Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 1, 214.22 varṇayeta kathaṃ dhīmān mahākāruṇiko muniḥ /
MBh, 1, 1, 214.23 lokacintāvatārārthaṃ varṇayitvā ca tena tau /
MBh, 1, 2, 117.1 kārtavīryavadho yatra haihayānāṃ ca varṇyate /
MBh, 1, 2, 126.9 kārtavīryavadho yatra haihayānāṃ ca varṇyate /
MBh, 1, 2, 134.1 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam /
MBh, 1, 2, 171.7 yathāvad balasainyaṃ ca varṇayāmāsa vāyujaḥ /
MBh, 1, 55, 3.31 tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ //
MBh, 1, 193, 8.1 ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak /
MBh, 1, 196, 6.1 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet /
MBh, 3, 14, 6.2 sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham //
MBh, 3, 32, 13.1 ete hi dharmam evādau varṇayanti sadā mama /
MBh, 3, 53, 18.1 varṇyamāneṣu ca mayā bhavatsu rucirānanā /
MBh, 6, 10, 5.1 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam /
MBh, 7, 11, 1.2 hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 110, 27.2 atra te varṇayiṣyāmi yathā yuddham avartata //
MBh, 7, 122, 37.2 hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe /
MBh, 12, 59, 36.1 mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca /
MBh, 12, 59, 39.1 āsuraścaiva vijayastathā kārtsnyena varṇitaḥ /
MBh, 12, 59, 39.2 lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam //
MBh, 12, 59, 62.1 yantrāṇi vividhānyeva kriyāsteṣāṃ ca varṇitāḥ /
MBh, 12, 59, 63.2 apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā //
MBh, 12, 59, 73.1 mūlakarmakriyā cātra māyā yogaśca varṇitaḥ /
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 12, 59, 82.1 cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam /
MBh, 12, 59, 82.2 itihāsopavedāśca nyāyaḥ kṛtsnaśca varṇitaḥ //
MBh, 12, 146, 2.2 atra te varṇayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 191, 1.2 kīdṛśo jāpako yāti nirayaṃ varṇayasva me /
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 230, 3.2 upapattyupalabdhibhyāṃ varṇayiṣyāmi tacchṛṇu //
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 290, 1.2 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ /
MBh, 13, 101, 45.1 jyotistejaḥ prakāśaścāpyūrdhvagaṃ cāpi varṇyate /