Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Mahābhārata
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Ṛtusaṃhāra
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Rasendracintāmaṇi
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
Atharvaveda (Śaunaka)
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 14.2 vatsāṃśca mātṛbhiḥ saha vāsayeta //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 7.0 sāyaṃ gāḥ pṛṣātakaṃ prāśayitvā sahavatsā vāsayeta //
Kauśikasūtra
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
Khādiragṛhyasūtra
KhādGS, 3, 3, 5.0 vatsāṃśca mātṛbhiḥ saha vāsayet tāṃ rātrim //
Vasiṣṭhadharmasūtra
VasDhS, 20, 26.1 lomāni mṛtyor juhomi lomabhir mṛtyuṃ vāsaya iti prathamām /
VasDhS, 20, 26.2 tvacaṃ mṛtyor juhomi tvacā mṛtyuṃ vāsaya iti dvitīyām /
VasDhS, 20, 26.3 lohitaṃ mṛtyor juhomi lohitena mṛtyuṃ vāsaya iti tṛtīyām /
VasDhS, 20, 26.4 māṃsaṃ mṛtyor juhomi māṃsena mṛtyuṃ vāsaya iti caturthīm /
VasDhS, 20, 26.5 snāvāni mṛtyor juhomi snāvabhir mṛtyuṃ vāsaya iti pañcamīm /
VasDhS, 20, 26.6 medo mṛtyor juhomi medasā mṛtyuṃ vāsaya iti ṣaṣṭhīm /
VasDhS, 20, 26.7 asthīni mṛtyor juhomy asthibhir mṛtyuṃ vāsaya iti saptamīm /
VasDhS, 20, 26.8 majjānaṃ mṛtyor juhomi majjābhir mṛtyuṃ vāsaya ity aṣṭamīm iti //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
ĀpDhS, 2, 25, 8.0 āvasathe śrotriyāvarārdhyān atithīn vāsayet //
Ṛgveda
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 3, 7, 3.2 pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ //
ṚV, 7, 37, 6.1 vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 6, 11.2 śriyaṃ vāsaya me kule mātaraṃ padmamālinīm //
ṚVKh, 2, 6, 12.2 ni ca devīm mātaraṃ śriyaṃ vāsaya me kule //
Arthaśāstra
ArthaŚ, 1, 12, 25.2 parāpasarpajñānārthaṃ mukhyān anteṣu vāsayet //
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 4, 8, 29.2 kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā //
Buddhacarita
BCar, 8, 84.2 na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ //
Mahābhārata
MBh, 1, 55, 17.1 tatra tān vāsayāmāsa pāṇḍavān amitaujasaḥ /
MBh, 1, 96, 53.23 anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe /
MBh, 1, 96, 53.50 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi /
MBh, 1, 130, 1.31 saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ /
MBh, 1, 143, 28.3 evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane /
MBh, 1, 213, 21.9 jānatā vāsudevena vāsito bharatarṣabhaḥ /
MBh, 2, 57, 12.1 na vāsayet pāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattar ahitaṃ manuṣyam /
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 4, 8, 32.2 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi /
MBh, 5, 171, 7.2 vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ //
MBh, 5, 178, 21.2 vāsayeta gṛhe jānan strīṇāṃ doṣānmahātyayān //
MBh, 12, 72, 3.2 arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān //
MBh, 12, 111, 4.1 vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ /
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 107, 105.2 gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca //
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 144, 14.1 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe /
MBh, 13, 144, 14.3 yo māṃ kaścid vāsayeta na sa māṃ kopayed iha //
MBh, 13, 144, 15.1 taṃ sma nādriyate kaścit tato 'haṃ tam avāsayam //
Bodhicaryāvatāra
BoCA, 1, 2.2 ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam //
Daśakumāracarita
DKCar, 2, 5, 98.1 sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati //
Divyāvadāna
Divyāv, 9, 59.0 cāturmahārājikā devā uktāḥ yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti //
Harivaṃśa
HV, 24, 6.1 sa tatra vāsayāmāsa śvaphalkaṃ paramārcitam /
Liṅgapurāṇa
LiPur, 2, 1, 36.2 kauśikādīn dvijānadya vāsayadhvaṃ yathāsukham //
Nāradasmṛti
NāSmṛ, 2, 5, 17.2 balād vāsayitavyaḥ syād vadhabandhau ca so 'rhati //
Viṣṇusmṛti
ViSmṛ, 67, 30.1 anāśitam atithiṃ gṛhe na vāsayet //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 4.2 śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām //
ṚtuS, Pañcamaḥ sargaḥ, 5.2 prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 18.2 paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm //
Gītagovinda
GītGov, 12, 32.2 maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare //
Hitopadeśa
Hitop, 3, 97.1 svarājyaṃ vāsayed rājā paradeśāpaharaṇāt /
Hitop, 3, 97.2 athavā dānamānābhyāṃ vāsitaṃ dhanadaṃ hi tat //
Rasendracintāmaṇi
RCint, 3, 141.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
Ānandakanda
ĀK, 1, 15, 418.2 supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet //