Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 2, 9.0 atrānye varṇayanti caturvidhaṃ sūtraṃ bhavati gurusūtraṃ śiṣyasūtraṃ pratisaṃskartṛsūtram ekīyasūtraṃ ceti //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 2.0 ādityaparṇī sūryāvartameva deśaviśeṣajātaṃ kecid varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 5.0 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti //