭhāḥ //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Mahābhārata
MBh, 1, 1, 185.2 lubdhā durvṛttabhūyiṣṭhā na tāñśocitum arhasi //
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 3, 41.1 lubdho 'sīti //
MBh, 1, 41, 25.3 jaratkāruṃ tapolubdhaṃ mandātmānam acetasam //
MBh, 1, 68, 74.2 viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 119, 38.60 krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ /
MBh, 1, 134, 23.2 spaśair no ghātayet sarvān rājyalubdhaḥ suyodhanaḥ //
MBh, 1, 138, 28.2 rājyalubdhena mūrkheṇa durmantrisahitena ca /
MBh, 1, 196, 21.1 tad ādāya ca lubdhasya lābhāllobho vyavardhata /
MBh, 1, 213, 3.1 arthalubdhān na vaḥ pārtho manyate sātvatān sadā /
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 2, 5, 66.1 kaccinna lubdhaiścaurair vā kumāraiḥ strībalena vā /
MBh, 3, 1, 14.2 arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ //
MBh, 3, 29, 33.3 dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu //
MBh, 3, 31, 40.1 āryaśāstrātige krūre lubdhe dharmāpacāyini /
MBh, 3, 34, 57.1 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām /
MBh, 3, 142, 25.2 na nṛśaṃsena lubdhena nāpraśāntena bhārata //
MBh, 3, 149, 44.1 striyā mūḍhena lubdhena bālena laghunā tathā /
MBh, 3, 188, 33.1 arakṣitāro lubdhāś ca mānāhaṃkāradarpitāḥ /
MBh, 3, 198, 26.2 mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ //
MBh, 3, 198, 54.2 lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ /
MBh, 3, 261, 32.2 patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā //
MBh, 4, 5, 4.2 lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt /
MBh, 5, 26, 17.1 tadarthalubdhasya nibodha me 'dya ye mantriṇo dhārtarāṣṭrasya sūta /
MBh, 5, 33, 83.1 tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa /
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 70, 8.2 lubdhaḥ pāpena manasā carann asamam ātmanaḥ //
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 127, 13.2 duḥsahāyasya lubdhasya dhṛtarāṣṭro 'śnute phalam //
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
MBh, 5, 128, 30.2 kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam //
MBh, 5, 133, 30.1 kruddhāṃl lubdhān parikṣīṇān avakṣiptān vimānitān /
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 149, 40.2 kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām //
MBh, 5, 158, 3.3 yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ //
MBh, 5, 176, 40.1 sa hi lubdhaśca mānī ca jitakāśī ca bhārgava /
MBh, 6, 10, 1.3 yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama //
MBh, 6, 11, 12.2 lubdhāścānṛtakāścaiva puṣye jāyanti bhārata //
MBh, 6, BhaGī 18, 27.1 rāgī karmaphalaprepsurlubdho hiṃsātmako 'śuciḥ /
MBh, 7, 49, 11.1 na lubdho budhyate doṣānmohāl lobhaḥ pravartate /
MBh, 7, 101, 71.2 lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva //
MBh, 7, 125, 16.1 mama lubdhasya pāpasya tathā dharmāpacāyinaḥ /
MBh, 7, 125, 30.2 mohāl lubdhasya pāpasya jihmācāraistatastataḥ //
MBh, 7, 134, 73.1 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ /
MBh, 8, 67, 5.1 rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam /
MBh, 9, 35, 28.1 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ /
MBh, 9, 35, 49.1 paśulubdhau yuvāṃ yasmānmām utsṛjya pradhāvitau /
MBh, 9, 40, 21.2 mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ /
MBh, 9, 42, 5.2 prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ /
MBh, 9, 59, 17.3 arthaścātyarthalubdhasya kāmaścātiprasaṅginaḥ //
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 9, 60, 19.2 lubdhaḥ pāpasahāyaśca suhṛdāṃ śāsanātigaḥ //
MBh, 10, 2, 25.1 so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā /
MBh, 11, 1, 23.3 svārthaśca na kṛtaḥ kaścil lubdhena phalagṛddhinā //
MBh, 12, 1, 24.1 ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ /
MBh, 12, 3, 27.2 prasādaṃ kuru me brahmann astralubdhasya bhārgava //
MBh, 12, 7, 27.1 aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam /
MBh, 12, 27, 4.2 sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ //
MBh, 12, 27, 13.1 sa mayā rājyalubdhena pāpena gurughātinā /
MBh, 12, 27, 16.2 subhṛśaṃ rājyalubdhena pāpena gurughātinā //
MBh, 12, 27, 19.2 prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām //
MBh, 12, 28, 9.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 33, 3.2 ghātitā rājyalubdhena mayaikena pitāmaha //
MBh, 12, 55, 16.1 samayatyāgino lubdhān gurūn api ca keśava /
MBh, 12, 57, 27.2 sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate //
MBh, 12, 71, 7.2 visṛjenna ca lubdhebhyo viśvasennāpakāriṣu //
MBh, 12, 72, 8.1 mā sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ /
MBh, 12, 76, 14.2 nṛśaṃsenātilubdhena śakyāḥ pālayituṃ prajāḥ //
MBh, 12, 84, 6.1 dauṣkuleyāśca lubdhāśca nṛśaṃsā nirapatrapāḥ /
MBh, 12, 84, 35.2 sa suhṛt krodhano lubdho na mantraṃ śrotum arhati //
MBh, 12, 94, 16.1 mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham /
MBh, 12, 112, 58.1 lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ /
MBh, 12, 112, 59.1 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ /
MBh, 12, 112, 74.1 parikṣīṇāśca lubdhāśca krūrāḥ kārābhitāpitāḥ /
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 120, 46.1 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām /
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 152, 14.2 bhavantyetāni kauravya lubdhānām akṛtātmanām //
MBh, 12, 152, 19.2 tata eva hi kauravya dṛśyante lubdhabuddhiṣu /
MBh, 12, 158, 7.2 bahvalīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt //
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 170, 19.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 181, 13.1 hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ /
MBh, 12, 246, 4.1 upāsate mahāvṛkṣaṃ sulubdhāstaṃ phalepsavaḥ /
MBh, 12, 255, 6.1 lubdhair vittaparair brahmannāstikaiḥ sampravartitam /
MBh, 12, 255, 9.2 lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ //
MBh, 12, 255, 9.2 lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ //
MBh, 12, 255, 13.2 jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ //
MBh, 12, 255, 25.2 na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ //
MBh, 12, 270, 24.3 mayā yajjayalubdhena purā taptaṃ mahat tapaḥ //
MBh, 12, 276, 43.1 yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ /
MBh, 12, 276, 54.2 avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam //
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 13, 5, 3.1 tatra cāmiṣalubdhena lubdhakena mahāvane /
MBh, 13, 17, 80.2 nīlastathāṅgalubdhaśca śobhano niravagrahaḥ //
MBh, 13, 40, 9.2 tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā //
MBh, 13, 44, 46.2 bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām //
MBh, 13, 58, 22.1 ya eva no na kupyanti na lubhyanti tṛṇeṣvapi /
MBh, 13, 68, 14.2 asadvṛttāya pāpāya lubdhāyānṛtavādine /
MBh, 13, 94, 31.3 tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet //
MBh, 13, 131, 23.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ //
MBh, 13, 133, 13.1 apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ /
MBh, 14, 15, 15.1 adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ /
MBh, 14, 77, 40.1 dhik taṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam /
MBh, 15, 10, 4.1 ākroṣṭāraśca lubdhāśca hantāraḥ sāhasapriyāḥ /
MBh, 15, 14, 16.1 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām /
MBh, 16, 5, 19.2 jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ //
MBh, 18, 1, 7.2 sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā //
Manusmṛti
ManuS, 4, 87.1 yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ /
ManuS, 4, 195.1 dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ /
ManuS, 7, 30.1 so 'sahāyena mūḍhena lubdhenākṛtabuddhinā /
Rāmāyaṇa
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 92, 3.2 lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi //
Rām, Ay, 101, 20.2 kṣudrair nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ //
Rām, Ay, 107, 6.1 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde /
Rām, Ār, 31, 3.2 lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ //
Rām, Ār, 31, 13.1 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
Rām, Ār, 34, 11.1 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ /
Rām, Ār, 35, 8.2 na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ //
Rām, Ki, 19, 16.2 lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam //
Rām, Ki, 27, 16.1 samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ /
Rām, Ki, 55, 6.1 tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ /
Rām, Su, 26, 10.1 nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm /
Rām, Su, 60, 31.1 sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ /
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Saundarānanda
SaundĀ, 3, 34.1 manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ /
SaundĀ, 11, 13.2 atisargaśca lubdhena brahmacaryaṃ ca rāgiṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 92.2 jitvā viṣayalubdhānām indriyāṇāṃ svatantratām //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 118.1 sādhukāraśruter lubdhaḥ kaścid unmattako yathā /
BKŚS, 15, 126.1 tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau /
BKŚS, 18, 289.1 lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt /
BKŚS, 22, 187.2 śailūṣeṇeva lubdhena svabhāryā pratipāditā //
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 2, 195.1 arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata //
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Divyāvadāna
Divyāv, 18, 381.1 yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā taṃ sumatiṃ māṇavamevamāha pratigṛhṇa māṃ brāhmaṇa //
Harivaṃśa
HV, 10, 57.1 tatraikā jagṛhe putrāṃl lubdhā śūrān bahūṃs tathā /
Kirātārjunīya
Kir, 2, 30.2 vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 34.2 vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni //
Kāmasūtra
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 438.3 mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai //
Kūrmapurāṇa
KūPur, 1, 28, 3.2 anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 4.1 anṛtaṃ bruvate lubdhāstiṣye jātāś ca duṣprajāḥ /
Matsyapurāṇa
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 140, 11.2 kopādvā yuddhalubdhāśca kuṭṭayante parasparam //
MPur, 144, 35.1 anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ /
MPur, 148, 67.1 na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ /
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 166.2 aindrajālikalubdhograśreṇīgaṇavirodhinaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 501.1 īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Viṣṇupurāṇa
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
Viṣṇusmṛti
ViSmṛ, 93, 8.1 dharmadhvajī sadā lubdhaśchādmiko lokadāmbhikaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 140.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
YāSmṛ, 1, 356.1 sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā /
YāSmṛ, 3, 139.1 nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā /
Śatakatraya
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 24.2 lubdho 'sahāyo vyasanī kṛtaghnaḥ sthitiprabhettā karaśīrṇarāṣṭraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 21.3 dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ //
BhāgPur, 4, 9, 12.2 ye tv abjanābha bhavadīyapadāravindasaugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ //
BhāgPur, 4, 26, 6.2 yāvadarthamalaṃ lubdho hanyāditi niyamyate //
BhāgPur, 10, 1, 67.2 ghnanti hyasutṛpo lubdhā rājānaḥ prāyaśo bhuvi //
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 10, 27.2 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ //
BhāgPur, 11, 21, 27.1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ /
BhāgPur, 11, 21, 34.2 mānināṃ cātilubdhānāṃ madvārttāpi na rocate //
Bhāratamañjarī
BhāMañj, 1, 867.2 mayaiva tarkito dūrātpurā lubdho 'yamityasau //
BhāMañj, 1, 999.2 lubdhānāṃ satyasaṃkocātsaṃkucantyeva saṃpadaḥ //
BhāMañj, 1, 1316.1 dānamānahṛtā lubdhāḥ paritrāṇahṛtāḥ prajāḥ /
BhāMañj, 5, 170.2 na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ //
BhāMañj, 5, 271.1 lubdhaḥ suyodhano rājyaṃ nāyuddhena pradāsyati /
BhāMañj, 5, 350.1 nivṛttabāndhavagaṇā lubdhānāṃ jvalitāḥ śriyaḥ /
BhāMañj, 7, 750.3 vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ //
BhāMañj, 13, 11.1 aiśvaryalubdhairasmābhirnihataḥ sa sahodaraḥ /
BhāMañj, 13, 383.1 sāmnā seveta balinaṃ lubdhaṃ dānena sādhayet /
BhāMañj, 13, 981.2 paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ //
BhāMañj, 13, 1222.2 mlāpitaṃ rājyalubdhena sa eva nihato bhavān //
BhāMañj, 13, 1416.2 bhagnavratānāṃ lubdhānāṃ niṣiddhakrayyajīvinām //
Garuḍapurāṇa
GarPur, 1, 96, 44.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
GarPur, 1, 109, 10.1 lubdhamarthapradānena ślāghyam añjalikarmaṇā /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 2.0 jñātibhyaḥ kanyāyāśca dhanaṃ dattvā dhanagrahaṇalubdhāddātuḥ svācchandyād varāya //
Hitopadeśa
Hitop, 1, 5.4 tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha /
Hitop, 1, 28.2 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
Hitop, 1, 135.2 lubdho hy asaṃtuṣṭo niyatam ātmadrohī bhavati /
Hitop, 1, 135.4 dhanalubdho hy asaṃtuṣṭo 'niyatātmājitendriyaḥ /
Hitop, 1, 137.3 kutas taddhanalubdhānām itaś cetaś ca dhāvatām //
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 2, 1.6 piśunenātilubdhena jambukena vināśitaḥ //
Hitop, 3, 109.4 lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ /
Hitop, 4, 12.8 tatas tadāhāralubdhair nakulair āgatya sarpo draṣṭavyaḥ /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 36.9 bhīruko bhīrukajano lubdho lubdhajanas tathā //
Hitop, 4, 36.9 bhīruko bhīrukajano lubdho lubdhajanas tathā //
Hitop, 4, 45.1 lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ /
Hitop, 4, 45.2 lubdhānujīvī tair eva dānabhinnair nihanyate //
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Hitop, 4, 112.8 lubdham arthena gṛhṇīyāt stabdham añjalikarmaṇā /
Kathāsaritsāgara
KSS, 1, 3, 54.2 vaṇijo dhanalubdhāśca kasya gehe vasāmyaham //
KSS, 3, 3, 138.1 ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ /
KSS, 3, 3, 144.1 varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati /
KSS, 3, 6, 106.1 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
KSS, 5, 1, 154.2 sa prāptāvasaro lubdhaḥ purodhāstam abhāṣata //
KSS, 6, 2, 48.1 rājyalubdheṣu kā teṣu putreṣvāsthā mahībhujām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.1 lubdhā kapolamadhuvārimadhuvratālī kumbhasthalīmadhuvibhūṣaṇalohitāṅgī /
Narmamālā
KṣNarm, 2, 11.1 nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham /
Rasaratnasamuccaya
RRS, 7, 29.1 adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
RRS, 8, 4.2 dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 27.1 adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /
RCūM, 4, 4.2 dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 49.1 adhīraḥ karkaśo lubdhaḥ sarogo nyūnaśikṣitaḥ /
Smaradīpikā
Smaradīpikā, 1, 24.2 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
Smaradīpikā, 1, 26.1 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ //
Smaradīpikā, 1, 44.2 lubdhā pīnastanī kruddhā hastinī sā prakīrtitā //
Āryāsaptaśatī
Āsapt, 1, 23.2 yair yad bimbādharamadhulubdhaiḥ pīyūṣam api mumuce //
Āsapt, 2, 370.1 pavanopanītasaurabhadūrodakapūrapadminīlubdhaḥ /
Śukasaptati
Śusa, 4, 7.1 tathāpi kāminīlubdho dhikkṛtaḥ sādhubhistadā /
Śusa, 7, 10.4 dhūrto 'sau matsutālubdho dhanahīno bhavatyasau /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Abhinavacintāmaṇi
ACint, 1, 12.1 ādau vikatthanārakto lubdho guruvivarjitaḥ /
ACint, 1, 19.1 kucelaḥ karkaśo lubdhaḥ kugrāmī svayam āgataḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Caurapañcaśikā
CauP, 1, 34.1 adyāpi tadvadanapaṅkajagandhalubdhabhrāmyaddvirephacayacumbitagaṇḍadeśām /
Kokilasaṃdeśa
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 97.1 lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 62.2 lubdhā vai viṣayair manye viṣayā dāruṇātmakāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 14.2 svārthaṃ phalādilubdhasya upadeśam amanyataḥ //