Occurrences

Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 253, 11.0 tasya sampadaṃ lobhayed yad rathantaravarṇām abhyasyet //
Jaiminīyaśrautasūtra
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.2 mṛtyoḥ padaṃ lobhayanto yadīmo drāghīya āyuḥ prataraṃ dadhānāḥ /
Arthaśāstra
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
Mahābhārata
MBh, 1, 46, 18.8 tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ /
MBh, 1, 65, 26.2 lobhayitvā varārohe tapasaḥ saṃnivartaya //
MBh, 1, 65, 42.1 vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ /
MBh, 1, 116, 19.2 sā kathaṃ lobhitavatī vijane tvaṃ narādhipam /
MBh, 1, 120, 7.2 dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam //
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 1, 208, 20.1 gāyantyo vai hasantyaśca lobhayantyaśca taṃ dvijam /
MBh, 1, 208, 20.5 kurvantyo lobhayantyaśca taṃ dvijaṃ paritaḥ sthitāḥ /
MBh, 3, 110, 8.2 lobhayāmāsa yā ceto mṛgabhūtasya tasya vai //
MBh, 3, 110, 31.2 lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ //
MBh, 3, 110, 34.2 tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam //
MBh, 3, 113, 6.2 tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam //
MBh, 5, 9, 15.3 tatra tā vividhair bhāvair lobhayantyo varāṅganāḥ /
MBh, 9, 50, 6.2 na sa lobhayituṃ śakyaḥ phalair bahuvidhair api //
MBh, 12, 192, 79.1 nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham /
MBh, 13, 41, 2.1 rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa /
MBh, 13, 128, 2.2 pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā //
Rāmāyaṇa
Rām, Bā, 63, 7.2 lobhayāmāsa lalitā viśvāmitraṃ śucismitā //
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 64, 5.2 lobhitaḥ krodhitaś caiva tapasā cābhivardhate //
Rām, Ār, 6, 17.2 aṭitvā pratigacchanti lobhayitvākutobhayāḥ //
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 42, 5.2 ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana //
Rām, Su, 19, 14.1 śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā /
Rām, Yu, 114, 18.2 lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 264.2 naveva mālatīmālā lobhanīyaguṇākṛtiḥ //
BKŚS, 15, 117.2 lobhanīyam idaṃ dravyaṃ na parityāgam arhati //
Kātyāyanasmṛti
KātySmṛ, 1, 204.2 vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet //
Bhāratamañjarī
BhāMañj, 1, 1211.1 tataḥ sā surakāryārthaṃ daityāṃllobhayituṃ śanaiḥ /
Kathāsaritsāgara
KSS, 2, 3, 24.1 sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
Āryāsaptaśatī
Āsapt, 2, 330.2 lobhayati tava tanūdari jaghanataṭād upari romālī //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 178.1 tribhiśca yānaiḥ sattvāṃllobhayati /
SDhPS, 3, 185.1 evaṃ caitāṃllobhayāmi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 4.2 mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ //