Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //
ŚāṅkhŚS, 5, 1, 1.0 ārṣeyān yūno 'nūcānān ṛtvijo vṛṇīte somena yakṣyamāṇaḥ //
ŚāṅkhŚS, 5, 6, 2.3 ity antareṇa vartmanī tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 13, 4.0 pretāṃ yajñasyeti tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 13, 11.0 yatra tiṣṭhan prathamām anvavocat tat sthitvotsṛjyate //
ŚāṅkhŚS, 5, 14, 8.3 ity āsīno 'nūcya //
ŚāṅkhŚS, 6, 3, 11.0 āpo revatīr anūcya āgneyaṃ gāyatram kratum //